Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचाराङ्गमुत्रे
स्वपर समय स्वरूपप्रदर्श बहुविधप्रमाणनयनिक्षेपादिवत्त्वम् ।
१६ विषविनाशकत्वम्, स्थावरजङ्गमविपद्दारकत्वम्, विषयवासनाऽपहारकत्वम् ।
१७ मकरन्दधारित्वम्, परागवत्वम्,
१०
१५ बहुदलत्वम्,
(१५) बहुदलत्व,
(१६) विषविनाशकत्व.
(१७) मकरन्दधारित्व,
(१५) मुहुहणता,
(१६) विषनाशणु.
शतपत्रसहस्रपत्रादिरूपेणाऽधिकपत्रवत्त्वम्,
अनित्यादिभावनाजनितवैरा
ग्यवत्त्वम् । (१)
शतपत्र, सहस्रपत्र आदि रूपसे स्वसमय और परसमय के बहुत पत्तोवाला ।
स्वरूपका प्रकाशक होने के कारण भांति-भांति के प्रमाण, नय, निक्षेप, आदि से युक्त |
स्थावर और जगम विष का नाश विपय वासनारूप विषका नाश करने वाला ।
करने वाला ।
पुष्परसवाला ।
સેા પુત્ર, હજાર પુત્ર આદિ રૂપથી ઘણાં પત્રો ( પાંદડા )
વાળા
(१७) भ४२न्द्र-धारित्व. हुसोना रस वाजा.
अनित्य आदि बारह भावनाओं से उत्पन्न वैराग्यजनित शान्त
रस वाला ।
સ્થાવર અને જંગમ વિષને વિષયવાસનારૂપ વિષના–ઝેરને
નાશ કરનાર
નાશ કરનાર.
१.... वैराग्यवत्त्वम् - प्रतिपाद्यप्रतिपादकभावसम्बन्धेन ।
સ્વસમય અને પરસમયના સ્વરૂપના પ્રકાશક હાવાના કારણે જાદી જોદી જાતના प्रभाणु, नय, निक्षेप माहिथी युक्त.
અનિત્ય આદિ માર ભાવનાએથી ઉત્પન્ન વૈરાગ્યજનિત
શાંતરસ પ્રગટાવનાર.