Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/010604/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Lalbhai Dalpatbhai Series No. 21 ACARYA JINABHADRA'S VISESAVASYAKABHASYA WITH General Eaitors: Dalsukh Malvania Ambalal P. Shah SRIKOTYARYAVADIGANI'S VIVARANA PART III Edited by Pt. Dalsukh Malvania Pt. Bechardas J. Doshi svAlabahA LALBHAI DALPATBHAI BHARATIYA SANSKRITI VIDYAMANDIRA AHMEDABAD-9 Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ First Edition : 500 copies Iocomber 1968 Printed by Svami Tribhuvandas, Ramananda Printing Press, Kankaria Road, Ahmedabad and Published by Nagin J. Shah, Acting Director, L. D. Institute of Indology, Ahmedabad-9 This Volume is published with the grant-in-aid from the Ministry of Education, Government of India, New Delhi Price Rupees 21/= Copies can be had of L. D. Institute of Indology Ahmedabad-9. Gurjar Grantha Ratna Karyalaya Gandhi Road, Ahmedabad-1. Motilal Banarasidas Varanasi, Patna, Delhi. Munshi Ram Manoharalal Nai Sarak, Delhi. Mehar Chand Lachhamandas Delhi-6. Chowkhamba Sanskrit Series Office Varanasi, Sarasvati 'Pustak-Bhandar Kathikhana, Ratan pole, Ahmedabad-1. Oriental Book Centre Manek Chowk, Ahmedabad. Page #4 -------------------------------------------------------------------------- ________________ zrIjinabhadragaNikSamAzramaNaviracitaM vizeSAvazyakabhASyaM kovyArtha - digaNikRta saMpUrtirUpavivaraNasahitam / tRtIyo bhAgaH saMpAdaka : paNDita dalakha mAlavaNiyA paNDita becaradAsa jI. dozI Kalpana HIRGIR kALa: yi saMskAroM ke hamadAbAda vidyAmaMdi prakAzaka lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmaMdi amadAvAda - 9 Page #5 -------------------------------------------------------------------------- ________________ lAlabhAI dalapatabhAI granthamAlA pradhAna saMpAdaka - dalasukha mAlavaNiyA, aMbAlAla pre. zAha mudritagranthAH 1. saptapadArthI-zivAdityakRta, jinavardhana- 9. THE NATYADARPANA OF RA MACANDRA & GUNACANDRA: surikRtaTIkA saha A Critical Study: Dr. K.H, 2,5,15,20.CATALOGUE OF SANSKRIT . 30-00 AND PRAKRIT MANUSCRIPTS: 10.14. vizeSAvazyakabhASya-svopajJavatti Muni Shri Punyavijayaji's Colle saha prathamabhAga, dvitIyabhAga 15-00,20-00 ction. Part I Rs. 50-00 Part II Rs. 40-00 11. AKALANKA'S CRITICISM OF Part III Rs. 30-03 DHARMAKIRTI's PHILOSOPHY Part IV Rs. 40-00 A Study 1 Dr. Nagin Shah 30-00 12. ratnAkarAvatArikAdyazlokazatArthI3. kAvyazikSA-vinayacaMdrasUrikRta 10-00 vAcakazrImANikyagaNi * 8 -00 4. yogazataka- AcArya haribhadrakRta svo zabdAnuzAsana- AcArya malayagiripajJavRtti tathA brahmasiddhAntasamuccaya viracita . saha kalpalatAviveka-kalpapalavazeSa3,16. ratnAkarAvatArikA-ratnaprabhasUrikRta ajJAtakartRka 32-00 prathama bhAga, dvitIya bhAga 8-00,10-00 nighaNTuzeSa-savRtti-zrIhemacandrari 7. gItagovindakAvyam - mahAkavizrI 30-00 jayadevaviracita, mAnAGkaTIkA saha 8-00 19. YOGABINDU OF HARIBHADRA : 8. nemiraMgaratnAkara chaMda - kavilAvaNya- Text with English Translation, samayakRta Notes, Etc. 10-00 saMprati mudyamANagranthanAmAvali 1. ratnAkarAvasArikA bhA. 3-ratnaprabha- 7. zAkhavArtAsamuccaya (hindI-anuvAda saha) sUrikRta, TippaNa-patrikA-gUrjarAnuvAda saha A. haribhadrasUrikRta 2. neminAhacariu - A. haribhadrasUri 8. vidyAnuzAsana -A. mahiSeNarikata 9. tilakamalarIsAra-pallIvAla dhanapAlata (dvitIya)kRta 3. adhyAtmabindu-svopakSavRtti saha - 10. bhAjyavArtikaTIkAvivaraNapalikAupAdhyAya harSavardhanakRta - paM. aniruddha 4. nyAyamarIgranthimA-cakradhaskRta Il. SOME ASPECTS OF RELIGION AND 5. madanarekhA-AkhyAyikA- jinabhadra- PHILOSOPHY OF INDIA rikata 12. DICTIONARY OF PRAKRIT PROPER 6. YOGADRSTISAMUCCAYA OF NAMES HARIBHADRA : Text with 13. SOME MISCELLANEOUS JAIN WORKS English Translation, Notes Etc. ON LOGIC AND METAPHYSICS Page #6 -------------------------------------------------------------------------- ________________ PREFACE With great pleasure we place before the scholars the third part of the Visesavasyakabhasya (Prakrit) along with Kotyaryavadigani's commentary (Sanskrit) written with a view to completing the one left incomplete (from gatha No. 2318) by Ac. Jinabhadrasuri (c. 7th cent. V. S.) the author of the Visesavasyakabhasya. In the first two parts the text with the auto-commentary is given. With this third part we complete the entire text with the auto-commentary and the commentary (a supplement to the auto-commentary) by Kotyaryavadigani. These commentaries are published here for the first time. The Visesavasyakabhasya is a very important Jaina philosophical text. Therein one finds important information relating to the methodology of Jaina commentarial literature. Moreover, Jaina Epistemology is fully discussed in it. Mabavira's discussions with Ganadbaras as well as Nihnavas contain important philosophical elucidations and explanations and are very interesting. Method of dialogue applied to philosophical exposition is always interesting. And it is found here in this work. I should gratefully thank Pt. Dalsukhbhai Malvania for writing an instructive introduction even at a time when he was engaged in various educational activities in Canada. This edition provides an instance of his diligent scholarship. But for the constant work of Pt. Bechardasji Doshi, the co-editor of this part, it would not have been possible for us to publish it in time; for this I am grateful to him. I thank Shri Jeshingbhai Thakor and Shri Rupendrakumar Pagariya for helping us in the task of preparing indexes. My thanks are also due to Pt. A. P. Shah who helped us in correcting proofs. I must also gratefully acknowledge the financial assistance given by the Ministry of Education, Government of India (under the scheme of the publication of rare mss. ), for the publication of this important work. We hope that the scholars of Indian philosophy will find this work interesting and useful. L. D. Institute of Indology, Ahmedabad. 81-19-68. Nagin J. Shah Acting Director: Page #7 -------------------------------------------------------------------------- Page #8 -------------------------------------------------------------------------- ________________ INTRODUCTION Title : Visesavasyakabhasya : * Though Ac. Jinabhadra himseli calls his work by the name of 'Atasayanuyoga' (gatha 1) (Sk. Avasyakanuyoga), it has been well known by the name of 'Visesavasyakabhasya'. The basis of this current name seems to be the author's declaration that bis work is a Bhasya'. And it is a bhasya on the Avasyakaniryukti. It seems there had been a bhasya even before Ac. Jinabhadra composed his Bhasya. This inference is based on the terms 'Mulabhasya', 'Bbasya', 'Avasyakavivarana' etc. used by Ac. Haribhadra and others in their commentaries on the Avasyakaniryukti for a source of some gathas included in the Avasyakanityukti'. The term 'visesa' is applied to the Bhasya probably to differentiate it from the older one or to bring out its special feature, viz. that it comments particularly on the first chapter, viz. the Samayika-adbyayana of the Avasy akasutra which contains six adhyayanas (chapters) in all. Ac. Jinabhadra himself considers it to be a commentary on the Avasyaka. Hence the name Visesayag yakabhasya has been applied to the present work. Why the commentary on the Samayika adhyayana only ? : The method of commenting upon the Agamas is for the first time demonstrated in the Anuyogadvarasutra. Therein the Avasyakasutra is simply used as an example to illustrate the method of exposition. The Anuyogadvarasutra first explains the entrances' to exposition and then comments on the first Samayika adhyayana only of the Avasyakasutra. Even in the Visesavasyakabhasya we find this order of exposition. Ac. Jinabhadra contends that both knowledge and action are necessary for attaining liberation; that 'avasyaka' is of the nature of knowledge and action; hence by commenting on the 'Avasyaka' knowledge and action are attaind and by them liberation. Those pupils who earnestly desire liberation are required to learn first the Avasyaka, the opening chapter of which is 'Samayika'. It becomes necessary to explain it in the sanie order in which it is given for memorising. That is why, Jinabhadra declares, it is deemed proper to explain the Avasyakasutra first." Here then arises a question as to 1. Savvanuyogamulam bhasam samaiyassa sotunam. 2. Refer to the foot-notes on the following gathas of the Visesavasyakabhasya: 1598, 1609 1694, 1767, 1783, 3157; 1716, 1740, 1746, 1681; 2776, 2788, 2789, 2815, 3035, 3228, 3312; 1547, 1548, 1823, 1553. 3. Introduction (English) to the Nandi and the Anuyogadvara, published by Shri Mahavira Jain Vidyalaya, Bombay, p. 45 4. gathas 3-6 Page #9 -------------------------------------------------------------------------- ________________ why only the 'Samayika' is explained and not the entire Avasyakasutra. The answer to this question given by Ac. Jinabhadra is as follows. Out of the six chapters of the Avasyakasutra, the one which deals with 'Samayika' is considered to be frist and foremost because samayika is of the nature of equanimity and serves as the basis of all other spiritual qualities. Or,.it is so because all other chapters could be included in the first one viz Samayika, the reason being that Samayika is of three types, jnana, darsana and caritra-tbe trio which includes all the qualities of soul. That is why it is said that the commentary on the Samayika is the basis of all other commentaries, and one who masters it can write commentary on the remaining part of the Sutra.' On this account 'Samayika' chapter only is commented upon. There are reasons to believe that in olden days 'Samayika' was an independent work and did not form a chapter of the Avasyakasutra. In the Sutras like the Bhagavati where occurs discussion on the curriculum of & monk we generally find the remark: 'Samaiyaiyaim ekkarasa angaim' ("eleven on a works beginning with 'Samayika'). This has established antiquity of the 'Samayika'. Moreover, in the the Titthogalio where we find the discussion on the problem of the extinction of the Agamas, the Avasyakasutra is regarded as extant; this means that the Avasyakasutra is understood to be ever extant. From this we can legitimately infer that even in the days of Lord Mahavira the 'Samnayika' was extant. He acquired it through tradition. On this account 1! is mentioned independent of the Angas like Acara anga etc. In the list of the angabahya works that occurs in the Tattvarthabhasya, the Avasyaka is not mentioned as an independent work but all the six chapters that we find now contained in the Avassakasu ra are mentioned there as independent works. The Dhavala and the Jayadhavala follow the Tattvarthabhasya in this matter. The names of the first four chapters of the Avasyakasutra, found in the Dhavala and the Jayadhavala are the same as found in the Tattvarthabhasya; but the dames of the last two chapters, given in the former two works, are different from those that occur in the latter. 11 This certainly proves that even before the Schisin the first four chapters beginning with 5. Though in the gatha No. 899 the author declares that be is going to explain all the chapters, yet he explains the 'Samayika' chapter only. It is quite possible that while Ac, Jinabhadra started his work he had a mind to comment on the entire Avasyakasutra, but afterwards be changed his mind and commented upon the Samayika adhyayana onlv. 6. gathas 900-901 7. See foot-note No. 1. 8. Jaina Sahityaka Bhad Itihas, Pt. I published by P.V. Rescarch Institute, Benaras, p.55 9. Ibid, p. 61 10. Tattvarthabhasya, I. 20 11 Dhavala, Pt. I, p. 96; Jayadhavala, Pt. I, p.p. 24, 97 Page #10 -------------------------------------------------------------------------- ________________ 'Samayika' were considered to be angabahya and regarded as independent works, that is, not forming a part of some other work. But in the age of the composition of the Anuyogad varasutra they were already accepted as forming a part of the Avasyakasrutaskandha. It is so because the Anuyogadvarasutra regards the Avasyakasrutaskandha as an independent work and 'Samayika' etc. as its six chapters. . In the Sthananga (Su.71), the Nandi (Sa.80) and the Anuyogadvara (Sa 5) the angabahya works are classified into avasyka andavasyakavyatirikta. The reason behind this classification seems to be the same fact that the Avasyaka is not based on the preachings of Lord Mabavira as other angabahya works are. The Avasvaka is prior to Lord Mehavira because according to the tradition he, having salnted the Siddhas (Liberated Souls), accepted it. Thus the 'Sanayika' which has been included in the Avasyakasutra, is even anterior to the teachings of Lord Mahavira. All the means to know the nature which the Samayika had in the days of Lord Mahavira or even before him are not available to us. But this much is certain that it was prevalent even in the days prior to Lord Mahavira. Hence it is quite natural that it has been accorded some special place in the Jaina tradition. This is the reason why from all other Agamas it was taken up first for exposition and why it was explained in such a manner that even other Sastras become easy to understand, Anthorship of the Avasyakasutra : In the introduction to the Ganadharavada I have extensively discu. ssed the traditional view that the author of the meaning of the Avasyakasutra is Tirthankara while the author of the words embodying the meaning is Ganadhara. I have referred to another view also, according to which Avasyakasutra being an angabahya work should be regarded as a work by a Sthavira. This view too is based on the tradition which de lares that it is only Angas that are composed by ganadharas wbile the angabahya works are composed by Sthaviras. 18 According to the Visesavasyakabhasya and the Avasyakaniryukti the meaning contained in the Avasyakasutra is preached by a Tirthankara while it is put into writing by Ganandharas." Authorship of the Avasyakaniryukti : The oldest commentary on the Avasyakasutra is Niryukti. 15 And the present Visesavasya kabhasya is 12. " avassayan nam no angam, no angaim, suyakbardho, no suyakbandha; no ajjhaya nam, ajjhayanaim; no uddeso, no uddesa"- Apuyogadvara Su 6 (Mahavir Jain Vidya laya Ed. ). 13. Introduction to Ganadharavada, pp. 8-12 14. gathas 913-944, 976, 977, 1077, 1091-1098, 1544 etc. 15. For Niryuktis and their chronological order one may refer to my Introduction to Gana dharavada. p. 12EUR Page #11 -------------------------------------------------------------------------- ________________ a commentaay on the Avasyakaniryukti. The extant Niryuktis are the works composed by Bhadrabahu. But this Bhadrababu is different from the Senior Bhadrabahu who possessed the knowledge of fourteen Purvas. And it is established by Rev. Muni Shri Punyavijayaji that Junior Bhadrahabu belonged to the 6th Cent. V.S. 16 We agree with him. But we should bear in mind that even before this Junior Bhadrabahu sangrahanigathas and niryuktigathas had been composed. Many of them have been included by Ac. Bhadrabahu in his Niryuktis. The Mulacara and other works of the Digambara tradition contain gathas found in the Niryukti. It is certain that the authors of these works have taken them not from the present Niryuktis but from among those above-mentioned sangrahanigathas and niryuktigathas. Moreover, many gathas occurring in the Niryukti are found in the Nandisutra. Hence we should con. clude that a good number of the gatbas which Junior Ac. Bhadrabahu has included in his Niryuktis had come down to him through- tradition. Ac. Jinabhadra :17 the author of the Visesavasyakabhasya : Ac. Malayagiri, the eminent commentator of the Jaina Agamas, declares that in Kali Age Bhagavan Jinabhadragaai Ksamasramana has brought a lamp of Pravacana for those immersed in dense darkness of ignorance. 18 This statement is true as much at present as it was in the 13th Cent. V.S. A key to the treasure-house of invaluable meanings of the Jaina Agamas, provided by Ac. Jinabhadra in the 7th Cent. V.S., has remained useful even to this date. It is beyond the shadow of doubt that the Visesavasyakabhasya has served as a lamp for Ac. Jinadasa, Ac. Haribhadra, Ac. Abhayadeva, Ac. Silanka, Ac. Malayagiri and others who have composed commentaries on the Aganias. Moreover, even in the 18th Cent. V. S. Up. Yasovijayaji, a great Jaipa philosopher-logician, utilised the Visesavasyakabbasya as a basis for writing the philosophical works like Jainatarkabhasa and Jnanabindu in the style of Neo-Nyaya. This points out that Ac. Jinabhadra was well versed not only in the Agamas but also in the Indian philosophical systems of bis time. Take his Nayavivarana (discussion on the ways of approach) or Jnana-pancakavi. varana (exposition of the five jnanas recognised by the Jaina tradition), dive deep into the philosophical discussions contained in the Nihnavavada or Ganadharavada, everywhere you will find the exposition of the Jaina philosophy in the light of other philosophical thought-currents of his time. Not only that but he has put forward the view that Jaina philosophy 16. Shri Mahavira Jain Vidyalaya Golden Jubilee Volume, p. 185; My Introduction to Ganadharavada, p. 13 17. For the details of his life readers are requested to refer to my Introduction to Ganadha ravada, p. 27 18. 'duhsamandhakaranimagnajanapravacanapradipo bhagavan Jinabhadraganih kyamkira manah' - Jivijivabhigamatiki. p.p. 41 and p. 379 Page #12 -------------------------------------------------------------------------- ________________ is a synthesis of all philosophical systems which represent different view. points (nayas )." In spite of this, he has stuck to the views contained in the Jaina Agamas. Hence logicians call him agamic (follower of the Agamas). The Visesavasyakab5asya brings out the purport of the Jaipa Agamas just as the Jaiminlyasutra and the Sabarahhasya bring out the purport of the Vedic hymns. Ac. Jinabhadra seems to be well acquainted with the philosophical view that had gained ground till bis time; not only that, but he seems to be an expert in synthesising theni all in the Jaina ontology and epistemology. We are not exaggerating when we say that he has prepared a background for systematising Jaina philosophy. As is the case with oiber Indian scholars, bis life is in the dark. But it is certain that he toured in the region of Valabhi and other neighbouring parts of West India when the Jaina Religion-especially the Svetam bara sect-was gaining importance tbere. The following two verses occurring at the end of the ms. of the Visesavasyakabhasya belon. ging to the Jnana bhandara of Jesalmer, furnish us with an evidence of this fact,20 pahca sata igatisa saganivakalassa vattamanassa / to cetta punnimae budhadina satimmi nakkhatte 11 rajje' nupalanapare si[lai]ccammi naravarindammi / valabhinagarze imam mahavi...mi jinabhavane 11 * From these two verses we can deduce that (1) The composition of the Visesavasyakabhasya took place before 581 Saka Samvat. It is so because 581 Saka Samvat is mentioned in these two verses. (2) Ac. Jinabhadra might have toured in the region of Valabhi where be might have had his influence on the people. Ac. Jinabhadra started writing an auto-commentary on his Visesavasyakabhasya but be could not proceed on with it after gatba no. 2318. Kottaryavadigani in his commentary points out that it is due to his death that he could not complete his auto-commentary (See p. 413). From this we can deduce that the present auto-commentary on the Visesavasya kabhasya is possibly his last work, and that Ac. Jinabbadra's death might have occurred about 666 V. S. (= 609 A. D.). 19. gatba 1528 20. Many ms, of the Viscravasyakabbasya are available to us. But this ms, only contains these two gathas. No commentary comments on them. Moreover, no commentary quotes them. This suggests that the year mentioned in them does not refer to the year of its composition, Page #13 -------------------------------------------------------------------------- ________________ 6 According to the tradition he lived for 104 years. Hence it can generally be said that he was alive during (the period of) c. 505-609. This does not come in conflict with the references occurring his work. in According to the Mathurakalpa (p. 19) contained in the Vividhatirthakalpa Ac. Jinabhadra Kumairamana restored the lost part of the Mahabi thasutra. For this le meditated upon a god in the Stupa constructed by gods in Mathura. This suggests his visit and stay in Mathura and corroborates the fact that he earned the title Ksamairamapa. The inscription on the two idols found from Ankottaka (modern Akota) informs us that he was a vacanacarya and belonged to Nirvrta kula. 21 The terms vacanacarya, vacaka and Ksa nasramana are synonymous. This proves that he toured in the region about Baroda and there he was recognised as an important figure. Thus we can conclude that the region of his tour was from Mathura in Northern India to Valabhi in Western India Ac. Siddhasena has written some lines in praise of Ac. Jinabhadra in the beginning of his commentary on Ac. Jinabhadra's Jtakalpabhasya." The gist of this praise is as follows: Even the chief srutadharas of his own time respected him. He possessed knowledge not only of the Sruta but also of other sastras. He was a supporter of the view that jnana and darsana operate in succession. Many monks attended him in order to learn from him. He was well versed in various sciences, viz. systems of Indian philosophy, Mathematics, Prosody, Grammar. Palaeography, etc. He had deep knowledge of the fundamental works of other religions. He was very particular in practising the vows laid down in the Jaina Religion. He was foremost among all the Jaina monks of his time. Works of Ae, Jinabhadra: It is believed that the following works are from the pen of Ac. Jinabhadra. (1) Brhatsangrahant (Prakyta verses) (5) -Bhagya (Prakrta verse) (2) Brbatksetrasama (" ") (6) Dhyanasataka (" ") (" ") (7) Visesavasyakabhasya (' ") ") (8) "-Vrtti (" ") (3) Visesanavati (4) Jitakalpasutra 21. Introduction to Ganadharavada, p. 30 22. Introduction to Jitakalpasutra (Ed. Jinavijayaji), p. 7 Page #14 -------------------------------------------------------------------------- ________________ It is beyond doubt that he is the author of all the above-mentioned works except the Dhyanasataka. The description of all these works and also of the commentaries on them is given in my introduction to the Ganadharavada. Hence it would be proper for me if I write here in detail about the Visesayasi akabhasya only. First I shall give an idea of the commentarial literature on the Visesavasya kabbasya and then I shall describe the subject-matter of the Visesavasyakabhasy a proper. Commentarial Literature on the Visesavasyakabhasya : The auto-commentary on the Visesavasyakabhasya is included in this volume. It is upto gatha No 2318. Ac. Jipabhadra left it incomplete due to his death. Ac, Kottarya completed it. This supplement to the auto-commentary is also printed here. There are other two commentaries one by Kotyacarya and the other by Ac. Maladhari Hemacandra, Both these commentaries have been published." belonginaties there occur. later than 9th We know nothing about Kottarya and Kotyacarya. But they cannot be assigned to the period later than 9th Cent. V. S. because in their commentaries there occur no quotation from the works of the Acaryas belonging to the later centuries. References to the Nyayasutra (ga. 2351) Varsaganya (ga. 2351 ), Pramana-Samaccaya ( 2351 ), the Prasamarati (ga. 2447, 2462), the Yogadrstisamuccaya (ga. 2447), the Tattvartha (ga, 2560), the Vaisesikasutra (ga. 2663), Mathara and Kaundinya (ga. 2667), the Avasyakacurni, (3601) etc. are found in the commentary by Kottarya. Hence it seems that it is later than the Avasyakacurni and Ac. Hribhadra too. In both these commentaries there are many places wbere one can mark the similarity. This similarity might be the result of their belonging to the same period of time. Again, in the commentary by Kotyacarya we find no reference to Ac. Haribhadra. This might suggest that Kotyacarya flourished earlier than Ac. Kottarya. It seems even more probable that Ac. Haribhajra, Kottarya and Kotyacarya-all the three were contemporary. One is struck by the similarity found in the two names Kottarya and Kotyacarya. Hence we should ponder over the question as to whether these two names refer to two different persons or one identical person. The date of Ac. Maladbar Hem acandra is fixed. I have given the details of his life in my introduction to the Ganadbaravada.aHence I shall not discuss here the problem of his life, date and works. He flourished in the reign of Siddharaja, the king of Gujarat, who attended his religious sermons and paid respect to him. Meny works bave been written by him. He is prior to that Ac. Hem acaudra who earned the 23. Refer to the Preface, Part I of this Volume, p. 4. 24, Introduction to the Ganadharavada, pp. 45-52 Page #15 -------------------------------------------------------------------------- ________________ title Kalikalasarvajna (Ommiscient of the Kali Age). He completed his Visesavasyakavi varana in 1175 V. S. (1118 A. D. ). It is based on the above-mentioned three commentaries and is very lucid. It is the best of all the commentaries on the Visesavasyakabhasya. Subject-matter of the Text of the Visesavasyakabhasya : The Annyogadvara, at the outset, enumerates the five jnanas, 5 establishes the connection of the Avasyakasttra with the Srutajnana, a 6 one of those five jnanas, clarifies the meaning of the title Avasyakasru. taskandha applying the method of niksepa 7 and then discusses the subjectmatter, etc. of the Avasyaka. The Visesavasyakabhasya too comments on the Avasyakasutra, Hence it follows the Avasyakaniryukti which in turn follows the Anuyogadvarasutra in respect of the order in which the exposition is to proceed. Thus it naturally follows that the Visesavasyakabhagya follows the order of exposition found in the Anuyogad varasutra. Hence the Visesa vasyakabhasya too contains not only the method of exposition found in the Anuyogadvarasutra but also the explanation of the method itself. We have discussed this Jaina method of exposition and have compared it with the Vedic and the Buddhist ones in the introduction to the Nandi-Anuyogadvara, published by Shri Mahavira Jaina Vidyalaya, Bombay. Hence it need not be dealt with again. The Anuyogadvarasutra starts with the mention of five jonanas, viz. Mati, Sruta, Avadhi, Manahparyaya and Kevala. That is why the Avasyakauiryukti first explains these five jnanas only. Complete explanation of these five janas is found in the Nandisutra too. The Nandisutra is a mangala (an auspicious introductory prayer). Hence Ac. Jinabbadra discusses first the mangala a8 and then at length the five jnanas'' under the pretext of mangala after having identified mangala with the Nandisutra and the Nandisutra with five jnanas. Thus the Visesavasyakabbasya contains an exposition of the five jnanas mentioned in the Avasayakan. iryukti and the Nandisutra. The exposition of five jnanas by Ac. Jinabhadra has served as a model for all the Acaryas who flourished after him. And the view that he put forward in this exposition has been supported and upheld by others even up to this date. Many secondary details may be added 25. Anuyogadvara, Sa. 1 26. Ibid, Su, 2-6. 27. Ibid, su, 7-58. 28. gathas 12-78 29. grathas 78-832 Page #16 -------------------------------------------------------------------------- ________________ to his exposition of the Jaina epistemology but there has remained no scope for any person to add something new to his lucid exposition of the jnana and its divisions and subdivisions. All the later Jaina writers have felt so. Upholding bis view they have proceeded ahead. Up. Yasovijayaji, a writer on Jaiba Navya-Nyaya, too wrote his work Jainatar kabbasa following the epistemological discussion contained in the Visesavasyakabbasya. This shows that Ac. Jinabhadra has put the Jaina epistemology on a sound basis. After the exposition of five jnanas there occurs the explanation of the name of the Sastra. The title of the Sastra itself suggests its subjectmatter or its contents (samudayartha). Hence this portion of the text wherein this topic is discussed is given the name of Samudayartha.30 Following the method of exposition demonstrated in the Anuyogadvarasutra it is declared that out of the five jnanas, to the srutajnana only could be applied the method of exposition (apuyoga). For this Ac. Jinabhadra offers clarification as follows. The Srutajnana is otherdependent in the sense that it requires the medium of language or that it is acquired from others. Again, it is other-illuminating in the sense that it could be imparted to others through preachings and teachings. This being the case with Srutajnana it becomes possible for us to apply to it the method of exposition.31 On the other hand, the remaining four jnanas being neither other-dependent nor other-illuminating it is quite impossible for us to apply to them the method of exposition. The Avasyaka being the sruta its exposition means the exposition of the sruta itself. Again, it is established that the Avasyaka is a srutaskandha, that is, it consists of several cbapters (adhyayapas). At tbis occasion it is stated that it is not compulsory for a commentator to comment upon the Nandi, though here at the outset the Nandi is commented upon for the benefit of the pupils. While writing a commentary on any work one should perform a mangala (auspicious introductory prayer) at the outset; and what is compulsory for perfroming a mangala is merely the mention of five jnanas and not the exposition of the Nandisutra.88 Then follows the explanation of the constituent terms of the title Avasyaka-sruta-skandha through the method of riksepa wbich settles the meaning of a terni after having discussed the various sepses in 30. Commentary on gatbas 842-43 31. gatha 834. 32. gathas 833-838. 33. gathas 839-841. Page #17 -------------------------------------------------------------------------- ________________ 10 which it is employed in different situations, viz. Nama, Sthapana, etc.89 And this explanation of the title itself constitutes the substance of the text (pindartha or samudayartha). It is so because the Avasyakasutra is divided into six chapters and the subject-matter of all these chapters is suggested by the explanation of the title of the text. Hence this portion wherein the meaning of the title is discussed is given the name of Samudayartha in the beginning of this topic (gatha No. 2) and that of Pindartha at the end of the topic (gatha No. 899). Pindartba (general content, substance of the text) is followed by the avayavartha (exposition of the chapters one by one). The Samayika being the first chapter its exposition is now due in order. Hence at this juncture first the entrances to exposition are explained. They are upakrama, etc. Having stated tbat Samayika (mental equanimity) is the basis of all spiritual qualities. Ac. Jipabbadra explains in a general way the four entrances to exposition, their divisions, the etymology of their names, etc. 36 Tben follows the detailed explanation of each and every entrance to exposition. This same order of treatment is found in the Abuyog advara too. Out of the four entrances to exposition, viz. upakrama, niksepa, anugama and naya, the Anugamadvara is very lengthy (966-4310 ) because the exposition of the text in fact occupies much space here in this entrance. The fourth entrance, Naya, is almost included in the Anugama. It is so because while explaining the text by applying the method of anugama it becomes inevitable for the commentator to explain it by applying the method of paya too. And hence nothing much remains to be explained in the fourth entrance, Naya. In the Anugamadvara occurs the upodghata (preface, introduction) to entire work. In the U podgbata all the points which the modern writer is expected to discuss are discussed. Again, therein all details regarding the work is found. One will have an idea of this fact wben one goes through the list of the dvaras (points, topics) which toe commentator discusses regarding the text commented upon. It is noteworthy that Ac. Jinabhadra first extensively explains a particular dvara and then relates it with the text commented upon. The list of dvaras (points to be discussed in the introduction) which we find here (968-969) is the same as it occurs in the Anuyogadvara. Again, the order of their mention in the list is also not different from the one given in the list cortained in the Anuyogadvara sutra. 34. gatha 842 ff. 35. gatha 900 36. gatbus 900_911 37. gathas 912A, Page #18 -------------------------------------------------------------------------- ________________ 11 In the first dvara of Upoighata, viz. Uddesa we are required to understand that the general name of the text commented upon is adhyayana (chapter). In the second dvara nirdesa we are required to understand that the particular name or title of the text commented upon is Samayika, etc. Then follows the detailed explanation of the meaning of the terms uddesa and Nirdesa applying the method of niksepa.39 After this occurs the discussion on the Nirgamadvara, the third constituent of the upodghata. It starts from the beginning of the second part of this edition.*0 In this exposition so many subjects are incidentally dealt with. Out of them some are important and hence their succinct account is necessary. In the Jaina Religion the position of a Tirthankara is very important. Tirthankara is the first propounder of the Jaina Religion. Hence he is regarded as the first cause of the Pravacana. While describing the spiritual evolution by which any soul can attain the Tirthankarahood Ac. Jinabhadra has described the nature of a Tirth ankara, given the lifesketh of Lord Mahavira, the last twenty-fourth Tirthankara and the propounder of the present Jaina Religion, and explained the Jaina theory of spiritual evolution. Here he has clearly stated that the originator of the Jinapravacana is the faultless omniscient person. At this juncture he has explained the way of action (kriya-marga) and the way of knowledge (jnana-marga). According to the former, it is action only that leads to liberation. According to the latter it is knowledge only that leads to liberation. Ac. Jinabhadra has pointed out that the two ways are two extremes fraught with many faults and defects. He has synthesized both these ways and has declared that both action and knowledge, when synthesized, lead to liberation.*3 Morever, in this portion occurs the extensive exposition of the beautiful metaphorical description, found in the Avasyka- niryukti, of the fact that the Tirthankara preaches the meaning, ganadharas put the meaning into writing and thus continues the line of Sruta. ** Again, while describing the nature of Caritra (Conduct) he expounds at length the nature of Samayika and the five types of Caritra, viz, Samayika, etc. (ga. 1251-1277). 38. gathas 970, 1501 39. gatha 1484 40. gathas 1529f. 41. gathas 1028-1058 42. gathas 1180-1343 43. gathas 1123-1179. 44. gathas 1078-1122 Page #19 -------------------------------------------------------------------------- ________________ In the description of the vidhi of the anuyoga (=exposition), there occurs the examination of the teacher and the taught us and also the discussion on various types of commentaries, viz. niyoga, bhasa, vibhasa and vartika. 46 While expounding the various dvaras of Upodghata, viz. Uddesa, etc. the discussion on Samayika is conducted from various viewpoints (nayas) (ga 1503) and the clarification is offered that the Jaina system is the synthesis of all the view-points (ga. 1528). In the Nirgamadvara of the Upodghata (i.e. at the occasion of discussing the question as to wherefrom, how and by whom the samayika is originated ) at the outset it is described as to how Lord Mabavira dispelled the darkness of nescience."7 At this juncture we find the explanation of some common points** regarding the twenty four Tirthankaras beginning with Lord Rsabha.'' After baving described wanya previous lives of Lord Mahavira- after Marici 50- Ac. Jinabhadra discusses at length various causes that lead to the attainment of Tirthankarabood.51 Then follows a brief account of the life of Lord Mabavira from the conception in a Brahmin family to the attainment of Kevalajnana. 53 Then follows the portion well known by the name of Ganadbaravada wherein it is described as to how Lord Mahavira removed the doubts arisen in the mind of eleven Brahmins before their initiation (by Lord Mahavira) in Pava. The doubts pertain to the existence of soul, etc. In this portion of the text the philosophical problems that were in the foreground at that time are extensively discussed. Here Ac. Jinabhadra betrays his scholarship in the systems of Indian Philosophy. 68 After the removal of their doubts these eleven Brahmins, along with their disciples, took initiation under the spiritual leadership of Lord Mahavira and attained the position of his chief eleven disciples (ganadharas). Hence the brief account of their lives is given here.". Thus 45. gatbas 1958, 1432-52 45. gathas 1417-1430. For the explanation of the nature of all these types one may refer to the Introduction to the Nandi-Anuyoga (Mahavir Jain Vidyalaya Ed.), p. 49-53. 47, gathas 1545-1549 48. gathas 1636 ff 49. This topic is included here because Lord Mahavira in his previous life was a son of Bharata who himself was a son of Lord Rsabha, 50. gathas 1789-1799 51. gathas 1800-1820 52. gatbas 1821 ff. 53. gathas 1973-2179; Detailed description of the subjeets dealt with in this portion of the text has been given in my Introduction to the Ganadharavada, pp. 66-148 54. gathas 2440-2498 Page #20 -------------------------------------------------------------------------- ________________ the Religious Order (Pravacana= Sangha ) of Lord Mahavira came into existence with the initiation of those eleven Brahmins. The Samayika, the first chapter of the Avasyaka, is included in the preachings which Lord Mabavira delivered before them. Thus ends the discussion about the Nirgamadvara of Samayika. Having left the discussion about Ksetradvara which is due in order Ac. Jinabhadra discusses the Kaladvara because kala (time) is an internal cause. Ac. Jinabhadra gives an etymology of the term kala and declares that kala is nothing but a mode of a substance. Its different names are due to its minor insignificant special features. Kala (time) is treated of in nine different ways. In the Avasyakaniryukti at one place occurs the statement 'pagadam tu bhavena' (Niryukti 503, Visesa. 2502) and at another place occurs the statement 'ettha puna adhikaro pamana-kalena.' Ac. Jinabhadra points out that these statements are not contradictory, It is so because the first statement means that Lord Mabavira preached the Samayika when he was in the ksayika bhava. Thus bhavakala means kala of the ksayikabhava. (Avasyakaniryukti gatha 519, Visesa. 2556). The second statement means that Lord Mahavira preached Samayika in the Mabasena woods in the morning of the eleventh day of the bright half of Vaisakha (AvNi. ga. 518, Visesa. 2555 ). Thus the Niryukti itself removes the contradiction. Ac. Jinabhadra too follows the Niryukti. Moreover, he dec'ares that there is no difference whatsoever between bhavakala and pramanakala from the point of view of Kala as a substance; taey are identical. The different names that Kala has are due to some trifling different features. (Visesa. ga. 2557-2559). In the Ksetradvara it is clearly pointed out that the preachings of the Samayika were first delivered in the Mahasenavana and then afterwards it was continuously preached at various places (2561). While explaining the term ksetra, Ac. Jinabhadra says that by the term ksetra one should understand Akasa (Space) which contains or gives room to all the substances (2560). In the Purusadvara there occurs an exposition of various divisions of purusa enumerated in the Avasyakaniryukti (ga. 520, Vasesa, 2562). At the end of this exposition it is stated that one should understand the proper person as the preacher or expounder of the Samayika. Tirthankara and the ganadharas are regarded as the highly deserving or qualified persons to expound or propound it (2562-69). In the Karanadvara Ac. Jitabhadra conducts a discussion on various senses in which the term karana (cause) is employed under different situations, viz, nama, stbapana etc. Here one finds an exposition of the Page #21 -------------------------------------------------------------------------- ________________ 14 problem of cause in various ways. This exposition is very important as it contains different views about the nature of a cause, expressed in different systems of Indian philosophy (ga. 2570-2543). The matter in hand is in fact to give an answer to the question as to why a Tirthankara preaches the Samay ika and as to why the ganadharas listen to and accept those preachings. The answer is as follows: Lord Mahavira bad bound the tirthankaragotranamakarma which he could experience and destroy by delivering sermons without any sense of drudgery. Taus to destroy a particular kirma he delivers discourses. And by listening to them one can attain the auspicious knowledge. This is the reason why ganadharas and others listened to his discourses (preachings) (2594-2601). In the Pratyayad vara after having discussed the various senses in which the term 'pratyaya' is employed we are told that there are three pratyayas (causes) of the knowledge of the Samayika - the self, the teacher and the Scriptures. For a Tirthanakara the knowlege of the Samayika is self-caused (atmapratyaya). It is so because he has the direct realization of the nature of the self, that is, of the fact that he is an omniscient person. That is why he has not to rely on any other person for the knowledge. But for others all the three severally serve as the cause of the knowledge of the Samayika. They being not possessed of omniscience have to depend on either the teacher or the scriptures. Thus for the ganadharas (the chief disciples of a Tirthankara) the knowledge of the Samayika is not self-caused (atma pratyaya). They entered into discussion with Lord Mahavira and got their doubts remeved and thus they acquired the knowledge of the Samayika, having relied on the teacher (2612-2616). In the Laksanadvara (ga. 2617-2650) twelve different ways of defining a thing are pointed out. And the Bhasya explains them. Form or structure possessed by all the murta dravyas (i.e. substances having physical qualities) in common is considered to be their defining characteristic. That common characteristic out of so many like existence, being a substance, etc. possessed by amurta siddhas (i.e. by liberated souls devoid of physical qualities), to which we direct our attention, will be looked upon by us as their defining characteristic. If we apply simply the term 'Siddha' to all of them then we shall be regarded as formulating the definition of a siddha without directing our attention to any common quality (existence, etc.) possessed by Siddhas (2628-2624). Again, it is estabilshed that origination and destruction are also the characteriz. ing features of a thing (2635-2642). It is suggested that five internal states (bhava) of a soul, viz. aupasamikabhava (state due to subsidence Page #22 -------------------------------------------------------------------------- ________________ 15 of karmas), etc. constitute the bhavalaksana of the Samayika. And it is also pointed out that other definitions of the Samayika are also to be formulated keeping in view the nama, etc. (2648-2650). In the Nayadvara (2651-2759) all the seven nayas (ways of approach) beginning with Naigama are dealt with at length. Nowhere we come across such an extensive exposition of the nayas, Here it is stated that so many are the nayas as are the modes of expression. This view is hinted at in the Avasyakaniryukti. We are told that all the nayas, taken singly, represent the para-samayas (otber creeds, partial truths). But they, when synthesized, represent Truth (2736). It is declared that each of the seven fundamental nayas has hundred divisions and hence in all there are 700 nayas. And we are told at this juncture that if the number of the fundamental nayas is five only then there would be 500 nayas in all. Thus the divisions of nayas are suggested here. Moreover, it is pointed out that one is liable to mistake the right for wrong and vice versa if one were to think without applying the methods of naya, niksepa and pren ane. Herce all these three methods should be applied while determining the nature of a thing or finding cut a solution of any problem (2744). In the Anumatadvara (kasya kim, anumatam) it is discussed as to which Samayika leads to liberation from a particular naya. It is already pointed out that in the nirdesadvara much space is devoted to the treatment of Samayika applying the method of naya (1508-1528). One is likely to consider this to be the reason why Samayika is not treated of here applying the method of nayas. But this is not the case because the Acaryas declare that while expounding the Drstivada the application of the method of naya is necessary and inevitable but here it is not necessary. Again, it is stated that mostly the exposition is conducted applying the three fundamental nayas and that in the exposition the expositor should take recourse to one or more nayas according to the calibre of the hearers or readers; he may even remain satisfied with treating of the subject from one view-point only (2746-49). In the Samavataradvara too we are told that the method of nayas has not been applied to the exposition of Kalikasruta. In olden days the exposition of a Sutra was conducted through all the four constituent methods of exposition, viz. carana, dharma, sankhya and dravya. It is so because at that time the Sutras were not considered to be separate or disconnected and hence a particular anuyoga (method) was not assigned to a particular Sutra. All the methods (anuyogas) were inseparably employed to the exposition of each and every Satra. But later on the Sutras were made separate and a particular method was applied Page #23 -------------------------------------------------------------------------- ________________ 16 to the exposition of a particular Sutra (2750-2752). So long as the anuyoga was inseparable the discussion through the method of nayas was necessary. But when the four anuyogas were separated it became optional. It is traditionally accepted that looking to the calibre of the hearers one may or may not apply the method of nayas. At this juncture, following Ac. Bhadrabahu Ac. Jinabhadra gives the history of the process how the apuyogas were separated (2755-2777). And at the end of this history he states that Ac. Aryaraksita separated the four antyogas one from the other and established his pupil Pusyamitra as a leader of a group (ganadhisa). The second act of his spiritual teacher disturbed Gotthamahila who rejected the leadership of his guru and established a new minor sect of the Jaina Religion. In other words, he became a nihnava. Preceding him there had been six nihnavas. Hence at this juncture Ac. Jinabhadra deals extensively with seven nibpavas, the seventh being Gotthamabila. This portion too, like Ganadbaravada, has acquired the position of an independent treatise (2778-8081). In the Niryukti seven nibnavas are mentioned.56 But Ac. Jinabbadra has added one more nihpava, Botika,56 to them, making the number eight. Thus, in fact Ac. Jinabhadra discusses the views of eight nihnavas."? It seems that there was a tradition to apply the term nihnava to a pupil who estranged himself from his spiritual teacher on account of his differences of opinion with his teacher. The term pihnava was mostly applied to that pupil only who, having left his own teacher, established an independent group of his own disciples. These groups should be regarded as mipor sects of Jaing Religion. The question as to which samayika is regarded as the way to liberation by a particular naya is dealt with in the Anumatadyara. According to the Rjusutranaya, etc. Caritra (Conduct) only is the cause of liberation because liberation takes place as soon as Caritra becomes perfect while it does not take place even though jnana and darsana are perfect ( 3108-3114 ). But the synthesis of all the nayas is syadvada. And hence jnana, darsana and caritra all the three together should be regarded as the cause of liberation ( 3115 ). O ) Then follows the Kimitidvara wherein the question as to what the Samayika is is discussed. Here first the nature of Samayika is discussed from the point of view of category. That is to say, the question is raised as to whether it is jiva ( soul-substance) or ajiva (non-soul substance) 55. Avakyakaniryukti gathas 561, 567; Vibes, gathis 2782, 8093 56, 8032-3092 57. 2778-3103. Summary of the views of the seven niknayas is given by me in the Sthananga Samavaylaga (Gujarati Translation). pp. 827-385, Page #24 -------------------------------------------------------------------------- ________________ or jivajiva or non-entity. Again, the question is raised as to whether it is a substance or a quality. In answer it is said that the soul in the state of a resolve that 'I refrain from all sipful activities' is itself Samayika. And in the first great row this refreioment is with regard to the jivas only while in other great vows it is with regard to all the substances (8117-8124). From the point of view of substance it is to be regarded as a substance. But from the point of view of modes it is to be regarded as a quality. Here the question of identity or difference of substance and inodes is dealt with at length ( 3125-8156). In the Bhedadvara (ga 3156-8161 ) the divisions of Samayika, viz. Samyaktva- Sruta- and Caritra- are mentioned. Again, the subdivisions of these three are enumerated. Ten sub-divisions of Sam yaktva-samayika are mentioned. Satra, artha and tadubhaya - these three are regarded as the types of srutasamayika. At this juncture we are asked to understand or to expound the remaining chapters of the Avasyakasutra ( 3157-8161 ) in this same way. We are told that Caritra-Samayika is of three types ksayika, etc. This Caritra Samayika is again differently divided into five- Samayika, Chedopasthapys, etc. (3169). Unce again it is divided into two - desacaritra and Sarvacaritra. At this juncture it is suggested that in fact Caritra has infinite divisions (3160). 58 In the Kassadvara the question as to who could be regarded as possessed of Samayika is discussed. The person who is always engaged in the practice of samyama (self-control ), piyama (observances of lesser vows), tapa (penance) is regarded as possessed of Samayika. Again, one who considers all the souls - whether trasa (mobile) or sthavara (immobile)- to be equal is to be regarded as possessed of Samayika. Samayika of a monk (wbo has abandoned all the sinful activity) is far better than that of a layman. This is so because a layman cannot shun all the sinful and harmful activities. He is allowed to give consent to such activities. The discussion regarding all this is conducted here at length. The question as to where Samayika can take place is discussed through 39 dvaras in the Kehimdvara (8175-8285). In the Kesudvara the discussion is about the subjects with respect to which one should perform Samayika (gathas 8286-8246). In the Kathamdvara, it is described as to bow it could be acquired (3246-8273). In gathas 8274-76 we come across the discussion about the point as to how long it continues after its acquisition. 58. Here ends the second part of this edition, Page #25 -------------------------------------------------------------------------- ________________ 18 In the Katidvara the question as to how many persons can acquire it is discussed (3277-87). In the Antaradvara the question as to how much time required for reattaining it once having fallen from it is discussed (8281-89). In the Avirabadvara there occurs a discussion regarding the time which the mundane souls have without Samayika ( 3290-91 ). In the Bhavadvara it is discussed as to for how many lives one cari continuously retain it ( 3292 ). In the Akarsadvara there has been raised a question as to how many times one should perform it again and again in one life or in many lives in order to relish it. At this occasion an illustration given is that of a man taking a particular number of morsels for relishing the food. (8298-94). In the Sparsanadvara the question as to how many space-points of Loka are touched by a soul possessed of Samayika (3295-96) is discussed. In the Niruktidvara the term 'samayika' is etymologically explained. Here it is pointed out that one and the same term gives different senses when it assumes different genders and case-endings. Moreover, synonyms of the term 'samayika' are enumerated and at the same time different types or divisions of the Samayika are discussed (3297-3329). While giving an etymological meaning of the term 'Samayika' Ac. Jinabhadra says that 'sama' means freedom from attachment and aversion and 'aya,' which is equivalent to "ayana'=(gamana), means attainment. Thus the term 'Samaya' means the attainment of the state characterised by freedom from attachment and aversion. And Samaya' and 'Samayika' are identical. The term 'samaya' means samyak (right) aya (attainment or acquisition). The soul having the attitude of Universal love (=samaya-samyak gamanadaya) towards all creatures is itself Samayika (3305-3306). In the list of the synonyms of the term 'samayika' are included even the terms 'samasa' and 'sanksepa' (3300). This is so because the Samayika is the essence of the 14 Purvas (3309). In other words, it constitutes the pindartha of the 14 Purvas. The special qualifications of the eight persons entitled to perform the eight different types of Samayikasuggested by eight synonyms of the term 'samayika' - are described here in due order (3312-3829). With this Niruktid vara ends the Upodghataniryuki ( 3829 )." This point is suggested by the Acarya in the beginning of the Sutrasparsika59. Anugama is the fourth entrance (dvara) to exposition (anuyoga). This anugama has two main divisions. viz. Niryukti-anugama and Sutrapugama (966). This Niryukti-anugama is again divided into Niksepa- Upodgbata- and Sutra-sparsikaniryukti-(967). And we are to understand that out of these three the upodghataniryukti-anugama ends here. Page #26 -------------------------------------------------------------------------- ________________ 19 niryukti (8880). The term 'sutrasparsikaniryukti' means the exposition of the sutras. Hence now what is in hand is the exposition of the sutras contained in the Avasykasutra. Ac. Jinabhadra explicitly states that mangala in the form of the Pancanamaskara should be regarded as a sutra. Hence after having expounded the Pancanamaskara in the beginning, he expounds the sutras related with the Samayika (8381-3884). The expo. sition of the Pencanamaskara is detailed and extensive. Hence like the Ganadharavada, this portion too has secured the status of an independent treatise (8385- ). The pafcanamaskara has been expounded here through eleven dvaras beginning with the Utpattidvara (3835), 6 0 The summary of this portion of the text has been given by Pt. Sukhlalji in his "Pancapratikramana'. Hence it is not necessary to repeat it. After Namaskarapiryukti there comes the Samayikaniryukti wherein each and every pada of the text of the Samayika is explained through the methods of Niksepa, etc. Here having pointed out the identity of an agent, an object and an instrument an evidence of the Scriptural text is given in support of the tenet that soul itself is samayika. It is interesting to notice varied etymologies of the term 'bhante'. Again, the different etymological explanations of the term 'samayika' are also given here. But all the etymologies ultimately establish that the meaning of the term 'samayika' is nothing but mental equanimity. Having explained the Samayika the author states that the Bhasya on the Samayika is fundamental one and the person who masters it gains the power of uuderstanding and interpreting any Sutra. The Visesavasy kabhasya is really an important philosophical work which every serious student of Indian philosophy should .study critically. Dept. of East Asian Studies University of Toronto Dalsukh Malvania Toronto (Canada) 12-12-68 60. The problem of the authorship of the Pancanamaskarastra has been treated of in the Introduction to the Prainapanastra, to be published very shortly by Shri Mahavira Jaina Vidyalaya, Boinbay. Therein the Svetambara and the Digambara views are discussed. Hence we refrain from discussing this problem here, Page #27 -------------------------------------------------------------------------- ________________ gA0 1 906 vissyaanukrmH| [prathamo bhAgaH] 1 pIThikA-anuyogadArAvatAraH / gA0 1-1011 maGgalabAdaH 1-78] AvazyakAnuyogakaraNapratijJA AvazyakAnuyogadvArANi 1 phaladvAram 2yogadvAram 3 maGgaladvAram jJAnapaJcakavivaraNam 79-832] 4 samudAyArthadvAram 5 avayavArthanirUpaNe upakrama-nikSepa anugama-nayarUpAnuyogadvAradvAram 899 6 upakramAdidvArANAM bhedadvAram 905 7 upakramAdipadAnAM niruktidvAram 8 upakramAdidvArANAM kramaprayojanadvAram [1] upakramadvAraM sAmAyike 912-951 1 upakramadvAraviSayasaMkSepaH 2 upakrame nAmAdiSaDvidho nikSepaH 3 upakrame AnupUrvI-nAma-pramANa-vaktavyatA arthAdhikArasamavatArarUpeSu SaDmedeSu sAmAyikAvatAraH 934 [2] nikSepadvAraM sAmAyike 952-965 1 odha-nAma-sUtrasaMjJAnAM nikSepaH 952 [3] anugamadvAraM sAmAyike 966-4309 1 niyukti -sUtrarUpo dvividho'nugamaH 966 2 nikSepa-upodghAta-sUtrasparzikarUpeNa niryuktyanugamasya traividhyam 967 3 upodghAtaniyuktiprAramme uddezAdidvArasaMkSepaH 2 sAmAyikopodghAtaniyuktiH 1012-3329 1012 2 sarvAnayoganiyuktizAstraprArambhaH 1017 tIrthakaranamaskAraH 1022 4 gaNadharavaMza-vAcakavaMzanamaskAraH 5 AvazyakAdivazagranthAnAM niyuktikaraNapratijJA 6 pravacanotpattau vRkSAdirUpakaM prAsanikam (1) 1091 7 bhagavato mahAvIrasya pravacanotpAdane AdhyAtmikavikAsakramavarNanam 1981 2071 Page #28 -------------------------------------------------------------------------- ________________ 21 1363 1375 1382 1482 1985 1495 1503 1529 1547 1987 2498 2560 2562 2570 2602 8 sUtre pravacanaikArthikAni-iti prAsaGgikam (2) 9 pravacanakAthikavibhAgaH -iti prAsaGgikam 3) 10 artha vyAkhyAnavidhi(anuyogavidhi nirUpaNam 11 upodghAtadvAravidhivarNanam 1 uddezanikSepadvAram 2 nirdezanikSepadvAram nirdeze nayavicAraH [dvitIyo bhAgaH] 3 nirgamanikSepadvAram nirgame bhagavato mahAvIrasya nirgamanirUpaNe tIrthakarANAM nirUpaNam / gaNadharavarNanam [gaNadharavAdaH 1994-2479] 4 kAlanikSepadvAram 5 kSetranikSepadvAram 6 puruSanikSepadvAram 7 kAraNanikSepadvAram 8 pratyayanikSepadvAram 9 lakSaNanikSepadvAram 10 mayadvAram 11 samavatAradvAram / [nihavavAdaH 2778-3103] 12 anumatadvAram 13 kim-iti dvAram - 14.. katividham-iti dvAram [tRtIyo bhAgaH] 15 kasya-iti dvAram 16 kutra-iti dvAram kutra iti dvAre kSetrAdi-patriMzadvAraiH vicAraH 17 keSu-iti dvAram 18 katham-iti dvAram 19 kiyacciram-iti dvAram 20 kati-iti dvAram 21 antaradvAram 22 avirahitadvAram 23 bhavadvAram. . 24 bhAkarSadvAram 25 sparzanadvAram 26 niruktidvAram 2651 2750 3104 3116 3156 3162 3175 3375 3246 3271 3277 3288 3290 3292 3293 3295 3297 Page #29 -------------------------------------------------------------------------- ________________ 3 sAmAyika sUtrasparzika niryuktau namaskAraniryuktiH 3330-4020 [ namaskAraniryuktiH 3330-4020] 1 namaskArasya sUtrAbhyantaratvam 2. utpattyAdidvAraiH namaskAra vicAraH 1 utpattidvAram 2 nikSepadvAram 3 padadvAram 4 padArthadvAram 5 prarUpaNAdvAram prarUpaNAdvAre kiM kasya kenetyAdi dvArervicAraNA 1 arhannamaskAraH 2 siddhanamaskAraH 6 vastudvAram kevalajJAnadarzanaviSaye kramayaugapadyacarcA 3 AcAryanamaskAraH 4 upAdhyAyanamaskAraH 5 sAdhunamaskAraH 7 AkSepadvAram 8 prasiddhidvAram 9 kramadvAram 10 prayojana dvAram 11 phaladvAram 4 sAmAyika sUtraniryuktiH 4021 - 4309 1 sAmAyikasUtrAnugamaH 2 sUtrapadavicchedaH 1 karaNa niyuktiH 2 bhadantapadaniryuktiH 3 sAmAyikapadaniryuktiH 4 sarva padaniyuktiH 5 sAvadyapadavyAkhyA 6 yoga padaniryuktiH 7 pratyAkhyAmapadabhiryuktiH 8 yAvajjIvamitipadasya niryuktiH 9 'trividhaM trividhena' ityasya vyAkhyA 10 pratikramAmItyAdipadavyAkhyA [4] nayadvAraM sAmAyike 3331 3335 * 3336 3370 3386 3387 3391 3391 3470 3470 3584 3709 - 3755 3895 3907 3916 1927 3928 3936 3948 3948 4021 4025 4026 4165 4203 4210 4222 4224 4227 4234 4249 4298 4310-4329 Page #30 -------------------------------------------------------------------------- ________________ zrIjinabhadragaNikSamAzramaNa viracitaM vizeSAvazyakabhASyaM koTyAryavAdigaNiracita vivaraNasahitam / tRtIyo bhAgaH / Page #31 -------------------------------------------------------------------------- ________________ savvANuyogamUla bhAsaM sAmAiyassa jAUNa // hoti parikagmiyamatI joggo sesANuyagossa // 4329 // -vizeSAvazyakabhASya / Page #32 -------------------------------------------------------------------------- ________________ ||AUM namo vItarAgAya // zrIkoTayAryavAdigaNikRtasaMpUrtirUpeNa vivaraNena sahita .. zrIjinabhadragaNikSamAzramaNaviracitaM vize SA va zya ka bhA pya m / tRtIyo bhAgaH // 'kasya ? iti SaSThIsambandhamAtre taccaturvidhaM sAmAyikaM yasya yasya bhavati tadAtyAyatejassa sAmANiyo appA saMjame Niyame tave / tassa sAmAiyaM hoti iti kevalibhAsitaM // 580 // 3162 // jo samo savabhUtemu tasesu thAvaresu ya / tassa sAmAiyaM hoti iti kevalibhAsitaM // 581 // 3163 // sAvajjajogaparirvajaNavA, sAmAiyaM kevaliyaM pasatyaM / gihatthadhammo paramaM tiNaccA, kujjA budho AtahitaM paratthA // 582 // 3164 // jassa gAhA / jo smo| sAvajjajorgamiti / sAmAnika:--sannihitaH-sanniyukta AtmA saMyame mUlaguNeSu, niyame uttaraguNeSu, tapasi anazanAdibahuprakAre sarvakAlavyApArAt pramAdavarjanaM yasyaivaMvidhaM tasya jIvasya sAmAyika sampUrNam | 'iti'zabdaH saarprdrshnaarthH| etAvate(t) kevalibhASitam / 'bhUta'zabdo jIvaparyAyavacamaH / sa-sthAvareSu jIveSvahiMsa(sAM) prati yaH samaH, tacca sarvasAvadyayogaparirakSaNArtham // 3162-64 // kevaliyaM paDipuNNaM paramaM jehaM gihtthdhmmaato|| taM hitamito paratthA sivaM paraM vA tadatthA vA // 3165 // kaivalikam paripUrNam, gRhasthadharmAt paramam-jyeSTham, tad AtmahitaM paratra paraloke / athavA "zivaM paraM tasmin paratra, tadartha vA parArtham // 3165 / / gihiNA vi savvavajjaM duvidhaM tividheNa chiNNakAlaM te / kAtavcamAha savve ko doso bhaNNate'NumatI // 3166 // etat sAdhunA jyeSThadharmasthitena kAryam, tasmAt nyUnenApi sarvavaja dvividha trividhena parichinnakAlam 'yAvat yogaM samApayAmi' 'sAdhusamIpe vA yAvattiSThAmi' ityAdi krttvym| ___atrAha-gRhiNaH sarvapratyAkhyAnaM kurvataH ko doSo yanniSidhyate sarvavarjam ? iti / ucyate-anumativyavachinnA tasya / tasmAd dvividhameva sambhavati kRta-kAritapratyAkhyAnam, nAnumatipratyAkhyAnam / doSazcAyaM pratyavAyakaraH // 3166 // 1 Ihe t| 2 iI he t| 3 gappa ko ma hA dii| * degrirakkha ko het| 5 'tyaM dI haa| 6 gavi samA-iti pratau / 7 samayaH iti pratau / 8 'tama / 9 t he t| 10 ziSaM-iti prtau| Page #33 -------------------------------------------------------------------------- ________________ 612 vizeSAvazyakabhASye [ni0 583savvaM ti bhANitUNaM viratI khalu jassa sabbiyA Natthi / so savvavirativAtI cukkati' savvaM ca desaM ca // 583 // 3167 // AhANumati va Na so[208-dvi0]ki paccakkhAti bhaNNati Na stto| pubappayuttasAvajjakammasAtijjaNaM mottuM // 3168 // savvaM ti bhANitUNaM / AhANumati vaNa so| anumatimapyasau kimiti na pratyAcaSTe ? Aha-yasmAdasau pUrvaprayuktasAvadyakarma moktuM na zaknoti / sat-priyamanukUlam / sati bhavaM sAtaM sukhamucyate / sAtamicchatyAtmanaH sAtIyati-sukhAyate ityarthaH / evaMvidho gRhI mahAsarvapratyAkhyAnaM kartRzaktaH, sAvadhayogamanumanyamAnasvAt , svayaM sAvadhayogAnuSThAyivat // 3167-68 // nanvevamAgamavirodhaH -- NaNu tividhaM tividheNe paccakkhANaM sutammi gihiNo vi| taM thUlavadhAdINaM Na sabasAvajjajogANaM // 3169 // ___NaNu tividhaM tividheNaM ityAdi / satyam , Agame zrUyate trividhaM trividhena gRhiNaH pratyAkhyAnaM sthUlaprANAtipAtaprabhRtInAM sthUlasAvadhAnAm, na punaH sarvasAvadhayogAnAm tasmAdekadezaviratau 'trividhapratyAkhyAnamAgame'bhihitam' iti nAgamabAdhA // 3169 // tathA ca darzayatijati kiMcidappayoyaNamappappaM vA visesi~yaM vatthu / paccakkhejja Na doso sayaMbhuravaNAtimaccho vya // 3170 // jati. kiMci0 gAhA / yadi kizcidaprayojanaM vAli(la)kAbhakSaNAdi kAkamAMsAdi vA, aprApyaM vA svayambhuramaNasamudramatsyabhakSaNAdi, tatsyu(tatsu)karamiti trividhagrahaNamapi tatra yujyate // 3170 // jo vA NikhavitumaNo paDimaM puttAtisaMtatiNimittaM / paDivajjejja tao vA karejja tividhaM pi tivigheNaM // 3171 / / jo vA gAhA / gatArthA // 3171 // jo puNa puvAradANujjhitasAvajjakammasaMtANo / tadaNumatipariNatiM so Na tarati sahasA NiyattetuM // 3172 // jo puNa gAhA / sAdhyasAdhanAnugamavacanam // 3172 // "ti desaM ca savvaM c|| t| 2 maI he, t| 3 pi ko, vit| ti tti meM ko he tN| 5 Na vi .je| 6 'so'vaM je| . "situM je / 8 bhUramaNA ko he, "ramamA t|9 'kvamiko he| Page #34 -------------------------------------------------------------------------- ________________ ni0590 ] kutra ? iti dvAram / sAmAiyamni tu kate sarvaNo iva sAvo bhavati jamhA / eteNa kAraNeNaM bahuso sAmAiyaM kujjA ||584||3173|jo Na vi vadati rAge Na vi dose doNha majjhayArammi / so hoti tu majjhattho sesA savve amajjhatthA // 585 // 3174 // sAmAiyammi tu / jo Na vi vati // 3173-74 // ||dvaarN kasyeti gatam / / kahiM ti caturvidhasAmAyikasya dvayostrayANAM vA saMbhava iti ? / tatra dvArANikhetta disa kAla gati bhaviya saNNi ussAsa diddhi AhAre / pajjatta sutta jamma Thiti veya saNNA kasAyA''U [209-50] // 586 // 3175 / NANe joguvayoge sarIra saMThANa saMghataNa maanne| lessA pariNAme vetaNA samugghAtakamme ya // 587 // 3176 // NivveDhaNa" "uvyaho AsavakaraNe" tathA alaMkAre / sayaNAsaNaThANatthe cakkammate ya kiM kahi ||daargaadhaa2||588||3177|| kheta disa kAla* ityAdidvArANi SaTtriMzadanugantavyAni // 3175-77 // samma-sutAgaM laMbho" uDDhe" ye ardhe ya tiriyaloge y| viratI maNussaloe viratAviratI ya tiriesu // 589 // 3178 // pugdhapaDivaNNayA puNa tImu vi loema Niyamato tiNiM / caraNassa dosu NiyamA bhayaNijjA uDDhalogammi // 590 // 3179 // daarN|| sammamutANaM lNbho| puvvapaDivaNNayA puNa / Urdhvaloke merbAdau, devalokeSu ca jIvAH samyagdarzanaM pratipayamAnAH tatsahabhAvitayA samyakzrutamapi pratipadyante / zrutajJAnaM teSAM sadA sannihitam", samyagdarzanasabhAvAt zrutaM bhavatIti / evaM tiryag 1 samaNo dI hA ko he ma / 2 3173 gAthAyA anantarameSA gAthA adhikAjIvo pamAyabahulo bahuso vi a bahuvihesu atthesu / eeNa kAraNeNaM bahuso sAmAiyaM kuA // dI hA ma / 3 disi ko he ta, disA dI hA ma / 4 gaI hai t| 5degUsA ko he ta dI haam| 6 TThimAhA ko he ta dI hA m| 7 vede je / 8 yAuM ko he, yAo ta, yAyU je / 9 "rimANo je, mANaM he| 10 NA yasa he t| 11 'draNa he 'dRNa ta 'viTTaNa dI 'viTTaNa ma / 12 'mudhvaTTe ko heta dI haam| 13"raNaM he| 14 NavANa je| 15 NaTUThe ko DhANaTUThe he| 16 cakama he, caMkammako dI hA ma / cakammete ta / 17 lAbho ko he| 18 udbumi a ko, u8heta dI haam| 19 vata, ca dI hA m| 20 aho m| 21degnnato m| 22 te darzanAbhAvAt -iti pratau / Page #35 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 591loke saMjJinaH paJcendriyA bahuprakArAH pratipadyante / adholoke mahAvidehAdholaukikagrAmeSu narakeSu ca / viratiH sarvaviratistu manuSyaloka eva / te cAdholoka-tiryag. lokavarttino manuSyAH labhante / viratyaviratiH zrAvakadharmaH, tAM manuSyAstiryaJcazca pratipadyante, tiryagloke ca / pUrvaprapannakAH(kAnAM) punastR(tri)ta yametat samyaktva-zruta-viratisAmAyikAnAM(ni) triSvapi lokeSu sambhavanti / Urdhvaloke merucaityakndanaM kurvanti vidyAdharazrAvakAH / sarvaviratisAmAyikasya caraNapUrvapratipanakAH tiryaglokAdholokayoniyamataH sambhavanti pratipattisthAnamiti kRtvA / Urdhvaloke tu cAraNazramaNAH saMharaNato vA nAnyatreti bhajanIyAH / evaM kSetrAnuvAda uktaH // 3178-79 // diza(m)nirUpaNAyaNAmaM ThavaNA davie khetta disA tAva kheta paNNavae / sattamiyA bhAvadisA parUvaNA tammaii kAtavyA // 591 // 3180 // NAmaM gaahaa| nAma-sthApane sarvatra tulye / dravyasya dig , dravyeNa niSpannA, vyAdvA AgatA, dravyameva vA dik // 3180 // terasapadesiyaM jaM jahaNNato dasadisAgiti davvaM / ukkosamaNaMtapadesiyaM ca sA hoti vvadisA // 3181 // ekeko vidisA majjhe ya disAsumAyatA do do| kenti dasANugamaNNe dasadisamekkakkayaM kAtuM // 3182 // taNNA dasadisAgAraM jaM rassaM ti to*Na dabadisA / khetadisapatesiSaruagAto meru[209-dvi0]maJjhammi // 318 // terasapadesiyaM jaM / ekkeko vidisAsu majjhe ya / ekaikaH pradezo vidikSu, te ca catvAraH pradezAH, madhye ca eka eva pradezastena saha pUrve jAtAH paJca, zikSu, catAmA AyatAkAreNa sthitau dvau dvA pradezau, te'STau pUrve ca paJca evaM modanapradezika dravyaM diganugamaM bruvantyAcAryAH / anye punardazadizamekakai madhyasthitapradezasya kRtvA vargayanti / teSAmekAdazapradezikaM dradhyaM tumbikAsahitaM cakrAkAra prApnoti / siddhAnte ca caturasramupAyateH / atastrayodazapradezikameva sarvajaghanya * dazadimA prastharamasAmiti / utkRSTamanenAkAraNAntapradezikAra / asya cAlekhaka mA homavArasarvihA pa0 hA m| 2 tassa ko he ta dii| 3 "piI ko hai| . disA t| 5 tanna ko he t| Page #36 -------------------------------------------------------------------------- ________________ 101001 ni0 591] kutra ? iti dvAram / trikabAhukasamacaturasra navapradezikaM likhitvA catasRSvapi dikSu ekaikaM sopAnavat saMvardhya trayodazapradezikaM caturasraM bhavati / athavA ngn| samakaM ca bAhukacaturasraM paJcaviMzatipradezaM likhitvA catasRSvapi vidikSu pradezatrayaM pradezatrayamapacIyate-evaM koNacaturasrApanayanAccheSaM trayodazapradezikamavatiSThate / eka(va) dravyadik / kSetradik punarmerumadhyASTapradezikarucakA bahididvayaMttarazreNyA zakaTodvi(ddhi)saMsthAnAzcatasro dizaH, catasRNAmapyantarAlakoNAvasthitA ekapradezikAH chinnamuktAvalisaMsthAnAzcatvAra eva vidizaH, UrdhvaM catuSpradezikacaturasradaNDasaMsthAnA vimalA, adhaH evaMprakArA tamodik // 3183 // tAsAM nAmAni prasiddhAniindaggeyI jammA ya ritI vAruNI ya vAyavvA / sommA IsANIyA vimalA ya tamA ya boddhavvA // 3184 // iMdA vijayahArANusArato sesiyA pdkkhinnto| aTTha vi tiriyadisAo uDDhaM vimalA tamA cAdho // 3185 // indaggeyI gaahaa| tApakSetradig aniyatA, prajJApakadig apyniytaiv||3184-85|| jesi jatto saro udeti tesiM taI disA puvvA / tAvakhattadisAo padakSiNa sesiyAo si 3186 // dAraM // paNNavao jadabhimuho sA puvA sesiyA padekkhiNato // dAraM // aTArasa bhAvadisA jIvassa mamAgamo 'jesi // 3187 // jesi jatto gAthA / sphuTArthA / saptamI bhAvadik aSTAdazaprakArA saMkSepataH / dizyate ayamamukaH saMsArI yayA sA bhAvadik // 3186-87 // 1 atra 'zakaToddhi' zabdo jJeyaH / AcArAGganiyuktau (gA0 59) "sagaDuddhIsaMThiyA iti pAThe spaSTa 'sagaDaddhi'-'zakaToddhi' zabda eva prayuktaH tathA koTyAcAryavRttau (pR. 762) 'sagaDuddhi' zabda eva prayuktaH / zrImalayagirisUrirapi svAvazyakavRttau (pR0 138) 'zakaToddhi' zabdameva prayukte / evaM sthAnAGgasUtre tRtIyasthAnasya dvitIyoddezake 163sUtravRttau (pR. 133 pra.) 'sagaDuddhi' zabda eva nirdiSTaH / sUryaprajJaptisUtre dazamaprAmRtAntargate adhmaprAbhUtaprAmRte "rohiNINakkhatte ki saMThite paNNatte ? sagaDaDDhisaMThite paNNatte' ityevaM nirdizya tasya vRttau 'sagaDaddhI' zabda eva prayuktaH / zakaTasya uddhiH- zakaToddhiH' atra 'uddhi' zabdaH saMskRtabhASAyAM na pracalitaH tathApi dezyabhASAyAM pracalita eva / gujarAtIbhASAyAm 'UMdha' nAmnA prasiddhaH zakaTAvayavaH prAkRtabhASAyAm 'uddhi' zabdena sUcyate / jyotiHzAstre'pi rohiNInakSatraM zakazakAraM prasiddham / 2 nrhko| 3 somA ko| 4 vA ko| 5 ime gAthe prakSipte iti zrImaladhArihemacandreNa svavizeSAvazyakavRttau sUcitam-taccaivam - "idaM ca gAthAdvaya bhASyeSvapi bahu likhitaM dRzyate, prakSepo'sau saMbhAvyate / pUrvaTIkAyAm mUlAvazyakaTIkAyAM ca bhavyAkhyAtatvAta"-pR0 1071 gA. 2700 vRttau / 3184-85 ime. gAthe he ta pratyorna stH| 6 havai ko he to 7 payAhiNa ko het| 8 idaM 3186-3189 mAthAcatuSTayaM hepratauM niyuktirUpeNa dRshyte| tacca "iti niyuktimAthAcatuSTayArthaH" ityevam AsAM catasRNAM gAthAnAM vRttau mala0 hema. likhitavAn pu. 1074-75 gA02703-2004 / 9payAhiNao ko het| 10 jAsu ko, jesuhet| Page #37 -------------------------------------------------------------------------- ________________ 616 vizeSAvazyakabhASye [ni0 593puDhavijalANalavAtA mUlakkhaMdhaggaporabIyA ya / biticatupaMcindiya tiriya gAragA deva saMghAtA // 3188 // samnucchimakammAkammabhUmagagarA tahataradIvA / bhAvadisA dissati jaM saMsArI NiyatametAhi // 3189 // puDhavi0 gAhA / gatArthA // 3188-89 // khettadisAsuM pagataM sesadisAo pasaMgato'bhihitA / saMbhavato vA vaccaM sAmaiyaM jatya jaM hojna // 3190 // pubbAdoyA mahAdisAmu paDivajjamANo hoti / SubdhapaDivaNNI puNa aNNatarIra disAe bhave // 592 // 3191 // chiNNAvalihaagAgi tidisAsu [210-0]sAmAiyaM Na jaM tAsu / muddhAmu NAvagAhati jIvo tAo puNa phusejja // 3192 // daar|| khetadisA muM / puvvaadiiyaa| chiNNAvali / uttAnArthAH / digadvAraM gatam // 3190-92 // ___ kAladvAramidAnIm / sa ca SaDvidhaH kAlaH-utsarpiNyAm , avasarpiNyAM c| suSama puSamA, suSamA, sumaduHSamA, duSamasuSamA, duHSamA, duHSamaduHSameti avasarpiNyAm , ayameva utkrameNa utsapiNyAm / tatra sammattassa sutassa ya paDivattI chavi he vi kAlammi / virati viratAvirIti paDivajjati dosu tisu vA vi // 593 // 3193 // sammattassa ityAdi / samyaktva-zrutasAmAyika pratipayate jIvaH SaDvidhe'pi kAle / [virati]sAmAyikam viralyaviratisAmAyikaM ca pratipayate dvayoH kAlayostriSu vA kAleSu // 3193 // tatprativibhAgArthamtatiyAtisu timu osappiNIya ussappiNIya" domuM tu / NI "osapyussappiNikAle tisu samma-suttAI // 3194 // palibhAgammi cautthe catuvidhaM caraNavajjitamakAle / caraNaM pi hojja gamaNe savvaM samvattha sAharaNe // 3195 // tatiyAtimu / avasarpiNyAM suSamaduSSamAyAM marudevI sarvavirati prtipnnaa| tato duSpamasuSamAyAM tIrthakarapravRttiryA(ttiyA)vad duSSameti triSu kAleSu srvcrnnprtipttiH| 1 jalajalaNavA ko hai t| 2 mUlA khaM hai| 3 hujjA he / 1 'vvAiA ma / 5 u ko he ta ma dI haa| 6 gAgIdi ko he, 'gAgIti t| . "sijjA hai| 8 vvidhammi je. 'vihami dI hA, degvihammi ma / 9 'raI ma / 1. 'raI ma / 11 NIe ko het| 12 goe he| NIhata 13 to-ko t| 11 usako t| Page #38 -------------------------------------------------------------------------- ________________ ni0 595] kutra ? iti dvAram / utsarpiNyAM dvayoreva duSpamasuSamAyAM tIrthapravRttiryA(tti yA)vat suSamaduSSamAbhAga iti dvayoH kAlayornAnyatra, notsarpiNyavasarpiNI devakurUttarakuruSu, suSamasuSamApratibhAgaH / harivarSaramyakayoH suSamApratibhAgaH / haimavatahairaNyavatayoH suSamaduSSamApratibhAgaH / eteSvakAleSu kAlaliGgAbhAvAt samyaktva-zrutasAmAyikayoH pratipattiH / mahAvidehe kAlaliGgasadbhAvaH kAlazcaturthaH duHSamAsuSamApratibhAgaH / tatra caturNAmapi sAmAyikAnAM pratipattiH / yatra punaH kAlapratibhAgo'pi nAsti bAhyadvIpasamudreSu asAvakAlaH / asmin sarvacaraNavarja trayANAM sAmAyikAnAM pratipattiH, svayambhuramaNamatsyAH svayameva dezaviratiM pratipadyanta iti / etasmin kAle saMgha(ha)raNaM prApya svayaM vA labdhisampannavidyAsAmarthyagamane sarvacaraNapratipattirapi / // 3194-95 // // evaM kAlAnugamaH // atha gatiM pratyanugamaHcatusu vi gatIsu NiyamA sammatta-sutassa hoti paDivattI / maNue hoti viratI viratAviratI ya tiriema ||594||3196||daarN|| catusu vigatIsu / gaticatuSTaye'pi dvayoH samyaktvazrutayoH pratipattiH / tiryaggatau trayANAm, dezaviratisambhavAt / manujagatau caturNAmapi sAmAyikAnAM prtipttiH||3196|| bhavasiddhio tu jIvo paDivajjati so catuNhamaNNataraM / dAraM / paDisedho puNa assaNNibhIsae saMNNipaDivajjeM // 595 // 3197 // bhavasiddhio gAhA / bhavyA bhaviSyantI siddhirasyeti bhavyasiddhiH, jIvanAd jIvaH sAyuSkaH pratipadyate caturNAmapi sAmAyikAnAmanyatamame(made)kaM samyagdarzanaM vyavahAranayAt, nizcayanayAnnaikaM sambhavati, dvayoravazyaM yugapatpratipattiH, itarayoIyoranyataram(t) / ataH evaM cAnyatamazabde prayojye'nyataragrahaNaM sUtre / abhavye pratiSedha eva // 3197 // 'puNa'sadA'ssaNNI samma-sute hojja puvvapaDivaNNo / mIso bhavatthakAle sammatta-carittapaDivaNNo // 3198 // dAraM // 'punaH'zabdAnnobhavyaH noabhavyaH mizraH siddhaH / so'pi na pratipadyamAnakaH na pUrvapratipannaH / abhavyatvaM svabhAvAdeva nAsti siddhasya, bhavyatvaM punaranubhUya tatparyAyavigamAt siddhaparyAyaM prAptaH san nobhavya ucyate / evaMprakAraH sarvo mishrshbdaabhidheyH| na kevalamabhavye pratiSedhaH kintvanyatrApi asaMjJini mizre ca siddhe pratiSedha eva / 1 ko pratau niyuktirUpeNa nAsti / 2 ya ko hai / 3 asaM je he dI haa| . jo ta / ko pratau nAsti niyuktirUpeNa / 5 'tama eka-iti pratau / 6 hAdasa je he| 7 cAri he| Page #39 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhAjye [ni0 597saMjJIti samanaskaH pratipadyate catuSTayamapi / 'punaH'zabdAdasaMjJI samyaktvazrute pUrvapratipannaH sAsvAdana upapattikAle bhavet / nosaMjJI noasaMjJI mizro bhavasthakevalI samyakvacAritre pUrvapratipannaH // 3198 // ussAsaga NIsAsaga mIse paDise ha[210-dvi.]duvidha paDivaNNo / diTThIya do gayA khalu vavahAro Nicchao ceva // 596 // 3199 // mIso No ussAsagaNIsAso tehi jo apajjatto / hojja pavaNNo doNNi tu seleMsigato caritaM ca // 3200 // dAraM // ussAsaga NIsAsaga mIse gAhA / ucchvAsakaH niHzvAsaka mAnaprANaparyAptipariniSpannaH / sa eva tayA paryAptyA aparyAptau mizrastatra pratipadyamAnakasya pratiSedhaH dvayoH samyaktvazrutayoH, pUrvapratipannako bhavet-'duvidha' iti dvividhapratipattiH / paryApte catuSTayamapratiSiddham / ucchvAsaniHzvAsanirodhe zaileptI(zI)gatazcAritramapi pUrvapratipanna eva // 3199-3200 // - dRSTau nayadvayaM vyavahAranizcayo tatrapaDhamassAsAmAyigI paDivajjati bitiyagassa saamyigii| vavahAraNicchayamataM NeyaM matiNANalAbhe" ca // 3201 // pddhmssaasaamaayigii| vyavahAranayasya-asAmAyikI sAmAyika prtipdyte| nizcayanayasya sAmAyikI sAmAyika pratipadyate / etacca matijJAmalAme prarUpitam - sammattaNANarahitassa NANamuppajjati tti vvhaaro| 'Necchaiyagayo bhIsati uppajjai tehiM sahitassa" [gA0 412] // 3201 // AhArago tu jIvo paDivajjati so catuNhamaNNataraM / emeva tu pajjatto sammattasute siyA itaro // 597 // 3202 // puvvapavaNNo'NAhArao dugaM so bhavantarAlammi / caraNaM selesAtisu itaro ti dugaM apajjatto // 3203 // dAraM / / AhArago tu jIvo / puvvaparveNNo'NAhArI / AhArakaH catuSTayaM pratipadyate / paryApto'pi catuSTayameveti / [a]tidezAt anAhArako bhavAntarAle pUrvapratipannaH samyaktva-zrute etadvikam / kevalisamudghAtazailesya(zya)vasthAyAM vA nAhArakaH 1 UsA ko he t| 2 mIsaga dI hA / mIsaya ma / 3 "sehu ko, "sedho je ta, seho he| i dI haam| 5 UsAko / 6degvaNNA ta / 7 seMli ko| 'gatA je / 9 mizrasUtra iti pratau / 10 mayi ta ko he| 11 bho ko hai ta / 12 maNNai-pratau / 13 ya ko he ta dI hA ma / 14 'NNAhA -pratau Page #40 -------------------------------------------------------------------------- ________________ ni0 596 kutra' iti dvAram / caraNamevaika pratipannaH / 'samattamute siyA itaro' tti paryAptAditaraH aparyAptaH / so'pi dvikauvaM pUrvapratipanno bhavati // 3202-3 // suptAnugameNidAya bhAvato vi ya jAgaramANo catuNhamaNNataraM / 'aNDaya taha pote-jarovAdi do tiNNi caturo vA // 598 // 3204 // nidrAMsupto bhAvasuptazca / jAgradapi nidraujAgaraH bhAvajAgarazca / tatra nidrAsupto bhAvasuptazca mithyAdRSTirna kizcit pratipadyate / nidrAsupto bhAvajAgaraH samyagdRSTiH pUrvapratipannazcatvAryapi, pratipadyamAnako nAsti, nidraaprmaadsNkleshaadvyaa(yaa)vRtt(t)tvaat| nidrAjAgaro bhAvasupto mithyAdRSTina pratipadyate, na pUrvapratipannaH, nidrAjAgaro bhAvajAgarazca pUrvapratipannazcatvAryapi, pratipadyamAnakazcaritram, caritrAcaritraM ca // 3204 // sammaTThiI kira bhAvajAgaro doNi pucapaDivaNNo / hojja paMDivajjamANo caraNaM so desaviratiM ca // 3205 // miccho tu bhAvamutto Na pavajjati so'dhavA NayamatAto / sammo vA miccho vA NicchayavavahAra [211-0]to'bhihito||3206|| // dAraM // caturo jarAyujamme hojja pavaNNo pavajjamANo vA / / sese tiNNi pavaNNo doNNi tayo vA pavajjejja // 3207 // dAraM // sammaviTThI gAhA gatArthA // 3205-7 // ukkosAya ThitIye paDivajjaMte ya Natthi paDivaNNe / jahaNNameNokose paDivaijje Avi paDivaNNe // 599 // 3208 // ukkosaThitIkammo Na pavajjato Na yAvi paDivaNNo / Ayukkose" doNi tu pavajjamANo pavaNNo vA // 3209 // Na jahaNNAo" "ThitIra paDivajjati Ne puvvpddivnnnno| sese pucapavaNNo desaviratibajjite hojjA // 3210 // dAraM // 1 e ko dI hA, 'i he ta ma / 2 aMDayaM he / 3 ya poya jarAuya dI hA m| vAdi tiga tiga cauro bhave kamaso dI hA ma / asyA gAthAyA uttarArdhasya mUlapAThe tadarthe ca vizeSato vicAraNIyaM vartate iti ma. he. vR0 pR0 1082 gA02719 / 5 nidrAe gatA jA-iti prtau| 6 saya ko he| 'siya ta / 7 va je / 8 "NNo ko he ta diihaa| 9 maNukoM ko he ta dI hA m| 10 vajjate ko dI haam| 11 ya ko dI hA ma / 12 degsaM ko| 13 degu ko he| 14 hi~ he| 15 ya he t| 16 hojja he| 78 Page #41 -------------------------------------------------------------------------- ________________ 620 vizeSAvazyakabhASye [ni 600ukkostthitiikmmo| [ukkosAya ThitIye], AyurvarjAnAM karmaNAmutkRSTasthitau vartamAnaH paramasaMklezatvAnna kizcit pratipadyate, na vA pUrva pratipanna(nnaH) tatsahita eva paramasaGklezamanupravizati / AyuSa utkRSTasthitau devastrayastriMzatsAgaropamAyuSaH(yuH) pUrvaprapanno dvayam , adhaHsaptamAyAM(myAM) nArakaH stokAyuHzeSaH samyaktva zrute pratipadyeta, pUrvapratipanno vA / ajaghanyAnutkRSTasthitiH sarvANi pratipadyate, pUrvaprapanno vA bhavet / jaghanyAyuSkasthitirna pratipadyate, na pUrva pratipannaH / 'sese puvyapavaNNo desavirativajjite hojjA' AyurvarjazeSakarmarAzau jaghanyasthitiH trINi sAmAyikAni dezavirativarjitAni pUrvaprapanno bhavet , yat kAraNaM zrAvakaH upazamazreNI kSapakazreNI vA nArohati vizuddhataraguNasthAnA['nA]krAnte[:] // 3208-10 // caturo vi tividhavede catusu vi saNNAsu hoti paDivattI / "hehA jaghA kasAemu bhaNiyamihaI pi ya taheva" ||600||3211||daar| caturo vigAhA / caturo'pi triSu [vedeSu], catasRSu saMjJAsu caturNAmapi pratipattiH / ___ 'heTA jaghA kasAesu bhaNiyamihaiM pi ya taheva' "paDhamillugANa udaye NiyamA saMjoyaNAkasAyANaM / sammaiMsaNalabhaM0" [gA0 1223] "biiyakasAyANudae" [gA0 1228] evaM "taiyakasAyANu0"[gA0 1231] evaM saMjalaNa."[gA0 1235] anukrameNaM sarvANi // 3211 // saMkhejjAU caturo bhayaNA muta samma'saMkhavAsammi / ogheNa vibhAgeNa ya NANI paDivajjate' caturo // 601 // 3212 // dosu jugavaM ciya dugaM bhayaNA desaviratIya caraNe ya / odhimmi Na desavataM paDivajja[211-dvi0]ti hoja paDivaNNo // 3213 // dAraM // __ saMkhejjAU caturo / zruta-samyaktvayorasaGkhyeyAyuSo bhajanA / saGkhyeyAyuSAM sarvasambhavaH / 'ogha' iti jJAnasAmAnyam / jJAnI catvAryapi pratipadyate / vibhAgena bhAbhinibodhika-zrutajJAnI yugapadeva 'dvikam' samyaktva-zrute, deshvirti-crnnyojnaa| avadhijJAnI dezaviratiM na pratipadyate, pUrvaprapanno bhaved guNapratyalayabdheH // 3212-13 // jihA t| 2 vaNiyaM he ta dI hA ma / 3 taha ya idhayaM pi ta dI hA ma / bhaNitaM tadha ceva idhaI pi je / 1 sammasuya'sa ko dI hA m| sammasue'saM he| 5 'vAsANaM he dI ma, vAmINaM ta hA / 6 'jaI dI hA ma / 7 'raIe he| .. hoi ta he| Page #42 -------------------------------------------------------------------------- ________________ ni 603] kutra ? iti dvAram | desavvatavaijjaM mANase pavaNNo samaM pi va caritaM / bhavakevale pavaNNo putraM sammattacAritaM // 3214 // dAraM // desavvatavajjaM / manaHparyAyajJAnI dezavirativarja tritayaM pUrvaprapannaH / yugapad vA tenaiva saha cAritraM tIrthakarasyeva / bhavasthakevaliH (lI) pUrva prapannaH samyaktva cAritre // 3214 // caturo vi tividhajoge uvaogadugammi caturo paDivajje / orAlie catukkaM sammasuta viuvvite bhayaNA ||602 // 3215 // caturo vitividhajoge / oghena ekasmin dvayoH triSu vA yogeSu catuSTayamapi pratipadyate / upayogadvaye'pyevameva / 621 atha vibhAgazaH--audArikakAyayogI catuSkam / vaikriyayogI samyaktva zrute bhajanayA pratipadyate, pUrvaprapanno vA caturNAmapi / AhAra [ka] taijasa-kArmaNayogI dezavirativarjatrayANAM pUrvaprapannaH, vizuddhasaMyatasya tallAbhAt / sAkAropayoge catuSTayasyApi pratipattiH / evamanAkAropayoge'pIti // 3215 // atra codyam savvAo laddhIo jati sAgArovayogabhAvammi / idha kadhamuvaogaduge labbhati sAmAiyacatukkaM ? // 3216 // savvAo laddhIo / 'upayogadvaye'pi catuSTayapratipattirucyate' ityAgamavacanAntareNa bAdhyaite / anAkAropayoge sAmAyikacatuSTayalabdhyA na bhavitavyam labdhitvAt, zeSalabdhivat // 3216 // atrocyate so ra niyamo 'paDivaDhamANapariNAmayaM pati idhaM tu / josvahitapariNAmo labhejja sa labhejja 'bitie vi // 3217 // so ira niyamo / sa kila niyamo'dhikAravazAt parivarddhamAnapariNAmakaM jIvaM prati, nAvasthita pariNAmam / kuta etat ! iti ceducyate - 'kila' zabda: AgamAntarasampradAyAvicchedasaMsUcanArthaH / parivarddhamAnapariNAmAdhikAre caitat sUtram -'savvAo lIo sAgarovayogabhAvammi'[3216] iyaM ca sAmAyikacatuSTayalabdhirupazamazreNyAM mohanIyopazamAt samyaktvacAritralabdheH / upazamazcAvasthitapariNAmatA jIvasya tasmAd 1 majjata / 2 he pratau nAsti / 3 tura ta / 4 sAdhya anA - iti pratau / 5 kira ko hai / 6 amA ko / 7 parivaTTamA ta / 8 bIe ko he ta / 9 jIvasya tasya tasmA - iti pratau / Page #43 -------------------------------------------------------------------------- ________________ 22 vizeSAvazyakabhASye ni0603yo'vasthitapariNAmo labheta sAmAyikaM so'nAkAropayogakAle'pi lapsyate, labdhitvAt , kevaladarzanalabdhivat / nanvayamanaikAntiko hetuH, zeSalabdhInAma[nA]kAropayogakAlAbhAvAt , sapa(tya)mevaitat , pUrvapramANAnakAntikenaiva dUSaNodbhAsanam na sAdharmyasamaM jAtyuttaram , kiM tarhi ! tulyapratyavasthAnAt spaSTamevottaramiti / nanvevaM sarvalabdhInAM sAkAropayogalAbhasUtramanarthakam / ucyate-ubhayamapyAgamavacanam, tat zeSalabdhInAM prAyovRttyartham., prAyovarddhamAnapariNAmo labdhimAk itarastvavasthitapariNAmo yadRcchayA upazamasamyaktvalAbhakAla eveti ubhayaM sArthakam // 3217 // tata idaM gAthAdvayam-- pAya ca vaDDhamANo labhate sAgAragahaNatA teNa / itaro yu jaidhicchAe uvasamasammAdilAmammi // 3218 // UsaradesaM daDDhellayaM ca 'vijjhAti vaNadavI pappa / iya micchassa aNudae usamasammaM muNetavvaM // 3219 // pAyaM ca vddddhmaanno| UsaradesaM / gatArtham / / 3218-19 // AgamAntarapradarzanArtha cauvasAmagaseDhigatassa hoti uvasAmayaM tu sammattaM / jo vA aka[212-0]tatipuMjo akhavitamiccho labhati sammaM // 3220 // jaM micchassANudayo Na hAyate teNa tassa pariNAmo / jaM puNa sayamuvasaMtaM Na vaDDhate teNa pariNAmo // 3221 // uvasAmagasevigatassa / jaM micchassANudayo / kRtakaraNA'kRtakaraNA ca upazamazreNiriti cAgamaH sUcito bhavati // 3220-21 // dugapaDivattI veuviyammi savvAI pucapaDivaNNo / desavvatavajjAiM AhArAdIsu tIsuM tu // 3222 // dAraM // dugpddivttii| gatArthA // 3222 // samvesu vi saMThANesu labhati emeva savvasaMghataNe / dAraM / ukkosajahaNNaM vajjitUNa mANaM lame maNuo // 603 // 3223 // Na jahaNNogAhaNayo pavajjate ho ja doNNi paDivaNNo / ukkosogAhaNao dudhA vi do tiNi tu tirikkho // 3224 // daarN|| ', '' ko hai / 2 'Ne ko / 3 u ko hai / 4 jaI ko hai ta / 5 bar3e ko, daDhi' he ta / 6 vadeg ko he / 7 sAmiyaM je / 8 mANe he / 9 dopaNa hojz2a ko het| Page #44 -------------------------------------------------------------------------- ________________ ni0 607 ] kutra ? iti dvAram / savve visaMThAsu / Na jahaNNogAhaNayo / uttAnArthA // 3223-24 // sammattasutaM savvAsu labheti suddhAsu tIsu ya caritaM / goapaDivaNNao puNa aNNatarI tu lessAe || 604 // 3225 // sammattasutaM savvAsu / lezyAyAmanugame samyaktva - zrutayorlAbhaH sarvAsu lezyAsu, cAritrasya dezaviratezca zuddhAsu tisRSu pItA (ta) - padmA (bha)- zuklA, pUrvaprapannako'pi sarvAsvevAnyataragrahaNAt // 3225 // 623 Nu matisutAtilAbho'bhihito suddhAsu tIsu lessAsu / suddhA suddhA ya kadhamidha sammattasutalAbho ? // 3226 // Nu matisutAti / nanu matizrutajJAnalAbhAdhikAre'bhihitam - zuddhAsu tisRSu ca pratipadyamAnakaH, iha kathaM sarvAsu labhai (te) ityucyate ! // 3226 // sura-Neraiesa dugaM labbhati te davvalessayA sacve / 1 NAsu bhAvalessAdhikatA iha davbalessA tuM // 3227 // dAraM // sura-Neraiesu / nanvetadapi bhavatA''gamavAdinA smarttavyaM gatyanuvAde devagatau ca narakagatau ca dvitayaM labhate samyaktva zrute / te ca sarveSu nArakA dravyalezyayA varNitA:nArakAH kRSNanaulaka (kA) potalezyAH / devanikAyaH " tRtIyaH pItalezya:" [ tattvArtha * 4. 2 ] tata uttaram vizuddhataralezyA mithyAdRSTayazceti, tatra kathamiti sandeha eva / tasmAt sarvasandeheSu "vyAkhyAnato vizeSapratipattirna hi sandehAdi (da) lakSaNam" iti / jJAnAdhikAre bhAvalezyAH prakRtAH, iha sAmAyikAdhikAre dravyalezyeti sarvAsu dvavyalezyAsu // 3227 // [212 - dvi0] varddhate pariNAme par3ivajjati so catuNhamaNNataraM / emevami vi hAyaMti Na kiMci paDivajje ||605 // 3228 // duvidhAe vetaNAe paDivajjati so catuNhamaNNataraM / dAraM / asamoto va emevaM puNtrapaDivaNNae bhayaNA ||606 || 3229|| dAraM || varddhate pariNAme / duvidhAe / uttAnArthA // 3228-29 / / davveNa ya bhAveNa ya NivveDheM to labhejja aNNataraM / dAraM / ree aNubvaTTe durga, tigaM caiuraM siuvaiTTe // 607 // 3230 // 1 lahei ko / 2 o ko he / 3 vaDhi he ma / 'vahite mi je / 4 ya je / 5 te je he / 5 ma0 he0 0 pR0 1091 iyaM 3228 gAthA bhAgyarUpA / 6 cihnAi tama / 7 to ko, into ta hanto he, viiDhito dI / 8 to cauNha maNNa0 ko he hA dI mata / 9 durgaM dI hA / 10 cakkaM dI hA / 11 caTakkaM siyA tu dI je hA, cauro ko he ma, cauge si / 12 ubade je / Page #45 -------------------------------------------------------------------------- ________________ 624 vizeSAvazyakabhASye [ni0608kamma uvve Dhento pavaijjati visesato tadAvaraNaM / dav kamma padese bhAve kodhAti hAvento // 3231 // dAraM // davveNa ya bhAveNa ya / dravyanirveSTanaM krmprdeshvisNghaatH| bhAvanirveSTanaM krodhAdihApanam / tatra sarvamapi karma nirveSTamAnazca(STayaMzca)tuSTayaM labhate / vizeSatastu tadAvaraNam-jJAnAvaraNaM zrutasAmAyikasya, mohanIyaM zeSANAM trayANAm / sUtragAthAyAH pazcArdham Naraesu aNuvvaTTe duga tiga cauraM siubaTTe / nArakeSvanudvattastatrastha eva dvikaM labhate / tasmAdudvRttastiryakSu manuSyeSu nA(cA)gataH syAt trikam syAccatuSkamapi labhate // 3230-31 // narakopalakSaNamAtreNa bhASyagAthAsu vizeSavivaraNamtiriemu aNuvvaDhe tigaM caukkaM siyA tu uvvaTTe / maNuemu aNuvvaTTe caturo 'vi titha siubaTTe // 3232 // devesu aNuvvaTTe dugaM ti" caturaM siyA / uvvaTTe / uvvaTTamANao puNa savvo vi Na kiMci paDivajje ||3233"daa|| tiriemu aNuvva? / devesu aNucaTTe / uttAnArthA // 3232-33 // NIsavamANo jIvo paDivajati so catuNDamaNNataraM / puvvapaDivaNNao puNa siya Asavao va "mIso vaa||608||3234||daarN| __NIsavamANo ityAdi / nizrAvayan karma nirjarayan caturNAmanyatamaM(mat) pratipadyate / AznA(snA)vakaH karmopAdadate ataH na pratipadyate / pUrvaprapannakastu syAt mizraH kiJcinnizrAvayati kiJcinna nizrAvayatIti asAvapa(pi) syAt pUrvaprapanna eva, pratipadyamAnako nAsti saMklizyamAnatvAt // 3234 // idAnImalaGkArAnugamaHomukkamaNomukko "omuMcaMte ya kesa[213-0]laMkAre / paDivajjejjaNNataraM sayaNAdINa pi emeva // 609 // 3235 // kahiM ti gatam // 1 nivveDhanto ko, nivveda he, nicce t| 2 paDiva ko ta / 3 davaM he ta / 4 ya ma / 5 va ko, ti dI hA m| 6 vi dugaM tu dI hA m| . 'yaM siyA tu je / 'yati ta / dIpikAyAm niyuktirUpA / 9 dugako he| 1.tiga cako t| dIhA ma pratiSu 'tiga' mAsti / 11cauro siM ko, caukkaM siMdI haam| 12 ya ma / 13 dIpikAyAm niyuktirUpA tathA idaM 3232-33 gAthAdvayaM ma* he. vR0 pR0 1092-94 niryuktarUpaM nirdiSTam koTapA. vR0 pR077. niyuktirUpeNa mudritaM c| 14 nIsavao ko heta dI haam| 15 teH .nana-iti prtau| 16 ummu kohedI / 17 maNummukke kohe dii| 18 ummuM ko dI hA, ummucca he ta ma / 19 samalaM dI ma / 20 dIpu ta / Page #46 -------------------------------------------------------------------------- ________________ 625 ni0 610] keSu ! iti dvAram / alaGkAro bhUSaNAni / yadvA anyat zobhArtha keza-vastra-tAmbUla varNakA'anAdi vimuJcan muktAlaGkAraH, sAlaGkAro vA anyatama(mat) prtipdyte| tatrodAharaNam // 3235 // savvagataM sammattaM 'sute caritte Na pajjavA savve / desaviratiM paDuccA doNha vi paDisevaiNaM kujjA // 610 // 3236 // ekaM pi Na saddahato jaM davaM pajjavaM va micchattaM / viNiuttaM sammattaM to savaMhavvabhAvesu // 3237 // jinAjJA' ca / tasmAdazeSajJeyarocanAt.sarvadravyaparyAyaviSayasarvagataM samyaktvam, zruta-cAritre varNitanyAyena sarvadravyaviSaye na tu sarvaparyAyavyApinI // 3236-37 // yasmAtNANabhilappesu mutaM jamhA Na ya davyamaNabhilappaM ti / savvaddavvesu suyaM tamhA Na tu sadhabhAvesu // 3238 // bitiya-carimavvatAiM pati cArittamiha sambadavvesu / Na tu savvapajjavesuM savvANuvaogabhAvAto // 3239 // NANabhilappesu mutaM / bitiy-crimvvtaaii| spaSTArthA // 3238-39 // zrutavat cAritramapi sarvadravyaviSayaM sarvaparyAyAnupayogAditi uktamAgamoktopapattyaiva na ghaTate / yasmAt NaNu savvaNabhapadesANaMtaguNaM paDhamasaMjamahANaM / chavidhaparicaDDhIe chaTThANAsaMkhayA seDhI // 3240 // NaNu savvaNabha0 / nanvetat sarvasammatam-anantAni saMyamasthAnAni / tatra prathama paryAyasaMkhyA nirdiSTaM sarvAkAzapradezasaMkhyAyA anantaguNam , tato dvitIyAdIni sthAnAni anantagacchagatAni SavidhaparivRddhayA SaTsthAnapatitAnIti prAyazaH sarvaparyAyAtmakatvAt sarvaprakRSTasaMyamasthAnaM durlakSam kiM punaH sarvANi samuditAni ! // 3240 // tasmAtaNNe ke pajjAyA je'NuvayuttA carittavisayammi / je tatto'NaMtaguNA jesiM tamaNaMtabhAgammi // 3241 // 1 suya he| 2 sehaNaM ko he ta dI hA ma / 3 asaM ko| 1ca ko| 5 savvaM he ta / 6 atra kizcit truTitamiti bhAti / 7 tatra iti pratau / / tayaM ko hai| 9 masavvA iti-prtau| 10 degriko ta / 11 yAmama iti pratau / - Page #47 -------------------------------------------------------------------------- ________________ 626 vizeSAvazyakabhASye [ni0 610aNNe ke pajjAyA ityAdi / ke'nye paryAyA anupayuktA ye tasmAt saMyamasthAnakaNDakAdanantaguNAstacca tebhyo'nantabhAge vRttamiti ? 'kim'zabda AkSepe, naiva te santItyabhiprAyaH // 3241 // idamAzaGkitapUrvapakSaM codakavAkyameva-"aNNe kevalagamma tti te mtii"| athavA Az2AyadezIyavacanamantarAle codakapakSottarapradAnAya-anye'pi santi paryAyAH, te ca kevalajJAnaviSayAH bhavato'smadAdInAM cAviSaya'yA) ityarthaH / tatra codaka AcAryadezIyamupAlabhate aNNe kevalagamma ti te matI te 4 ke tadabhahiyA / evaM pi hojja tullA gANaMtaguNataNaM juttaM // 3242 // ___ aNNe gAhA / durbuddhireSA, sarvAkAzapradezebhyo'nantaguNAH sarva eva paryAyA ev| tataste stokAH, tebhyo'dhikAH naiva te santi / AcAryadezI Aha-nanu jJeyaparyAyA evaM gRhItA bhavantu, jJAnaM kevalaM tatprakAzakaM tebhyo'nyadastIti kevalajJAnaparyAyAstebhyo'pyadhikA eva iti vyAkhyAnAt / codaka Aha-evamapi vyAkhyAne jJAna-jJeyayostulyaparyAyatvAttulyA bhaveyuste, nAnantaguNatA yujyate // 3242 // athavA AcAryavacanam-dvAbhyAmapi bhavadbhayAM na jJAtaH sUtrAbhiprAyaH / yasmAtseDhI saNANadaMsaNapajjAyA teNa[213-dvi0]taSpamANA sA / idha puNa carittamettokyogiNo teNa te thovA // 3243 // seDhI snnaanndNsnnpjjaayaa| yA'sau saMyamasthAnazreNinirUpitA sA sarvA(ba)jJeyaparyAyajJAnaparyAyasahitaiH paripUrNAsta(rNA ta)tpramANA sarvAkAzaprabhedAnantaguNA / iha phunadhAritrAdhikAre cAritramAtropayogina eva grahaNa(NIya)dhAraNIyadravyaparyAyAH vivakSitAstasmAtte stokAH sarvaparyAyANAmanantabhAge vartanta iti na kazcidvirodhaH // 3243 / / evamapi punaruktametat--- NaNu sAmAiyavisayo 'ki'dArammi vi parUvito puvvaM / kiMdha Na puNarattadosoM hojja ? idhaM ko viseso vA ? // 3244 // NaNu sAmAiya0 ityAdigaMtArthA // 3244 // "li' ko ta he| 2 vi ko he ta / 3 "tiyA je ta / 1 tataste kA keiti prtau| 5 'yaNA he| 'DIi NAta / 6 puvviM het| kaha ta he| dosA t| Page #48 -------------------------------------------------------------------------- ________________ ni0 112] katham ? iti dvAram / uSyate kiM taM ti jAtibhAveNa tattha idha NeyabhAvato'bhihito / st visayavisa to tatthAbhedovayAro ti || 3245 || 'su' tti gatam / kiM taM ti jAti0 gAhA / kiM tat ? iti tatra sAmAyika jAtimAtramuktam "viSayaviSayiNorabhedena / iha punarasya sAmAyikasya 'kiM' dvAre dravyatvaguNatvanirUpitasya jJeyabhAvena viSaya ucyate, viSayaviSayi bhedanirdezAditi na punaruktadoSaH / 'keSu' iti viSayaH saptamyante[na] nirdiSTaH // 3245 // katham ? iti lAbhaprakArAkhyAnam - mANussakhetajAtI kularuvAroggamAyugaM buddhI / hasaddhasaMjaya logammi dulabhAI // 611 // 3246 // colaga pAsa ghaNNe jUe rataNe ya simiNa cakke ya / camma juge paramANU dasa dihaMtA maNualaMbhe ||612|| 3247 // iMdilI vittaNA ya pajjatti' Niruvahata khemaM / rogaM saddhA gAhaga uvaoga aTTho ya // 3248 // lapi mANusataM khettaM jogamatidullabhaM bhujjo / laDuM te do vi puNo sudullabhA sobhaNA jAtI // 3249 // evaM puNyaM puvvaM laDupi taduttaraM puNo durlabhaM / mANussAdINaM sudullabhaM teNa [214- pra0 ] sAmaiyaM // 3250|| mAsAdi dullabhakkkaM jadha tadhendiyAdINi / patteyaM pattegaM dasa ditovaNeyAI || 3251|| jadha samilA panbhaTThA sAgarasalile aNorapArammi | pavisejja jugaMcchidaM ki vi bhramaMtI bhamaMtammi || 3252 // 627 1 'hiyaM ko he ta / 2 savaNo dI hA, savaNu ma / 33246 gAthAtaH 3273 gAthAparyantAH aSTAviMzatirgathAH he pratau na mudritAH parantu 2760 gAthAyA vRttau pR0 1097 tAsAM nirdezaH kRtaH / tathA etA eva aSTAviMzatirgAyAH niryuktirUpA iti ta pratau nirdezaH / 4 jutte je, jue dI / 5 sumi ko dI hA ma / 6 tI dii| iyaM 3248 gAthA "anyakartRkI" iti ko0 0 pR0 779 / 7 nirUSaya kheM do / 8 vAtA je / dhAyaM ghrAtamsubhikSam / 9 dI hA ma pratiSu iyaM gAthA 3247 gAthAtaH pUrvam / 10 juggachi dI hA m| 11 kaha dI hA ma / 12 ko do hA ma pratISu iyaM niryuktigAthA / tathA dI hA ma pratISu iyaM gAthA 3253 gAthAyA anantaram / 79 Page #49 -------------------------------------------------------------------------- ________________ 628 vizeSAvazyakabhASye [ni0 613pucate hojja jugaM avarate tassa hojja samilA tu / jugachiddemmi paveso iya saMsaio maNuyalaMbho // 613 // 3253 // sA caMDavAtavIyIpaNollitA avi labhejja jugachiMDDa / Na ya mANusAto bhaTTho jIvo paDi mANusa labhati // 3254 // mANussa0 gAthA / mAnuSatvaM labdhvA punastadeva duHkhena lapsyate jIvaH, baeNhvantarAyAntaritatvAt , brahmadattacakravarttimitrabrAhmaNacollakabhojanavat , cANAkyapAsa(za)kapAtavat , bharatakSetrasarvadhAnyamadhyaprakSiptasarSapaprasthamelakavat , stambhazatAzrizatASTazatadhArA(vArAn) nirantaradyUtajayavat , mahAzreSThiputranAnAvaNigdezavikrItaratnasamAhAravata, mahArAjyalAbhasvapni]darzanakAGkSiptRkArpaTikatAdRzasvapnavat , mantridauhitrarAjasutasurendradattASTacakrArakaparivartanAntaritarAdhAvedhavat , ekacchidramahAdha(ca)vinaddhamahAsaraHsaMru(ha)takacchapagrIvAnupravezopalabdhapunastacchidralAbhavat , mahAsamudramadhyavighaTitapUrvAparAntavikSiptayugasamilAsvayaMchidrAnupravezavat, anantaparamANusaMghAtaghaTitadevasaMcUrNitavibhaktatatparamANusamAhArajanyastambhavat // 3246-54 // iyaM dullabhalaMbha mANusattaNaM pAvitUNa jo jIvo / Na kuNati pArattahitaM so soyati saMkamaNakAle // 614 // 3255 // jaha~ vArimajhachUDho vva gayavaro macchaoM va glghito|| vaggurapaDito ve mao saMvadRti to jadhai va pakkhI // 615 // 3256 // so soyati maccujarAsamaitthato turitaNi pkkhitto| tAtAramavindaMto kammabharasamotthato jIvo // 616 // 3257 // kAtUNamaNegAiM jammaNaimaraNapariyaTTaNasatAI / dukkheNa mANusattaM jati la[214-dvi0]bhati jaiticchayA jIvo // 617 // 3258 taM tadha dullabhalaMbhaM vijjulatAcaMcala maNUsattaM / ladbhuNa jo pamAtati so kApuriso Na sappuriso // 618 // 3259 // 1 iMmi dI hA / 2 chidda ko, yugachi dI haa| 3 ko dI hA ma pratISu iyaM niyuktigaathaa| 4 idaM sarva koTyAcAryavRttau akSarazaH pR0 779 / 5 svaya(pa)tkA pratau / 6 iha hai| 7 so ko| 8 u vva ko dI hA ma / 9 vva ko u vva dI hA, ym| 10 jahA paMko m| 11 motthaM ko, muccho ma, mocchuo diihaa| 12 "nnihje| 13 rapaNollio dI haam| 14 'mmama dIhA m| 15 jahicchi' ko dI, jahiM hA, jahicchiyaM ma / 16 deg laMca maNu ko ma, mANa dI hA / 15 yattaM m| Page #50 -------------------------------------------------------------------------- ________________ 62 ni0 621] katham 1 iti dvAram / iya dullabhalabhaM gAthAH / durlabhalAbhaM labdho'pi mAnuSyam, ananuSThita (te) sAmAyike jIvaH bahu kAlaM zociSyate, pramAdAdananuSThitasvahitatvAt, 'vArIprakSiptagajavat, galagRhItamatsyavat, valgu (vAgu) rApatitamRgavat / evaMprakArazca jIvaH kApuruSaH, pramAdakAritvAt rAjyagR[va] brahmadattavat // 3255-59 // pramAdakAraNAni ca AlasamohavaNNA thaMbhA kodhA pamAda kirmaNattA | bhayasogA aNNANA vakkheva kutUhalA ramaNA // 619 // 3260 // tehi kAraNehiM laNa sudullahaM pi mANussaM / Na lahati surti hitakariM saMsArutAraMNIM jIvo // 620 // 3261 // Alassa* gAhA / labdhvApi mAnuSyam, hitArthinA AlasyamohAvajJAta (pra) stambhakrodhapramAdakRpaNatvabhayazokA'jJAnavyAkSepakutUhala[ra]maNAni tyAjyAni, hitapratyanIkatvAt, jIvitArthinA yathAsukhalabdhasaviSabhojanavat // 3260-61 // jANAvaraNapaharaNe juddhe kusalattaNaM ca NItIya / dakkhataM vavasAo sarIramA roggatA ceva // 621 // 3262 // jodho Na jANarahito jANagato viya NirAvaraNadeho / AvaraNagato vi paraM" paharaNarahito parAjayate' // 3263 // paharaNasahito viNa jo sikkhAko sallakovito hoti / kusalo va aNIillo caMkamaNovakamAdIsu || 3264 // NIrtiSNo vi dakkho karaNe avyavasito suMdakkho vi / vasitacitto vi Na jo NIrogo so va kiM kuNatu ? || 3265 // jIvo jodho jANaM vatANi AvaraNamuttamaM " [ 215 - pra0 ] khaMtI / jhANaM paharaNamiThaM gItatthattaM ca kosalaM // 3266 // davvA dijadhovAyANuruvapaDivattivattitA NItI / dakkhataM kiriyANaM jaM karaNamahINakAlammi || 3267 // karaNaM sahaNaM ca tavovasaggaduggAvatIya vavasAyo / etehiM suNIrogo kammarituM jayati savvehiM // 3268 // 1 1 "vArI tu gajabandhanI " amarako0 kSatrava0 dvitIyakAM0 lo0 43 / 2 kivi ko ma, kiva dI hA / 3 degNi ko dI, 'riNi ma / 4 sa ma / 5 jANajuo nIillo kusalo dakkho ya rogarahio ya / AvaraNajumro joho paha ko / 6 degto je / 7 aNitti (nIti) - deg NNovama je / 8 NIillo ko / 9ya je / 10 Na da je / 11 mA ko / Page #51 -------------------------------------------------------------------------- ________________ 630 vizeSAvazyakabhASye / [ni0 622jANAvaraNa0 gAthAH / parityaktahitavighnazca jIvaH svavihitAnuSThAyI svArthA pahAriripuM jeSyati acirAt, yAnAvaraNapraharaNayuddhakauzalanItidAkSyavyavasAyazarIrArogyasampannatvAt, etadguNasampannayodhavat // 3262-68 // diThe mue'NubhUte kammANa khae kate uvasame ya / maNavayaNakAyajoge ya pasatthe labbhatI bodhI // 622 // 3269 // aNukaMpa'kAmaNijjara bAlatave daannvinnyvibhNge| saMjogavippayoge vasaNasavaiDhisakkAre // 623 // 3270 // vejje meNThe taba iMdaNAga-katapuNNa-pupphasAlasute / siva-dumadhuravaNibhAtuga-AbhIra dasaNNilAputte // 624 // 3271 // so vANa!jjUdhavatI katAre suvihitANukaMpAe / bhAsaravarabondidharo devo vemANiyo jaato||625||3272|| divaThe mue'Nu0 gaahaa| aNukaMpa0 gAhA / vejje gAhA / so vANara0 gAhA / anukampApravaNacitto jIvaH sAmAyikamavazyaM labhate, anukampAyuktatvAta, sAdhudarzanopajAtavaitariNIvaidyapUrvabhavasmaraNajanitavijJAnasAdhupAdazalyoddharaNaprakaTIkRtAnukampAphalalabdhasAmAyikadevatvApana(nna)vAnarayUthapativat / tathA iyameva pratijJA sarveSvapi, kevalaM hetu-dRSTAntAnyatvam-akAmanirjarAyuktatvAt snuSApAdanU purApahAravailakSyApahRtanidrAntaHpurapAlazreSThikathitamahAdevIvyabhicArAparAdhanirviSayAjJA(jJa)tapathicaurAbhyAkhyAnazUlapotanamaskArAkAmanirjarAvAptadevatvameNThavat / tathA bAlatapoyuktatvAt samutsannagotra zreSThiputralArthavAhaniyamitaikabhikSAhAraDa(da)mbhasiddhi(ddha)prayatnabAlatapo'nekapiNDikasUcanAlabdhopazamendrabhA(nA)gavat / tathA supAtraprayuktayathAzaktizraddhAdAnatvAt vatsapAlIsutasAdhuprayuktatrivizrAmapAyasadAnalabdhadevatvadhanasArthavAhasutakRtapuNyakavat |tthaa ArAdhana(ghita)vinayatvAt mAtApitRprayuktavinayapAramparyopasthitatIrthakarasevakatvalabdhasAmAyikapuSpamAla(sAla)vat / tathA avAptavibhaGgajJAnatvAt tApasazivarAjarSivat / tathA draSTavyasaMyogaviyogatvAt prApuNyopAttadevatAsamprayojitasauvarNakalazAdikhaNDapAtri(trI)bhojipuNyakSayaviyojita 1 sutamaNu je ma ko / 2 saMyoga hA dii| 3 degNThe iMdayanAgayaka' mA raha kodohAmA 5 bhAsu ko dI haam| 6 idaM sarva koTathAcAryavRttau zabdazaH pU. 482-83 anukamyA iti prtau| hetuiissttdRssttaa-prtau|9 pusspsaalsutvrt-ko| Page #52 -------------------------------------------------------------------------- ________________ ni0 627 ] kiyacciraM tiSThati ? iti dvAram / 63 // pAtri(trI)khaNDamAtrazeSamathurAda(i)yavAsivaNigdvayavat / tathA anubhUtavyasanatvAt bhrAtRdayazakaTacakravyApAdimalluMDilabdhamAnuSatvastrIgarbhajAtapriyadveSyaputradvayavat / tathA anubhUtotsavatvAt pUrvazrutalokavarNakasamAnItanagarotsavAbhIravat / tathA dRSTamaharddhikatvAt gajAprapadakasamavasaraNopagatadevendravibhUtidarzanAvamatAtmadizArNabhadrarAjavat / tathA satkArakAGkSaNe'pyalabdhasatkAratvAt rUpiNIlaiMDinikAlagnadarzanA(rzitA)nekavijJAnazaktirAjAvamatta(ta)vairAgyelAputravat // 3269-72 // anbhuTANe viNae parakkame sAdhusevaMNA[215-dvi0]e ya / sammaiMsaNalaMbho viratAviratIya viratIyaM / // 626 // 3273 // kadhaM ti gataM / / abhaTANe gatArthA // 3273 // kathaM labhyate ! iti dvAraM samAptam // atha labdhaM kiyacciraM tiSThati ! ityanugamyatesammattassa mutassa ya chAvarhi sAgarovamAiM ThitI / sesANa puvakoDI deraNA hoti gAtavyA // 627 // 3274 // vijayAdisu do vAre" gatassa tiNNa'ccute ya chAvarTi" / pArajammapucakoDIpurdhettamukkosato adhiyaM // 3275 // sammattassa gAhA / samyaktva-zrute labdhe labdhisAmAnyaM pratItya dve api tiSThataH SaTpaSTiM sAgaropamAni sAdhikAni / tAni vijayAdiSu dvirutpatteruSyate / kalpe vA tri(triH) saMbhUtasya yAnyantarAle devajanmano manuSyajanmAni tadutkarSeNa saMyamaprAptiyogyamanuSyeSu pUrvakoTipRthaktvaM bhavet tadevAdhikamityucyate // 3274-75 // atha jaghanyAdisthitirucyateaMtomuhuttamettaM jahaNNaya caraNamegasamayaM tu / / uvayogaMtamuhattaM gANAjIvANa savvaddhaM // 3276 // dAraM // aMtomuhuttamettaM gAhA / samyaktva-zrutayorjaghanyato labdhaM pratItya antarmuhUrtamAtram / 'mAtrA'zabdaH stokabahutvAnekasthAnAntarajJApanArthaH / dezacaraNa-sarvacaraNayoH jaghanyataH ekaM samayaM sthitiH, zreNyArambhasamayAnantaramevAyuSkakSayAt, upayogaM pratItya sarveka jaghanyato'ntarmuhUrtam / etadekajIvaM prati / nAnA jIvAn prati sarvakALasadbhAvAt saddhiA ||3276||kiyccirm / iti gatam // "cakkuleNDA"-(cakraulaNDikA-dvijihvaH sarpaH)hari0vR0pR0357dvi0 cakkuDuMDA-malaya010 pR0 467dvi0|2 natova'navamatA-pratau / 3 "bdhasaMskAra'-prato / 4 degNI la-iti pratau / NIkhiddhi NikA ko| 5 laklinikA-mahAvaMzAnakhelikA naTI / 6 putratvAt-pratau / 5 NAmo je| yaha dI hA, 'raIe ma / 9 raIe dI hA ma / 1. TThI ko he dI hA mt| 11 ukkosA ko hedI hA ma ta / 12 do vAre vijayAisu he| 13 Nucca je / 14 'hIko het| 15 puhutta ko he, DImuhuta ta / Page #53 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 628* atha kati ? iti saMkhyApraznaH / ekasmin vartamAnasamaye yugapat katisaMkhyAH samyaktva-zruta-dezavirati-sarvasaMyamAnAM pratipattAraH ? katisaMkhyA vA pUrvapratipannAH, pratipatitA vA ? tata idam sammatta-desaviratA palitassa asaMkhabhAgametA tu / seDhI asaMkhabhAgo sute sahassaggaso viratI // 628 // 3277 // sammattadesaviratA paDivaNNA saMpatI asaMkhejjA / saMkhejjA ya caritte tIsu vi paDitA aNaMtaguNA // 629 // 3278 // sutapaDivaNNA saMpati patarassa asaMkhabhAgamettA huuN| sesA saMsAratthA sutapaiDipaDitA hu te savve // 630 // 3279 // sammatta0 gAhAtrayam // 3277-79 // asya bhASyagAthAsaMbaMhitacaturaMsIkatassa logassa sttrjjuuo| seDhI tadasaMkhe[216-10]jjatibhAo samae mutaM labhati // 3280 // __saMvaTTitacaturaMsI0 ityAdi / 'seDhI asaMkhabhAgo sute [3277]tti gAthAvayavastasya seDhIzabdasya sAmAnyenoktasyArthaprakaraNavazAt sAmarthyAt lokaseDhitvam / tasyApi lokasya na yathAvasthitasyaiva zreNiH parigRhyate, vicitratvAt tAsAm / tasmAghathA tAssarvA api samAH zreNayo bhavanti tathaiva kalpanAbuddhyA kriyate / lokaH supratiSThakasaMsthAnaH vaizAkhasthAnasthitapuruSAkAro vA, tasyAdholokaH adhomukhasthitamallakAkAraH, tiryagloko U(jha)llarIsaMsthAnaH, UrdhvalokaH parasparasaMmukhamallakasaMpuTAkAraH / tasyedAnI buddhyA gaNitAcAreNa kSetrasaMvartanayA caturastrIkaraNam, vyAvahArikalokamadhyAdupariSTAdUrdhva mRdaGgAkArazarAvasaMpuTAkArasyolalokasya saptarajjukasya madhye brahmalokopala. kSite paJca rajjavo vistAra iti, madhye lokanADIrajjupArzvayoRs rajjU, tatra rajjuto bahivirajjUnakoTika sArddharajjutrayabAhukam etat karNavicchinnatryamrAkArakSetraM dakSiNato vAmatazca / tatra yad vAma tryatrikSetrakhaNDaM tad buddhayA vicchidyAdhomukhaM kRtvA dakSiNatryatrikSetreNa saha kaJculakApakSivat sandhIyate / tatastadekaM khaNDamAyatacaturasra trikakoDi(Ti)sAI trikabAhukaM saMvRttam / evamekamuparitanazarAvamupasaMhRtam / tathaiva sampuTasyAdhaHzarAvaM vAmada 1 mettA ko he dI hA m| 'mittA ma t| 2 o ko he ta ma / 3 'metA hA, "mittA ma / 1 o ko he ma / 5 parivari / 6 ko pratyAm iyaM 3279 gAthA bhASyarUpA, dI pratI ca eSA noplbhyte| . vati / 'rassI het|9tvlo iti pratau / Page #54 -------------------------------------------------------------------------- ________________ ni0 630] kiJcira tiSThati ? iti dvAram / 633 kSiNatryatrikSetrasaMghaTanayA upasaMhRtya dvitIyamAyatacaturasraM tatpramANameva saMvRttam / te dve mapi buddhayA saMghaTite ekamAyatacaturasrakSetraM tiri(trira)jjukoTisaptarajjubAhuka saMvRttam / etaccAvasthitaM tathaivAdhasyaM zarAvamapi yA(vA)matryatrikhaNDaviparyAsena dakSiNatryanikhaNDe saMyojyam / tata etadapi catUrajjukoTisaptabAhukamAyatacaturasraM bhavati / ete api ve Ayatacaturasre kSetrasaMkalanayA samabAhuke saMghaTite catuSkakoTyA(vya)nukoTisaMghaTitA jAtA saptikA koTiH / bAhurapi saptaiva rajjava iti saptarajjubAhukaM samacaturasra prataram / eSa ca ghano lokaH saptabhireva guNitaM saptabAhukaM caturasraghanaM kAkaNiratnaM dvAdazAni bhavati / ghano dvAdazAnizcaturasra iti ekAnnapazcAzadrajjavo ghanagaNitam / evaM saMvartitacaturasrIkRtasya lokasya sapta rajjava ekAkAzapradezapaGktikA muktAvalIva zreNirucyate / tasyAH zreNyA asaMkhyeyabhAge yAvanta AkAzapradezAstatsaMkhyA jIvA vartamAnasamaye zrutasAmAyikaM bhaMje ? (bhajante)-pratipadyanta ityarthaH / samyatkvasAmAyika-dezaviratisAmAyikaM ca pratipadyamAnAH kSetrapalitopamAsaMkhyeyabhAgamAtre utkarSeNoktA eva gAthApUrvArddhana / atha viratiM pratipadyamAnA utkarSeNa kiyantaH ! ityAha-'sahassaggaso" [3277] ajitasvAmitIrthakarakAle viratipratipattiyogyA bahutarA iti sahasrAgrazaH sahasragaNanayA sahasrapRthaktvam / yAvadavasthAnAntaraM dazakaguNaM na prApnoti tata pRthktvmucyte| atha vartamAnasamayAt pUrva pratipannAH kiyantaH ? iti tannirdhAraNamsammatta(myaktva)-dezaviratayoH ubhayoH pratipadyamAnakebhyaH sakAzAdasaMkhyeyaguNAH sarvapratipannAH, pratipadyamAnebhyaH saMkhyeyaguNAH, saMkhyeyatvAnmanuSyANAm / tritayasyApyasya pratipatitA anantaguNAH / upapacirbhASyagAthayA''khyAsyate / zrutasya tu pUrvapratipannAH pratarasyAsaMkhyeyabhAgamAtrA iti // 3280 // pratavyAkhyAnArtha gAthAsA seDhI seDhiguNA pataraM tadasaMkhabhAgaseDhINaM / saMkhAtItANa padesarAsimANA mutapavaNNA // 3281 // sA sehI seDhiguNA / uktalakSaNA zreNiH saptarajjukA ekapradezikA paGktiH / sA tayaiva zreNyA guNitA samastaprataraM bhavati / tasyAsaMkhyeyabhAgaH asaMkhyeyAH prazreNayaH tatpradezarAzimAnAH zrutasya pUrvaniSpannAH // 3281 // ___ sati saMkhAtItatte thovA desaviratA 'duveNhaM pi / tadasaMkhaguNA sammaTThiI' tatto ya mutasahitA // 3282 // 1 sipamA' ko| 2 durvi hai / 3 di je ta / Page #55 -------------------------------------------------------------------------- ________________ 64 vishessaavshykbhaassye| ni0 630sati saMkhAtItatte / samyaktva-dezaviratipUrvaprapannakAnAM satyapyasaMkhyeyatve dezaviratipUrvaprapannakAH stokatarAH / tato'saMkhye yaguNAH samyagdRSTayaH pUrvapratipannAH, tebhyo'pyasaMkhyeyaguNAH samyagdRSTayaH pUrvapratipannAH (degyaH pratipadyamAnakAH) / tebhyo'pyasaMkhyeyaguNAH zrutasahitAH zrutapUrvapratipannakA ityarthaH // 3282 // ___ kathaM punaste asaMkhyeyaguNA iti ? tatropapattiHmIse pavajjamANA sutassa sesapaDivaNNaehito / saMkhAtItaguNa ciya tadasaMkhaguNA sutapavaNNA // 3283 // mIse gaahaa| ye zrutajJAnasya pUrvapratipannakAste mizrayitavyAH zrutasyaiva pratipadyamAnakaiste'pi zrutasahitA iti kRtvA / ataH zeSapratipannakebhyaH sakAzAt zrutapratipannakA asaMkhyeyaguNA iti zakyaM pratipattum // 3283 // idaM ca sAmAnya lakSaNaM pratyekam - sahANe sahANe pucapavaNNA pavajjamANehiM / hoti asaMkhejjaguNA saMkhejjaguNA carittassa // 3284 // sahANe0 gAhA / sphuTArthA // 3284 // caraNapaDitA aNaMtA tadasaMkhaguNA ya desaviratIto / sammAdasaMkhaguNitA tato mutAto aNaMtaguNA // 3285 // atha pratipadyamAnaka:(ka)pUrvapratipannebhyaH sakAzAt pratipatitAH kiyanta iti ! tatparijJAnAya-caraNacanigrANaprAhiNaH)-caraNasahitAH stokA eva jIvAH, tatpratipatitAH sarva eva zeSAH-ityanantaguNAH, dezaviratitaH pratipatitAH-ye dezaviratiM pratipadya patitAH te asaMkhyeyaguNAH, caraNapratipannebhyo manuSyebhyaH sakAzAdadhikAH, yat tiryaJco dezaviratiyogyAH te cAsaMkhyeyA ityasaMkhyeyaguNatvaM pUrvebhyaH / tato'pyasaMkhyeyaguNAH samyagdarzanamAtrakA deva-nArakAH, tatastatpratipatitA deshvirtiprtiptitebhyo'sNkhyeygunnaaH| samyagdarzanayogyebhyo'pi mithyAdRSTayo'nantaguNAH bhavyAzcAbhavyAzca / tatra samyagdarzanapratipatitA bhavyA eva kevalAH, zrutapratipatitA abhavyA api, sAmAnyamAtrazrutasaGgrahAt // 3285 // tadartha gAthAsAmaNNaM sutagahaNaM ti teNa savvattha bahutarA tammi / idharA pati sammamutaM sammattasamA muNetavvA // 3286 // 1 sIse je / 2 kA vadha triya tirya iti pratau / Page #56 -------------------------------------------------------------------------- ________________ ni0 631] kiyatkAlamantaram ? iti dvAram / 635 sAmaNNaM sutagahaNaM ti / na vizeSyate samyakcchrataM mithyAzrutamiti vA / . kiM tarhi ! sAmAnyamakSarazrutamAtram / anantAstatpratipatitA bahutaratvAdanantaguNAH, itarathA samyacchratavizeSaparigrahAH samyaktvapratipatitAH zrutapratipatitAzca tulyA eva, samyagdarzanapratipattyaiva samyakcchrataM bhavatIti // 3286 // atha pUrvapratipannakebhyaH sakAzAt pratipatitAH kiyantaH ? ityalpabahutvacintAyAM gAthA paDiyapaDivaNNayANaM sahANe samadhiyaM jaghaNNAto / savvatthukkosapadaM pavajjati jahaNNao 'vego // dAraM // 3287 // paDiyapaDivaNNayANaM / evaM vA granthaH-atha pUrvaprapannapratipatitAnAM jaghanyoskRSTAH kiyantaH? ityalpAdi svasthAne svasthAne pratipannAnAm ayaM (idam) jaghanyapadam tasmAt tatpratipatitA svasthAnAt utkRSTapade vizeSAdhikAH draSTavyAH / atha pratipadyamAnakAnAmutkRSTapadaM palitAsaMkhyeyabhAgamAtrAdi nirdiSTaM jaghanyapadaM taducyate-pavajjati jahaNNao vego| sarvatra pratipadyate jaghanyata ekaH, zeSa dyAdi ajaghanyotkRSTapadamiti // 3287 // kati ? iti dvAraM gatam // athaiSAmeva caturNAmantaradvAram-kiyat kAlamantaram ? iti / kAlamaNaMtaM tu sute addhApariaTTao ye desUNo / AsAtaNaba[216-dvi0]hulANaM ukkosa antaraM hoti // 631 // 3288 // micchamutassa vaNassatikAlo sesassa sesasAmaNNo / hINaM bhiNNamuhurta savvesimihegajIvassa // 3289 // dAraM // ___ kAlamaNaMtaM tu sute / micchamutassa ityaadi| mithyAzrutaM pratItya zruta pratipadya tasmAt pratipatita utkarSeNa punaH kiyatA kAlena mithyAzrutaM pratipatsyata iti ? sAdhAraNavanaspatikAlam antaraM kRtvA punarapi mithyAzrutamakSarAtmakaM prapatsyata iti mithyAtvazrutasya vanaspatikAlo'ntaram / zeSasya samyakcchRtasya zeSaiH samyaktva-dezavirati-sarvacaraNaistulyo'ntarakAlaH, samyagdarzanAntarakAla eva pudgalaparivartasyAI dezonamiti sarveSAm, punarekajIvaM prApya bhinnamuhUrtamantaram- antarmuhUrto bhinna iti jaghanyataH // 3288-89 // antaradvAraM gatam // atha avirahitadvAram-kiyantaM kAlamaviraheNa eko vA dvau vA trayo vetyAdi pratipadyante1cego he| 2ca ko he dI hA mt| 3 u haam| 4 laaseje| 80 Page #57 -------------------------------------------------------------------------- ________________ 636 vizeSAvazyakabhASye ni0 634mutasammaapArINaM AvaliyaasaMkhabhAgamettA tu| aTTa samayA carite savvesi jahaNNaoM samaoM // 632 // 3290 // sutasammaagArINaM ityAdi / agArI zrAvako deshvirtH| teSAM zrutasamyakvAgAriNAM nirantarapratipattikAlaH AvalikAsaMkhyeyabhAgamAtrAH samayAH, sarvacAritrasya nirantaraM pratipattiH aSTau samayAn, sarveSAM jaghanyataH avirahakAlaH eksmyH||3290|| anenaiva pratipakSo'pi virahitakAla AkSipta ityanuddiSTo'pi dvAragAthAyAM nirdizyate sutasammasacayaM khalu viratAviratIya hoti bArasagaM / viratIyaM paNarasagaM virahitakAlo ahorttaa||633||3291|| mutasammasattayaM khalu ityAdi / sarvasminneva loke pUrvaprapannakAn muktvA sAMpratikaprapadyamAnakaiH saptAhorAtrANi virahitAni, tataH paramavazyaM kvacit kazcit prapadyate, lokasthityanubhAvAta, zruta-samyaktvayorevam / dezaviratestu virahitakAlo dvAdazAhorAtrANi, sarvavirateH paJcadazAhorAtrANi // 3291 // 'aviraha'iti gatam // atha 'bhava' iti dvAram / ekajIvaH kati bhavagrahaNAni nirantaraM sAmAyikacatuSTayaM pratipadyate ? iti tadartha gAthA sammattadesaviratA" palitassa asaMkhabhAgamettA" tu / aha bhavANi caritte aNaMtakAlaM ca mutasamae // 634 // 3292 // dAraM // sammattadesaviratA ityAdi / samyagdarzanameke(kasmin) bhave pratipadya tasminneva ca tyakta(ktvA) punaranantarabhave'pi pratipadyate, evamutkarSataH kiyanti bhavagrahaNAni nirantaraM labhate ? Aha-kSetrapalyopamAsaMkhyeyabhAgAkAzapradezasaMkhyAtulyAni bhavagrahaNAni labhate utkarSataH, tataH paramavazyaM sidhyatIti / zrutasAmAyika nirantaramanantAnyapi bhavagrahaNAni labhate / mithyAzrutaM prApya nAnyaditi jaghanyena ekaM bhavam // 3292 // atha AkarSAH / AkarSaNamAkarSaH kavaDa(kavala)grahAsvAdanavat / te cAkarmAH ekabhavagrahaNe nAnAbhaveSu ca / tatraikabhavagrahaNe 1 'mAgA' ko, sammasuyAgA he ta, sammasuamagA ma, sammasuyaagA dI haa| 3degmittAosa ta, "mettAo ko he / 3 degsiM he ma, su do hA / 4 degNado ko he ta dI hA ma / 5 'yA ko he ta dI hA ma / 6 i ma / 7 "e he ko ta dI hA, 'ima / 8 paNa ko| 9 to je| 10 'raI dI hA / 11 degmittA ma, 'mittI t| 12 bho ko he tI haam| Page #58 -------------------------------------------------------------------------- ________________ ni0 637 AkarSa-sparzanadvAre tihe sahassapurdhattaM saMyappurdhattaM ca hoti viratIe / egabhave AgarisA evatiyA honti NAtavvA // 635 // 3293 / / tiNha sahassapudhattaM / trayANAm- samyaktvasya zrutasya dezaviratezca jaghanyeneka AkarSeH(rSaH), utkarSeNa sahasrapRthaktvam , sarvavirateH jaghanyenaika AkarSaH, utkarSaNa zatapRthaktvam // 3293 // ___ atha nAnAbhaveSu-- doNha puttamasaMkhA sahasaputtaM ca hoti viratIe / NANebhave AgarisA mute aNaMtA tu NAtavyA // 636 // 3294 // doNha . pudhttmsNkhaa| dvayoH samyaktva-zrutayo nAbhava AkarSAH-jaghanyena pRthaktvaM dvAvAkarSoM, ekasmin bhave ekaH, dvitIye'pyeka eva, utkarSeNa tu etadeva dvipRthaktvamasaMkhyeyabhavagrahaNaguNitamasaMkhyeyA AkarSA bhavanti / virate nAbhavagrahaNAkarSAH jaghanyena dvAveva, utkarSeNa tAveva zatapRthaktvaguNitau sahasrapRthaktvaM bhavati, zrutasya nAnAbhavagrahaNeSvanantA bhavanti, AnantyAd bhavagrahaNAnAmiti // 3294 // atha sparzanadvAramucyatesammattacaraNasahitA savvaM logaM phuse giravasesaM / satta ya coIsa bhAga paMca ya mutadesaviratIe // 637 // 3295 // sammattacaraNasahitA / samyaktva-caraNasAmAyikadvaye vartamAno jIvaH asayeyabhAgaM vA spRzati samudghAtarahitaH, sa eva samudghAtavAn kevalI daNDakapATAdiSu saGkhyeyabhAgaM vA'saMkhyeyAn vA bahUnnaGgAn (hUn bhAgAn), asaMkhyeyAn vA bahutarAn, antarapUNe vo samastaM lokaM spRzet / ato'tra sarvotkRSTasparzane sUtranipAtaH / zrutasAmAyikavAn utkarSeNa sapta caturdazabhAgAn lokasya spRzet / anA(na)gAraH zrutajJAnI anuttaro(rau)papAtikeSUtpadyamAnaH, utkRSTazrutajJAnI adho nopapadyate, dezaviratisAmAyikI UrdhvamevopapadyamAna utkarSeNAcyute kalpe nopariSTAt tataH paJca caturdazabhAgAn spRzet, caturdazabhAgo lokasya rajjurucyate // 3295 // evaM tAvat kSetrasparzanam // __ athaiSAmeva caturNA sAmAyikAnAM kiM kena jIvena spRSTapUrvam saMprAptapUrvamityarthaH / mata ucyate 1 he / 2 'huttaM ko ta dI hA m| 3 samayapu ta, sayapu je ko dI hai| 5 hutta ko dI hA ma / 5 tiNha dI hA m| 6 puhutta ko ta dI hA ma, tasahasamasaM dI hA ma / 7 hassa je / 8 puhu ko he dI hA m| evaiyA hoti NA' do hA meN| 10 caudasa bhAge m| 11 bhAge dI haa| Page #59 -------------------------------------------------------------------------- ________________ 638 vizeSAvazyakabhASye [ni0642sabvajjIvehi sutaM[217-50]sammacarittAI savvasiddhehiM / bhAgehi asaMkhejjehi phAsitA desaviratIe' // 638 // 3296 // savvajjIvehi sutaM / zrutajJAnaM mithyAdRSTirapi labhate iti sarvajIvairanantena kAlena zrutasAmAyikaM labdhapUrvamiti sukhamevocyate / samyaktvasAmAyikaM cAritrasAmAyikaM ca sarvasiddhaiH spRSTapUrva [asaMkhye]yAnAM bhAgAnAmasaMkhyeyAni sthAnAni / tatra bahubhirasaMkhyeya gaiH spRSTA dezaviratiH,tAM spRSTA(TvA) sarvaviratiM [pratipadya siddhAste / anye punadezaviratimapratipayaiva prathamaM sarvaviratimeva pratipadya siddhAH, te'pyasaMkhyeyA eva bhAgAH // 3296 // sparzanadvAraM gatam // ___ atha niruktiriti dvAram / sAmAyikasya caturvidhasyApi nirvacanaM niruktiHkriyAkArakabheda-paryAyakathana-vAkyAntaraitribhiH zabdArthavyAkhyAnaM vizeSalakSaNamityarthaH / etadanekaparyAyAkhyAnaM pradezAntareSu sUtrabandhAnulomya(mA)rthamasammohArthaM ca / tatra yathAkrameNa samyaktvasAmAyikAdInAM catasra eva gAthA: sammadiTThi amoho sodhI sambhAvadasaNaM bodhI / avivajjao mudihi ti evamAtI NiruttAI // 639 // 3297 / / akkhara saNNI samma *sAtIyaM khalu sapajjavasitaM ca / gamiyaM aMgapaviThaM satta vi ete sapaDivakkhA // 640 // 3298 // viratAviratI saMparDamasaMDe bAlapaMDie' ceva / desekkadesaviratI aNudhammo'gAradhammo ti // 641 // 3299 // sAmAiyaM sematiyaM sammAvAto samAsa saMkhevo / aNavajjaM ca pariNNA paccakkhANe" ya te aTTha" // 642 // 3300 // sammadidvi amoho| akkhara snnnnii| virtaavirtii| sAmAiyaM samatiyaM / // 3297-3300 // AsAM bhASyagAthA anukrameNa 1deg3 ko he, 'bho dI hA ma / 2 ja suta / 3 'TThI e he| 5 sAiya hema, sAdiyaM dI hA / 5 'vuDa ko he ta dI hA m| 6 deg koje / 7 agA je diihaa| yaheta dI haam| 9 sAma ta / 10 degNe ko he| 11 aTA hai| Page #60 -------------------------------------------------------------------------- ________________ ni0 642-] niruktidvAram / taccA sammAdi dvi tti dasaNaM teNa sammadihi tti / moho vitadhaggAho taidaNNadhA dasaNamamoho // 3301 // taccA sammA0 ityAdi / tadbhAvastattvam , tattvamevArtho yasyAH sA tattvArthA / dRSTidarzanam-abhyupagamaH, samyakchabdastattvArtha iti samyak tattvenArthAnAM pratipattiH, arthazabdasyottarapadalopaM kRtvA tattvA samyagdRSTirucyate iti strIliGganirdezaH / 'muha vaicitye' mohana mohaH-vitathagrAhaH-anyathAprarUpaNA, na moha ityamohaHavitathagrAha ityarthaH // 3301 // micchattamalAvagamo sodhI sambhAvatA jiNAbhihitaM / dasaNamiha taggAho' bodhI taccatthasaMbodho // 3302 // micchattamalAvagamo ityAdi / 'zudha zauce' zodhanaM zuddhirvastrAdermalApagamaH, jIvasyApi mithyAtvamalApagamAcchuddhiH samyagdarzanam / sat-jinAbhihitaM pravacanam , tasya bhAvaH [sadbhAvaH] sadbhAvo'syAsti zraddheyatveneti "A(a)zAdibhyo'c" [5 / 2 / 127 / pANi0] ['ac'] prtyyH| sadbhAvaH-darzanam-abhyupagamaH-zraddhAnaM vA, athavA sadbhAvaH paramArthaH jinapravacanam , tasya grAho darzanam-jinavacanamevaikaM paramArthaH, nAnyAni vacanAnIti-sadbhAvadarzanaM samyagdarzanam / bodhanaM buddhiH-iti auNAdika 'in'-tattvArthasambodha ityarthaH // 3302 // avvirvarItaM avivajjao mudihi ti sobhaNA dihii| sammattaNiruttAI baccANI hevamAtINi // 3303 // agvivarItaM avivajjao / viparyayeNa paryAyANAmanyathAprarUpaNaM viparyayaHviparItamityarthaH, tatpratiSedhAdaviparyayaH samyagdarzanam / 'su'zabdaH prazaMsAyAM nipAtaH / zobhanA dRSTiH sudRSTiH / samyagdarzanameva bahubhiH zabdairuktaM nizcayenoktamityarthaH / sarvadezAntareSu zAstrAntareSu ca prasiddhA ityaparigaNanaM pazyannAha-samyagdarzanasyaivamAdIni niruktAni bahUni vAcyAnIti // 330 3 // emeva[217-dvi0]sesasAmAiyANa sambapariyAyavayaNANaM / vaccAI NiruttAI NiruttasahatthamaggeNaM // 3304 // 'emeva sesasAmA0 / lAghavArthamatidezAkhyAnam / anenaiva nairuktazabdArthena mArgeNa yathAyogamabhyUhyAni // 3304 // tathA'pi sAmAyikaparyAyanirvacanamAcAryaH pradarzayati prastutaprAdhAnyakhyApanArtham1 samma ko, samma het| 2 bihe ta / 3 tNt| 4 taSaNa je| 5 hita / 6 avihe, 'virI ko| 7 taccA ta / 8 "Niha eva je / 9 emeva sesayAI-iti prtii| Page #61 -------------------------------------------------------------------------- ________________ 640 vizeSAvazyakabhASye rAgosavirahito samo ti ayaNaM ayo' tti gamaNaM ti / samatAgamo samAyo sa eva sAmAiyaM hoti // 3305 // sammamayo samayo ttiya sammaM gamagaM tu savvabhUtesu / so jassa taM samaiyaM jammi va bhetovayAreNaM // 3306 // [ ni0 642 rAgaddosavirahito ityAdi / rAgo mAyA - lobhasvarUpaH, dveSaH krodha-mAnasvAtmA, ubhayaM viSamya (ma)gamanam - ubhayamArgAntarAlavarttI samo madhyastha ucyate, 'iNU gatau' ityasya ayanamayaH--gamanamityarthaH - samyag ayaH samAyaH - samatA pratipattiH, sa eva samAyaH-svArthe 'vinayAdibhyaSTak " [ 5 / 4 / 34 / pANi0] - sAmAyikam / athavA 'sam' ityupasargaH 'samyakzabdasyArthe / saGgataH ayaH samayaH - samyag bhUteSu sa ( ga )manaM dayApUrvakam - samayo'syAstIti - "ata iniThanau" [5 / 2 / 115 / pANi0 ] iti Than pratyayaH, "ThasyekaH " [ 7 / 3 / 50 / pANi0 ] iti ikAdezaH - samayikam / 'jaMmi va' iti saptamyarthaM darzayati- samAyo'smin vidyata iti tathaiva Than / bhedopacAreNa jIva-guNayoriti // 3305-6 // rAgAdiraho sammaM vayaNaM vAdo'bhidhANamutti tti / rAgAtirahitavAto sammAvAto ti sAmaiyaM // 3307 // apakkharaM samAso athavA so'saNamaghAsaNaM savvaiA / sammaM samassa vAso hoti samAso tti sAmaiyaM ||3308 || rAgAdiraho sammaM / adhyakkharaM samAso / alpAkSaratA catvAryakSarANi sAmAvikamiti / tasya paryAyazabdaH samAsaH avyutpattipakSe / atha vyutpAdyate - 'asu kSepaNe' asanaM AsaH - kSepa ityarthaH / 'saM' zabdaH prazaMsArthe / zobhanamasanaM samasanaM samAsaH, 'sadvA' i[ti] 'vA' zabdaH pUrvavikalpa saMsUcanArthaH, uttaravikalpapradarzanArtho vA / athavA 'saM'zabdaH samyagarthaH samyagAsaH / athavA rAgadveSarahitaH sama ityuktaH, tasya samasya madhya[stha]sya AsaH kSepaH- saMyamakriyANAM samAsaH / athavA 'Asa upabezane' Asanam AsaH, tathaiva 'saM' zabdasya vyutpattiH / sa evaMvidhaH samAsaH sAmAyikamityucyate // 3307-8 // saMkhivaNaM saMkhevo so jaM thovakkharaM mahatthaM ca / sAmaiyaM saMkhevo codasa puvvatthapiNDo ttiM ||3309 // dAI // 1 maMTa ko, bhaTa he / 2 'u heM / 3 ya sa' he ta / 4 sA taM / kosamma je / vaso jeM / 8 'nasesajJa semasana - iti prata 5 sadA je Page #62 -------------------------------------------------------------------------- ________________ vi0 643 ] tirUktidvAram saMkhivaNaM sNkhevo| 'kSipa preraNe' saMkSepaH stokAkSaraM sAmAyikamiti / atha ca mahArtham, caturdazapUrvapiNDArthatvAt // 3309 // pAvamavajja sAmAiyaM 'apAvaM ti to tadaNavajja / pAvamaNaM ti va jamhA vajjijjati teNa tadasesaM // 3310 // pAvamavajja ityAdi / "avadhapaNya0 [3|1101|paanni0 ] iti nipAtanAt avayaM garyamucyate-pApamityarthaH / nAsmin avadyamastItyanavadyam apApamityarthaH / athavA 'A(a)na prANane' ana(ni)tIti anam-"pacAdibhyo'c" [3|1|134|kaashi0]paapmityrthH / 'vRjI varjane' anaM vaya'te yena, anaM varjayatIti vA anavaya'msAmAyikamucyate / azeSapApavarjanA-sarvasAvadhaviratiH // 3310 // pAvapariccAyatthaM parito gANaM matA pariNa tti / dAraM / / paiDi vatthumiha[218-ma0]'kkhANaM paccakkhANaM Nivitti tti // 3311 // pAvapariccAyatthaM / 'pari' ityupasargaH samastArthe / paritaH samantAt , jJAnam pApaparityAgArthamanyajJAnameveti parijJA sAmAyikam / pariharaNIyaM vastu prati AkhyAnaM pratyAkhyAnam-pApanivRttirityarthaH / evameveti sAmAyikaparyAyA aSTau vyAkhyAtAH // 3311 // eteSAmaSTAnAmapyarthAnAmanuSThAtAro yathAsaMkhyenASTAveva dRSTAntabhUtA mahAtmAna AkhyAyantedamadaMte metajje kAlagapucchA cilAta atte ya / dhammarui ilA tetali sAmaie aThThadAharaNA // 643 // 3312 // tatra yathoddezaM nirdeza iti pUrva samazabdaM madhyasthatAyAM nirUpya saamaayikshbdo'bhihitH| tadarthAnuSThAnaM rAgadveSavarjanAnmadhyasthatAM gatena damadantA'nagAreNa kRtmiti||3312|| tasya niSkramaNAdiviracitA(ta)suvarNanamupadezArthamadyakAlamanuSyANAmNikkhaMto hatthisIsA damadaMto kAmabhogamavahAya / Navi rajjati rattemu duThesu Na dosamAvajje // 3313 / / 1degyaM pA t| 2 paI ko he ta he / 3 bhanyeSAM heyopAdeyAdInAM jJAnam / 4deg la he / 5 samA' he je / 6 dI hA ma Asu pratiSu iyaM 3312 gAthA bhaassygaathaa| 3312 gAthAyA anantaram ayaM nirdezaH ta pratau-'nikkhaMto hatthisIsAo' ityAdikAH 'paccakkhe daLUNaM' ityAdiparyantAH saptadaza niyukigaathaaH| samAptA upodghAniyuktiH / "vistarArthastu 'nikkhaMto hatthisIsAmao'ityAdikAbhyaH 'paccakkhaM daThUrNa' ityAdigAthAparyantAbhyaH saptadazagAthAbhyo mUlAvazyakalikhitavivaraNasahitAbhyo mantavyaH" iti he mudritapustake pR01110| 3312 saMkhyAnvitA eSA saMpUrNA gAthA uddhRtA TIkAyAH prtau| tatra ca 'cilayaputte ya' iti pAThAntaram / iyaM gAthA bhASyarUpA ko dI haam| Page #63 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ ni0 643 vandijjamANA Na samuNNa maMti, hIlijjamANA Na samujjalanti / daMteNa citteNa caraMti loe, muNI samugghAtitarAgadosA ||3314|| jadha mama NapiyaM dukkhaM jANiya emeva savvajIvANaM / haNati haNAveiya samaiM aNati teNa so samaNo // 3315 // thiyasi koti vesso piyo va savvesu ceva jIvesu / eteNa hoti samaNo eso aNNo vi pajjAo ||3316 // to samaNo jati sumaNo bhAveNa ya jati Na hoti pAvamaNo / sayaNe ya ja ya samo samo ya mANAvamANesu ||3317 || Nikkhato hatthisIsA damadaMto ityAdigAthAH paJca sphuTArthAH // athaitadarthopasaMhAri pramANam - adyakAle'pyArAdhakAH samyak sAdhavaH, stotR - nindakA (ke) samabhAvAnuSThAyitvAt parityakta kAmabhoga hastinAgapura bahiSpratimAsthitayudhiSThirAdivanditaduryodhanAdininditatADitA'vikRtacittasamapriyadveSya pakSahastizIrSAdhipatidamadantarAja 61 rSivat // 3313-17 // jo kacagAvarAdhe pANidayA kauMcagaM tu NAikkhe / jIvitamavetaM metajja] [218 - dvi0 ]risiM NarmasAmi ||3318 || Ni DitANi doNi vi sIsAveDheNa jassa acchI Ni / Naya saMjamato calito metajjo maMdaragiri vva // 3319 // 1 jo kacagAvarAdhe / NippheDitANi / gAthAdvayaM sphuTArtham / pramANaM tusaiva pratijJA, hetu dRSTAntau niruktavazAdanyau / adhakAle'pyArAdhakAssAdhavaH, svajIvitAdapi sarvabhUtajIvitAdhikadarzitvAt prANidayAtmakatvAdityarthaH / suvarNakArAGgaNagocarAvasthitAnAkhyAtakrauJcaka sauvarNayavabhakSaNe (NA) parAdhazirobandhaniSkAsitanayanadvayasva. jIvitAnapekSArAdhita sAmAyikametAryamunivat // 3318-19 // 1 mukkasaMti ko, mukkasaMti dI hA ma / 2 ghIrA ko dI hA ma / 3 samamaNato te ko / 4 iyaM gAthA dI hA ma pratiSu nAsti / 5 se je ma / 6 veso ko dI hA 7 ma / 8 iyaM gAthA dI hA ma pratiSu 3315 gAthAtaH pUrvam / 9Nu ma / 10 phA' je / 11 mAi ko / Page #64 -------------------------------------------------------------------------- ________________ ni0 643 ] freedvAram / datteNa pucchito jo jaNNaphalaM kAlego turumiNIe / samatAya AhiteNaM sammaM butitaM bhayaMteNaM // 3320 // 643 datteNa pucchito jo / saiva pratijJA / atimahati prANi ( ) bhaye'pi yathArtha - samyagvAditvAt, atikrUrakarmArjitarAjya narakagAmidhigjAtidattapari[pRSTa]yajJaphalasamyagvAditanmAtulakAlaka munivat / atiniSThura praz nopalakSaNAt 'kAla [ka] pRcchA' iti suutrnirdeshH [gA03312], paryAya- paryAyaNoramedadarzanA[t] kAlakA (ka) nirUpitA yajJaphala pRcchA 'kAlakapRcchA' iti bhaNyate / kAlaka evAsau tena paryAyeNa nidizyate / tena kAlakena samyagvAdAnuSThAyinA samyaguditaM bhagavatA bhadantena vigatabhayena dAntena // 3320 // jo tihi patehiM dhammaM samabhigato saMjamaM samArUDho / utrasama-vivega-saMvaracilItaputtaM NamaMsAmi // 3321 // ahisaritA pAehiM soNitagaMdheNa jassa kIDIo / khAyaMti uttimaMgaM taM dukkarakArayaM vaMde ||3322 // dhIro cilAtaputo mUiMgaliyA hi cArleNi vva kato / "jo tadha vi khajjamANo paDivaNNo" uttamaM aTTha ||3323|| aDDhA tihiM rAtidiehi " laddhaM cilItaputeNaM / deviMdAmarabhavaNaM accharagaNasaMkulaM rammaM // 3324 // jotihi paterhi dhammaM samabhigato / ahisaritA pAehiM / dhIro cilAtaputo / aDDhAtiehiM / uttAnArthAH / trINi padAni upazama-viveka-saMvarAH / upazamaH krodhAdinigrahaH / vivekaH svajana - ghanAdeH parityAgaH / saMvaraH indriya- noindriyaguptiH / etat padatrayaM dharmasamAsaH / etadAtmakatvAt pariNAmAnanyatvAt cilAtaputra eva upazama-viveka-saMvaraH, sa cAsau cilAtaputrazceti smaanaadhikrnnsmaasH| taM namasye [iti] sUtrakArazcAritravinayaprakhyApanArthamAha / evamadyatame'pyArAdhakAH sAdhavaH, upazama-vivekasaMvarapadatrayAkSiptasakalasAmAyikArthAnuSThAyitvAt, cilAtaputravat // 3321 - 24 // 1 labhou turamiM ko, turamaNI ma / turubhiNI nagaryA nAma / zrImalaya. 'turamiNI' iti sUcayati - 0 pR0 479 pra0 / 2 mayAe dI hA 'mayAi ma mayAsamAhi' ko / 3 'tabhuyadAnvena iti pratau / 4 sammaM dI hA ma / 5 samabhirU' ko / 6 lAipu ma / 7 uttamaM dI hA ma 8 lAI ma / 9 mUiMgi ko, mUrtiga dI hA0 0 pR0372 pra0 / 10 li' dI hA ma / 11 so dI hA ma / 12NNaM je / 13 addhA ma / 14 jjehiM ko dI hA ma / 15 pattaM ko dI hA ma / 16 lAI dI hA ma / 17 dharmasaMkSepaH / 81 Page #65 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0643satasAhasa gaMthA sahassa paMca ya divaDDemegaM ca / ThavitA egasiloge saMkhevo esa NAtavyo // 3325 // jiNNe bhoyaNamatteyo kavilA pANiNa dayA / vAhassa[219-0]tIravissAso 'paMcAlA thIsu maddavaM // 3326 // satasAhassaM ityAdi / jiNNe bhoyaNamatteyo ityAdi / AtreyeNAyurvedasaMhitA zatasahasreNa nibaddhA / tathA AnvIkSikI vidyA kapilena / daNDanItividyA bRhsptinaa| kAmavidyA paJcAlena / ativistaraH zrotuM grahItuM vA azakya iti sahasreNa sahasreNa sarvaiH svasaMhitAH saMkSiptAH / so'pi vistara iti saMkSeparucibuddhayapekSayA paJcabhiH zataiH sNkssiptaaH| tadapyanicchataH ekaikena zlokena / tato'pi yadi saMkSiptataraM bhUyAditi cintAsamanantarameva caturbhiH RSibhiH ekaikazlokapAdaH svazAstrasaMkSepAyoktaH / caturNAmapyekaH zlokaH saMvRttaH sahaiva kartRvacanena, anyathA shlokpaado'pynyH| tadyathA-'jIrNe bhojnm'iti-aayurvedsNhitaasNkssepH-aatreyH| 'evamAha'iti sarveSAM vAkyazeSaH / dharmasaMhitAsaMkSepaH-'prANinAM dayA' kapila evamAha / arthazAstrasaMkSepaH-'avizvAsaH sarvatra'iti bRhaspatirAha / kAmazAstrasaMkSepaH-'strISu mAdevaM kAryam'iti pazcAla Aha / evamaidaMyugInasAghavazcaturdazapUrvasaMgRhItasAmAyikAArAdhakAH, saMkSepAnuSThAyitvAt, abhipretArthArAdhakasvazAstrasaMkSepArthAnuSThAyyAtraya-kapila- haspatipazcAlavat // 3325-26 // sotUNa aNAuhi aNabhIto vajiUNa aNagaM tu / aNavajjataM uvagato dhammaruI NAma aNagAro // 3327 // sotUNa aNAuTTi / AkuTTanamAkuTTiH-chedanam-hiMsetyarthaH / 'maNa raNa ca(va)Na gatau' gacchati tAsu tAsu jIvayoniSviti aNaM pApakarma, varjanIyo vaya'H, aNasya pApasya varNyaH sarvasAvadhaviratiH sAdhuH, pApenAsau vaya'te iti / dharmarucistApasaH zrutvA ekadivasAnAkuTTi parimitakAyaviSayAm aNasya bhItaH sarvajIvaviSayAM sarvakAlikI ca anAkuDi sAdhubhyaH zrutvA aNaM varjayitvA aNavarjatAmupagataH, yathA'sau api aNena pApena vaya'te tathA sthitaH anagAraH saMvRtta(ta) iti / evamArAdhakAH sAdhavaH aNavarjAnuSThAyitvAddhamerucivat // 3327 // hassA ko he dI hA m| 2 'ma / 3 'lo ko| 5 NA ta / 5 bh'ko| 6 paJcAlo ko / gAudi je / 8 jiyANa ko je| Page #66 -------------------------------------------------------------------------- ________________ naM0943] niruktidvAram / parijANitUNa jIve ajjIve jANaNApariNAe / sAvajjajogakaraNaM parijANati se' ilAputte // 3328 // va parijANitUNa jIve ityAdi / ArAdhakAH sAdhavaH, jIvAjIvaparijJAnAnantaraM sAvadhaparityAgitvAt, ilAputravat // 3328 // pacakkhe vi ya deM jIvAjIve ya puNNapAvaM ca / paccakkhAtA jogA sAvajjA tetalisuteNaM // 3329 // // sAmAyika[sya upodghAta ]niryuktiH samAptA // paccakkhe viyada ityAdi / sampratyapyArAdhakAH sAdhavaH, pratyakSIkRtajIvAjIvapuNyapApatve sati sAvadyayogi (ga) pratyAkhyAyitvAt, tetalisutavat / evaM niryu(ru) ktidvAramanugatam // tathA copodghAtaniryuktiH samAptA bhavati // 3329 // 1 so dI hA ma / 2 to dI hA ma / 3 kkhe iva da0 dI ma / kkhe da0 hA / 4 dadaThUNaM dI hA / Page #67 -------------------------------------------------------------------------- ________________ atha sAmAyikasya sUtrasparzikaniyuktau namaskAravicAraH / atha sUtrasparzikaniyuktayavasara iti gAthA sambandhAbhidhAyinIiti' esai uvagghAto'bhihito sAmAiyassa tasseya / adhuNA muttapphAsiyaNijjuttI suttavakkhANaM // 3330 // iti esa uvgghaato| 'iti' zabda upodghAtaparisamAptidyotakArthe / kasyeti cet ? sAmAyikasya-idAnImadhunA sAmAyikasya sUtrasparzikaniyuktiH / kimuktaM bhavati -sUtravyAkhyAnamityarthaH // 3330 // sUtrasya vyAkhyAnamiti SaSThyA vigrahe [sUtraM] sUtrA[nu]game 'bhihitam / tadarthA gAthAmuttaM suttANugameM taM ca NamokkArapuvvayaM jeNaM / so savvamutakhadhanbhantarabhUto ti Nidivo // 3331 // muttaM muttANugame / tacca 'paJcanamaskArapUrvakam' ityuktaM prAk, sarvazrutaskandhAbhyantaratvAt paJcanamaskArasyAdAvuccAraNaM vyAkhyAnaM ceti tdvsrH| pramANaM casUtravyAkhyAne paJcanamaskAra AdI vyAkhyeyaH, sarvasUtrAditvAt , sarvasammatasUtrAdivat // 3331 // atra kazcidAha-sUtrAditvaM namaskArasyAsiddham / tatprasAdhanAya pramANamsUtrasyAdinamaskAraH, sUtrAdau vyAkhyAyamAnatvAt , ubhayaprasiddhasUtrAdipadavat / tatrAsau punarapyAha-maGgalaM nanyAdi sUtrAdirna bhavati, pRthak zrutaskandhatvAt , tatra ca sUtrAdau vyAkhyAyamAnatvaM vipakSe'pi dRSTamityanaikAntikaH / tasmAt sUtrAdina bhavati namaskAraH / evaM tarhi maGgalatvAdevAdau vyAkhyAsyate / maGgalaM ca triprakAram-Adau madhye'vasAne ceti / tatrAdimaGgalArthA nandI vyaakhyaataa| madhyamaGgalArthastIrthakarasAmAnyAbhidhAnavizeSatIrthAdhipatimahAvIratacchiSyagaNadharavAcakavaMzapravacanaguNotkIrtananamaskArasUcano gAthA[pra] paJca uktaH / parizeSAdavasAnamaGgalArtho'yaM paJcanamaskAra iti keSAJcid buddhistadarthamiyaM gAthA taM cAvasANamaMgalamaNNe maNati taM ca satthassa / ___ savvassa bhaNitamante itamAtIe kadhaM juttaM 1 // 3332 // taM cAvasANamaMgalamaNNe ityAdi / tadayuktamiti khyApyate AcAryeNa, teSAM durbuddhireSA-avasAnaM maGgalamityabhyupagamya svayaM zAstrAdau prastUyamAnatvAt / sa caivaM svavacanavirodhaH, pUrvAparArthavyAghAtAtmakatvAt , mAtA me vandhyeti vAkyavat // 3332 // 1 iha ko he| 2 so ta / 3 va ko hai| 'vaM ta / mo he ta / 5 'rabhUu hai / Page #68 -------------------------------------------------------------------------- ________________ niH 643 ] namaskArasya AditvAdivicAraH / athaivamAzaGke (zaGkate) paraH - hojjAtimaMgalaM so taM katamAtIya kiM puNo teNa / adhavA katai pi kIra * kathAvatthANamevaM ti ? // 3333 // hojjAtimaMgalaM so ityAdi / evaM tarhyAdimaGgalamevAsau paJcanamaskAraH, zAstrAdau vyAkhyAyamAnatvAnnandivat / evamapyanarthakavyAkhyAno'sau prApnoti, kRtatvAt / punarnandIvyAkhyAnavat / para Aha - etadapyanaikAntikam - kRtamapi viSanirghAtArthaM mantrapadoccAraNaM punaH kriyate, na cAnarthakam, tadvannirjarArthamAdimaGgalavyAkhyAnaM punaH kriyamANamapi sArthakameveti nAnarthakavyAkhyAnam, paJcanamaskAraviziSTanirjarArthatvAt, triH sAmAyikoccAraNavat / tato gAthApazcArddhamAhAcAryaH utprekSya parapakSya (kSam ), athavA bhavadabhiprAyeNa kRtamapi kriyate cet punaH karaNe'pi ca guNavadeva, sarvadaiva nandIvyAkhyAnam paJcanamaskAravyAkhyAnaM vA aviratameva kriyatAm, nirjarArthatvAt, sarvasAvadyaviratikriyAvat / tathA cAnavasthAtaH zeSasUtravyAkhyAnAbhAvAt pravacanasampradAyasyAbhAva eva prApnotIti sUtraikadeza eva paJcanamaskAra iti yuktaM pratipattum, tadAdyuccAraNatvAt, sUtrAdipadavat // 3333 // etadarthapradarzanI gAthA - tumhA so sutaM ciya tadAtibhAvAdato tayaM ceyai / puvvaM vakkhA [219-dvi0]NetuM pacchA vocchAmi sAmaiyaM // 3334|| 1 e ko hai ta / 2 kajjaM je / 3 kajjAva0 je / 4 dAyabhA0 ta / 5 va ko he ta / 6 / hnivavAdaparyantagAthA 2.628 ubhaya 2823 / ta / atra 3334 gAthAtaH samanantaram 3335 gAthAtaH pUrva nimnalikhita gAthAsaptakaM hA pR0 374 ma pR0 482 mudritapustake adhikam upalabhyate - apparathamahatthaM battIsAdosavirahiyaM jaM caM / lakkhaNajuttaM sutaM ahi ya guNehiM uvaveyaM // 880 // aliya 1 muvaghAyajaNayaM 2 nirattha3 mavatthaya 4 chalaM 5 duhilaM 6 / nissAra 7 mahi8 mU9 puNarutaM 10 vAhaya 11majuttaM 12 // 881 / / kamabhinnaM 13vabhinnaM 14 vibhattibhinnaM 15 liMgabhinnaM 16 ca / abhiddiya 17 paya 18meva ya sabhAvahINa 19 vavahiyaM ca 20 ||882 // kAla 21 jati 22 cchavidoso 23 samayaviruddha 24 ca vayaNametta 25 ca / asthAvattI doso 26 ya hoi asamAsadoso 27 ya // 883 // uvamA 28 rUvagadoso 29 niddesa 30 payastha 31 saMdhidoso 32 ya / ee u suttadosA battIsaM hoMti nAyavvA // 884 // 47 nidosaM sAravaMtaM ca heujuttamalaMki / uvaNIyaM sovayAraM va, miyaM mahurameva ya // 885 // appakkharamasaMdiddhaM sArakhaM vissatomuhaM / bhatthobhamaNavajjaM ca sutaM sambannubhAsi // 486 // Page #69 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 644tamhA so muttaM ciya / yasmAt sUtrameva sUtrAvayavo namaskAraH, tadAditvAt / atastameva prAg vyAkhyAya pazcAd vyAkhyAsyAmaH sAmAyikam // 3334 // iti namaskAraniyuktisUtrApanI gAthAuppattI Nikkhevo padaM patattho pakhvaNA vatthu / akkheva pasiddhi kamo payoyaNa phalaM NamokkAro // 644 // 3335 // daargaadhaa|| uppattI Nikkhevo ityAdi / utpAdanamutpattiriti kriyAsAmAnyam / satpadArthe(thoM) namaskAra iti sat kiJcidutpAdanatrividhena prayoga-mi(vi)zrasA-mizrAtmakena sambadhyate / kiJcidanutpAdameva svataH parato vA / etannayApekSayA cintyam / nikSepaNaM nikSepaH nyAsa ityarthaH / sAmAnyavizeSAtmakatvAd vastunaH sarvavyApinI buddhirnikSepeNa vizeSe'vasthApyate / sa ca vAggocare pada(de) pratibaddha iti padavicAraH / tadarthaH sAmAnyavizeSAtmaka iti nayagatebahudhA'vasthita iti padArthavicAraH / tasyArthasya nirdezaH sadAdyanuyogadvAraviSayatvAt / dvividhA prarUpaNA-prakarSanirUpaNA / vasantyasmin guNA iti vastu namaskArArham-namaskArasyAzrayaH / AkSepaNamAkSepaH buddhiparikarmaNArtham-'naive'damitthaM yujyate' iti / tasyaiva svarUpAvasthAnaM prasiddhiH / kimarthameSAnupUrvIti prayojanArthaH kramaH / etasya punarnamaskArasya kiM prayojanam / kriyAnantaraM phalaM prayojanam , kAlAntaraniSpanna prayojanameva phalamucyate iti prayojana-phalayorvizeSaH / evametAnyekAdazadvArANi namaskAravaktavyAnItyudezaH // 3335 // utpattidvAranirUpaNAya niyuktisUtragAthAdvayamuppaNNANuppaNNo ettha gayA 'Negamassa'NuppaNNo / sesANaM uppaNNe jati katto tividhasAmittA // 645 // 3336 // samuTThANa-cAyaNA-laddhito ya paDhame Nayattie vividhaM / ujjumuta paDhamavajjaM sesaNayA laddhimicchanti // 646 // 3337 // uppaNNANuppaNNo / samuTThANa-cAyaNA-laddhito ya // 3336-37 // anayorbhASyagAthA1 yA vAtiNe je, yA''iNe dI hA m| 2 niga* dI hA / 3 No ko he dI Page #70 -------------------------------------------------------------------------- ________________ 49 ni0 646]. utpattidvAram / sattAmettaggAhI jeNAdimaNegamo tato tassa / uppajjati NAbhUtaM bhUtaM Ne ya NAsate vatthu // 3338 // sattAmettaggAhI ityAdi / utpanno namaskAra utpattimAn / athavA anutpannaH, sadA siddhatvAdAkAzavat / utpannazca yaH anutpannazca sa iti samAnAdhikaraNasamAsaH / "ktena naviziSTenAna" [2|1|60|paanni 0] kRtAkRtAdivat / syAdvAdina evaivaMprakAraH samAso yujyate, naikAntavAdinAm 'parasparaviruddhadharmasambandhitvamekakAle ekasya vastuno nAsti' iti bruvatAm / tat punarviruddha[dharma]sambandhitvam eke(ekasmin) kAle nayamatairbhAvyate, vyapekSAvazAt / tatra nayA naigamAdayaH sapta / naigamo dviprakAraH-samagramAhI AdyaH, dezasaMgrAhI vizeSaparikSepI dvitIyaH / tatrAdinaigamasya-sAmAnyamAtrAvalambitA, sattAmAtraprAhitvAt-sarva vastu sadeva / sattvAcca sadA sannihitatvAnnAbhUtaH(tam), bhUti(ta) tvAcca notpadyate, AkAzavat , bhUtatvAdeva na bhaviSyati tadvadeva // 3338 // to tassa NamokAro vatthuttaNato NabhaM va so Nicco / saMtaM 'pi taM Na savvo muNati saruvaM va varaNAto // 3339 // to tassa NamokkAro / Adinaigamasya namaskAro nityaH vastutvAtU nbhovn(nmsvt)| athAtrAzaGketa kazcit-na nityo'sau nasaM(ma)skAraH, sadA sarveNAnupalabhyamAnatvAt , ghaTAdivat / yadA ca nopalabhyate tadA nAsti, anupalabhyamAnatvAt , kharaviSANavat / etat(tasya) anaikAntikatvi]khyApanAya gAthApazcAIm-"saMtaM pitaM Na sambo muNati saruvaM va vrnnaato| iha sato'pi vastunaH ati dUrAtisAmIpyendriyadaurbalyamano'navasthAnAbhibhavasaukSmyAbhibhava(kSmyavyavadhAna)samAnAbhihArAdibhiH kaarnnairnuplbdhiritynaikaantikH| svarUpaM hyAtmano'sti / tad jJAnAvaraNAdatisaukSmyAt kenacinnopalabhyate tadvannamaskAro'pi vidyamAnaH svAvaraNodayAt kenacinnopalabhyate, na punarabhAva iti kRtvA etadAdinaigamanayamatamAkhyAtam // 3339 // ___ atha zeSamatAnisesamataM Natthi tao'NuppAtaviNAsato khapuSpaM va / jatihatthi taduppAta-vvaya-dhuvadhammaM jahA kuMbho // 3340 // 1 sa ta / 2 pi Na taM sNt| 3tvAnnabhavet iti prtau| "atidUrAt sAmIpyAt indriyaghAtAt mano'navasthAnAt / saukSamyAt vyavadhAnAt bhabhibhavAt samAnAbhihArAcca" // 7 // sAMkhyakArikA / 5 'nAniyatasauM iti prtau| 6 "sti te jJA" iti prtau| Page #71 -------------------------------------------------------------------------- ________________ viSAktyakabhASye [ni0 646sesamataM Natthi to| zeSanayAH vizeSagrAhiNaH AhuH-nAsti tarhi evaMvidho namaskAraH, anutpanna(nnA)vinAzyatvenAbhyupagatatvAt , khapuSpavat / yaccAsti kiJcit tad anutpAda(dA)vinAzamapi na bhavati / kiM tarhi ! sarvamutpAda-vyaya-dhruvadharmam, yathA ghaTaH // 3340 // yaccoktamAvaraNAdibhiragrahaNamiti sa saMdigdhAsiddha iti gAthayA pradarzyateAvaraNAdaggahaNaM NAbhAvAto tti tassa ko het| bhattIya NamokkAro kadhamatthi ya sA Na yaggahaNaM // 3341 // AvaraNAdaggahaNaM NAbhAvAto tti / AvaraNAt tasyAgrahaNaM namaskArasya, nAbhAvAditi ko'tra vizeSahetuH ? naivAsti vizeSaheturityabhiprAyaH / tasmAt sandigdhAsiddha eva / bhaktyA hi namaskAraH kriyate sA ca bhaktiH kasyacidasti ahaMdAdiSu, na ca paJcanamaskAropalabdhiH prAjJasyApyanupadezAt / upadezasadbhAve'pi svayaM jara(Da)tvAt / tasmAnnAsti, anupalabhyamAnatvAt , khapuSpavat // 3341 // aha parasaMto tti tao saMto kiM NAma kassa NAsaMtaM / adhaNAdivvavadeso NevaM Na ya paradhaNAphalatA // 3342 // ___ aha parasaMto titao / atha tasyopadeSTuH parasyAsAvasti, zaikSasya tu jJAmAvaraNodayAt vidyamAno'pi upalabdhiviSayaM nAyAti, tataH kAraNAntarAdanupalabdhirnAbhAvAditi / etadapyayuktamityAdi / kiM nAma vastu kasya nAsat , atiprasaGgAt / yadi parakIyamapi saducyate adhanavyapadezo loke na syAt, paradhanenApi so dhanavAneva prApnoti, parasvasyApi svatvAbhyupagamAt, svadhanava't / paradhanaM ca niSphalaM na syAt svate(tve)nAbhyupagamyamAnatvAt svadhanavat // 3342 // savvadhaNaM sAmaNaM pAva[220-50]ti bhattIphalaM ca sesaM ca / kiriyAphalamevaM cAkatAgamo kataviNAso ya // 3343 // savvadhaNaM sAmaNNaM / sarvasyApi prati svadhanaM yat tat sarva sAmAnya prAptam , sarvasya svatvAt / ekasya bhaktiphalaM sarveSAM sAmAnya prAptam , zeSakriyA-phalaM ca pratyekaviSayaM sarvasAmAnyam phalatvAcca svasyeva / 1 vAu ko he| 2 tattha ko he t| 3 sa je / taga' ko pR0795 / 5 sA vaktaH ka iti pratau / 6 no saM0 ko| 7deg paravat / para iti prtau| 8 vhe| Page #72 -------------------------------------------------------------------------- ________________ ni0 646 ] utpattidvAram / kadAcid brUyAt-isthameva bhavatu, na kazciddoSaH / taM doSaM mahApratyavAyaM darzayati-akRtakarmAgamaH, kRtakarmanAzazca / tathA ca saMsArAbhAvaH, sarvasaMvyavahArAbhAvazceti // 3343 // aMdha bhattimantasaMtANato sa Nicco tti kadhamaNuppaNNo ? / NaNu saMtANaNiccato sa hoti bIyaMkurAdi vva // 3344 // adha bhattimantasaMtANato sa Nicco tti / athaivaM manyeta paraH-bhaktimanto bahavaH santi, tatsantAnasyAnucchedAt / tatsantAnanityatvAt tadAzrito namaskAro'pi nityo bhaviSyati, lokavyavahAravat / evamapi kathamanutpannaH ? svAbhyupagamenaiva namaskArasyotpattirabhyupagatA, santAninAM bhaktimatAmutpadyamAnatvAt , ghaTotpatti(ttau) raktatAdhutpAdavat, bIjAzrAdyutpattivadvA // 3344 // hojjAhi NamokAro gANaM saddo 4 kAyakiriyA vA / adhavA tassaMjogo Na savadhA so aNuppAtI // 3345 // hojjAhi NamokkArI / athavA namaskAraH-kiM vastu bhavet-jJAnam , uta zabdaH, uta kAyakriyA, athavA teSAM saMyogaH ?- sarvathotpattimAneva, nAnutpAdI, jJAnAdInAmutpattisvabhAvatvAt // 3345 // NaNu jIvAto'NaNNaM gANaM Nicco ya so tato te pi / NiccugghADo ya sute jamakkharANaMtabhAgo tti // 3346 // NaNu jIvAto'NaNaM / jJAnAdInAmutpattisvabhAvatvamasiddham , jIvAdananyatvAt , jIvasvarUpavat / itazca nityaM jJAnam , jJAnAnantabhAgasya nityodghATatvAt , jIvasvarUpatvAt // 3346 // adhavA arUvaguNato NANaM NiccaM NahAvagAho vva / layaNa-ppayAsapariNAmato vai savvaM jadhA aNavo // 3347 // adhavA arUvaguNato / nityaM jJAnam, arUpaguNatvAt, nabho'vagAhavat / athavA jJAna-zabda-kAyakriyAH sarvameva nityam laya-prakAzapariNAmavattvAt, paramANusa. mUhavat // 3347 // 1 aha bhattimaMtasammasaMtANabhAvao sa iti prtau| 2'tANataNa ta, tANittaNa' ko he| 3 ya ta / 1 'ppattI he ta / 5 jIvAo'bhiNNa iti prtau| 7 tarUva ko 8 vva ko, ya het| 82 Page #73 -------------------------------------------------------------------------- ________________ ni0 646) utpattidvAram / tvahetu vasvarUpeNotpAditvenA'nityatvena ca viparyayeNa vyApta iti pratyuta viparyayaM sAdhayati / utpadyate yasmAjjIvaH svato'nanyena bahudhA devAdibhAvena suvarNAGgulIyaka-kaTakAdibhAvavat // 3349 // yadapi coktam-nityaM jJAnaM nityoddhATAnantabhAgatvAt, jIvasvarUpavat, ayamapyasiddho hetuH apakSadharmatvAt / yasmAt avisihakkharabhAo mutte'bhihito Na sammaNANaM ti / ko'vasaro tassa iSaM sammaM NANAdhigArammi // 3350 // __ avisiTakkharabhAo mutte'bhihito / aviziSTaM jJAnamAtraM samyag-mithyAdarzanasAhacaryavivakSA'bhAvAt sUtre'bhihitaM dharmi / iha punaH samyagajJAnAdhikArAt paJcanamaskAraH samyagdarzanasahabhAvi jJAnaM dharmitvena prastutam / tasya viziSTajJAnasya anantabhAgo naiva nityodghATa ukta ityapakSadharmatvam // 3350 // yadapi coktam-nityaH zabdaH arUpaguNatvAt nabhovagAhavaditi / tatrApi pratividhIyate avagAhaNAtayo gaNu guNattato ce[220-dvi0] a pattadhamma vva / uppAtAtisabhAvA tadha jIvaguNA vi ko doso ? // 3351 // avagAhaNAtayo NaNu ityAdi / eSa sAdhyadharmazUnyo dRSTAntaH, yasmAnnabhosvagAho'pyanitya eva, guNatvAt , patradharmanIlatAdivat / evaM jIvaguNA api jJAnadarzanAdayaH sarve utpAda-vigama-dhruvasvabhAvA iti // 3351 // api ca kaNThato'pyavagAhA'nityatvapradarzanI gAthA / avagAdAraM ca viNA kaito'vagAho ti teNa saMjogo / uppAdI so'vassaM gaccuvagArAdayo cevaM // 3352 // avagADhAraM ca viNA / namaso'bagAhaH svlkssnnmupkaarH| sa cAvagADhAramantareNa-jIvaM pudgalaM vA-nAbhivyajyata iti / athavA'vagAha(Dha)jIvAdisaMyogamAtramavagAha iti siddham / saMyogazcotpAdI, saMyujyamAnavastujanyatvAt , dvacaGgulasaMyogavat / yathA cA'vagAha AkAzasya, evaM gati-sthityupakArAdayo'pi dharmAdInAM gatimadAdidravyasaMyogatvAt tadutpAdAdisvabhAvA iti // 3352 // yaccocyate nityazabdavAdinA-gaganAdisAdhAnnityatvamiti, tadapi ca na, yasmAt sarvamapi vastu sadRSTAntamekAntanityaM na bhavati tad darzayati 1 ceva ko he| 2 ku ko he / 3 pevaM je, ceva t| Page #74 -------------------------------------------------------------------------- ________________ 654 vizeSAvazyakabhASyai Naya pajjayeto bhiNNaM davvamigaMtato jato teNaM / aNNAsamma kathaM vA bhAdayo savvadhA NiccA || 3353 || Naya pajjayato bhiNNaM / na hi paryAyAdAtmIyAt kiJcid dravyamekAnta bhinnamupalabhyate yat sambhAvyeta tasmin paryAye' vinirjAte'pyavini (na)STamekAntAvikRtaM nityatvamiti / yatastu paryAyAdananyad dravyam tatastatparyAyanAze tenAtmanA tad dravyaM nazyet, nAnyaparyAyAtmanA, anekaparyAyAnanta (nya ) rUpatvAd ekenAtmanA nazyati, anyenAtmanotpadyate anyenAtmanA dhruvamiti bahutvAdAtmanAmekasya vastuna iti / tasmAt kathamiva ekAntena AkAzAdayo nityAH pratipattu zakyA iti ? | 3353 // NiccattasAdhaNANi ya sadassAsiddhadAdiduhAI | saMbhavato vaccAI pakkhodAharaNadosA ya || 3354 // [ ni0 646 free aaraNANi ya ityAdi / yAnyapi zuddhanaigamanayavAdinA zabdasya nityatvasAdhanAnyupAttAni darzanaparArthatvAdIni tAnyapyasmanmate sarvANyasiddhatAdoSaduSTAni yathAsambhavaM vAcyAni / pratijJA - dRSTAntadoSAzca svayam bhyUyA iti granthagauravabhayAdAcAryaH parizrAntatAM cAtmanaH khyApayan diGmAtraM darzayati, syAdvAdasAmarthyAt sukaratAM vA pramANadUSaNasya AcakSANa evamAha-vayaM tu jaDaprajJAH kiJcit kiJcidabhyUhya sukhAvabodhArthaM darzayAmaH - yaduktam 'layaNa- payAsapariNAmato va [gA0 3347] laya-prakAzapariNAmavattvAdityasiddhaH, abhUtvotpAdAt prakAzanAbhAvaH bhUtvA ca sarvathA vinAzAllayo [vA] nAstIti / paryAyArthavAdinaH paramANavo'pyanityA iti sAdhyasAdhanadharmazUnyatA dRSTAntadoSaH, paryAyaikAntatrA (vA) dino 'nityaH zabdaH' ityaprasiddha vizeSaNaH pakSAbhAsaH / tathA yaduktam 'da risaNa paratthatAo' [gA0 3348 ] ityAdi / atrApi yadyevaM prayogaHnityaH zabdo darzana parArthatvAditi, tadA darzanasya parArthatvaM dharma iti zabdasyApakSadharma ityaMsiddhaH / atha arthaheturayaM prayogaH, hetustu - niH (nityaH zabdaH parArthadarzanatvAditi, tadA bhavati pakSadharmaH, dRSTAntaH sAdhyadharmazUnyaH - na hi kiJcit parArthadarzanaM vAsyAdi nityaM dRSTamiti dRSTAntadoSaH / utpAdakAla eva ca ' zabdaH' ityevamAkhyAyate, notpAdakAlAt prAk / utpAdakAlAdyadi tatprAgapi vidyate ' zabdaH' iti zrotropalabdhiH zabdaH / na ca tadAnImupalabhyate zrotreNeti AzrayAsiddhatvaM pratyakSavirodho vA / .1 "jjava he / 2 "ye parabhu vibhi iti pratau / 3 ssAsAsiyAidu ko / 4 maMtpUyA iti iti pratau / Page #75 -------------------------------------------------------------------------- ________________ 655 'ni0 646 ] . utpattidvAram / atIndriyArthatvAnnityaH gA0 3348]ityapi zabdasAmAnye dharmiNi atIndriyArthatvAdityavyApakAsiddhaH, vizeSe svargAdizabde dharmiNi kevalajJAnamapi [gA0 3348 vRttau] paryAyAdanityamiti sAdhyazUnyadRSTAntadoSaH / ___ anavasthAto nityaH [gA03348] ityetadapyasat, anavasthA eva avasthAna sarvadA, saMsArasantAnA'nAditvAt kukkuTayaNDakavat / cakrakeSu veSTato vyavasthA / na ca sambandho nityaH [gA03348] sambandhinAmanityatvAt / yasmAcca parasparadUSaNa sAmAnyavizeSavAdino'nekatrA(syA)pi vstusNsiddhiH| yata uktam "bhedagatamakhilamasaditi virauti sAmAnyavAdinaH pakSaH / sAmAnyamazeSamasad vizeSavAdI virautyevam" // [ ] siMhasrarikSamAzramaNapUjyapAdAstu"sAmAnya nirvizeSaM drava-kaThinatayorvAdyadRSTa (AdyadRSTaM)yathA kim ? yo(ye)'nyA(nye) zUnyA vizeSAstarava iva dharAmantareNoditAH ke ! / kiM nirmUlaprazAkhaM surabhi khakusumaM syAt pramANaM prameyam ? sthityutpattivyayAtma prabhavati hi satAM prItaye vastu jainam // [ ] // 3354 // atha paryAyavAdI svapakSasAdhanAnyudbhAvayannAha - dhaNiruppAtI indiyagajjhattAto pyttjttaato| poggalasaMbhUtIto paccayabhede ya bhetAto // 3355 / / dhaNiruppAtI indiyagajjhattAto ityAdi / utpAdau zabdaH iMdiya indriya). grAhyatvAd, ghaTavat rUpavat / 'utpAdI vA nityaH' ityasiddhaM ghaTavadeva / yathA utpAdI zabda:-kRtaka ityarthaH-prayatnajatvAt , pudgalebhyaH sambhUteH, pratyayabhedabheditvAt, ghaTavadeva // 3355|| uppAti NANamiTuM NimittasambhAvato jaghA kuMbho / tadha saha-kAyakiriyA tassaMjogo vai jo'bhimato // 3356 // uppAti NANamiha / jJAna-zabda-kAyakriyA-etatsaMyogo vA yo namaskAro'bhimataH, sarvANyetAni utpAdIni, nimittAdupajAyamAnatvAt , kumbhavat // 3356 // 1 gejha ko / 2 "tiya NA ta / 3 ya he t| Page #76 -------------------------------------------------------------------------- ________________ 656 vizeSAvazyakabhASye [ni0 646uppattimato'vassaM Nimittamassa tu NayattiyaM tividhaM / icchati Nimittametto jamaNNadhA patthi saMbhUtI // 3357 // uppattimato'vassaM / sphuTArthA / utpattimato nimittamavazyaM bhAvIti nayatrikaM trividhaM nimittamicchati-anyathotpatterasambhavaH iti-samutthAnaM vAcanA labdhiriti // 3357 // teSAM krameNa pradarzanam--- dehasamutthANaM ciya hetU bhavapaccayA'vadhisseva / puvvuppaNNassa vi se idhabhavabhAvo samutthANaM // 3358 // dehasamutthANaM ciya / samyagutthAnaM samutthAnam , saGgataM prazastaM vA utthAnaM samutthAnam , athavA svayamutthAnam-prAkRtazailyA yakAralopaH- tacca svayamutthAnaM vIrya kilocyate / tatra vicAraH- samutthAnaM nimittaM namaskArasyeti kasya samutthAnam ! anyasyA'zravaNAt tadAdhArabhUtasya pratyAsannatvAd dehasyaiva samutthAnaM yuktam / dehotpattireva tasya namaskArasyotpattikAraNam , tadbhAvabhAvitvAt nAraka-devAvadhiriva / yadyapyasau svAvaraNakSayAt pUrvotpannastathApi tadbhAvAbhivyaGgayatvAt sa eva tadbhAvastasya nimittam , tadabhivyaJjakatvAt , pUrvotpannasyA'[vai]sthitavAyoriva vyaJja(ja)nakaH, siddha. cAs[va]sthitavAyuryo vyaJja(ja)nAd vyaktatAM samupayAti yadi sadyaH pairiNama(nte) samunu(manta)siddhA AsthitA skandhAH (1) // 3358 // aNNe sayamutthANaM saviriyamaNgovakAravimuhaM ti / tada[221 ma0]juttaM tadavatthe cutaladdhe laddhito NaNaM // 3359 // aNNe saya0 gAhA / anye AcAryAH "svayamutthAnaM svavIryasva(sa)mutthAnam"[] maahuH| taccAsya namaskArasyotpattinimittam, nAnyat , anyopakAravimukhatvAt anyakAraNanirapekSatvAdanantarakAraNatvAdityarthaH, yavAkurasyeva yavabIjam / taccAyuktamevaM pratipattum , anyakAraNanirapekSatvahetorasiddhatvAt , na hi tadIya(vIrya)manantarakAraNam / kiM tarhi ! svAvaraNakSayopazamalabdhiH, yasmAt svakAraNAdupajAte namaskAre tadA(da)vasthe svAvaraNodayAt pracyute, punaH sadya evAvaraNakSayopazamAt pratilabdheH(bdhe) svayaM paropadezAdinirapekSasiddheH svavIryeNa puruSakAreNa vinApi tallAbhAt na svavIya kAraNaM bhaya je / 2 "yathA'vasthita eva mahad vyajanenAbhivyajyate" ityAdi (koTyA. 50 pR0 803) vilokyam / 3 asya vAkyasya arthaspaSTIkaraNAya mala* hema0 vR* pR01121 pAtAyA. 2818 gAthAyA vRttaH prAntabhAgo vilokanIyaH / samantato vartamAnA vAyoH skandhA * yadi sacaH pariNamante tadA te avyaktA api vyaktatA yAnti iti AzayaH pratibhAsate / sayasa ta / 5 bhuta t| Page #77 -------------------------------------------------------------------------- ________________ ni0 646] utpattidvAram / 657 bhavitumarhati, vinApi tenopajAyamAnatvAt , yavabIjAGkurasya vallabIjAdivat / atha svAvaraNakSayopazamalabdhireva vIryamucyate, tataH satyamanantarakAraNatvAdi sarvamupapannam / tathA ca siddhasAdhanam-labdhireva samutthAnazabdenokteti / labdhito'nyatvAt labdhivyatiriktaM samutthAnaM kAraNam / iSyate ca tRtIyaM nimittaM samutthAnamiti / tasmAt pUrvameva vyAkhyAtaM dehAdisamutthAnaM samutthAnam , na svavIryamiti // 3359 // atha vAcanA-labdhinimittayoH svarUpavyAkhyAnAya gAthAparato savaNamehigamo parovadeso tti vAyaNA'bhimatA / laddhIya tadAvaraNakkhayovasamato sayaM lAbho // 3360 // parato savaNamahigamo / parataH zravaNam-adhigama upadezazca vAcanetyu(tya)padizyate / labdhistu tadAvaraNakSayopazamaH-svayaM lAbha ityarthaH / etAni trINi nimittAni azuddhA naigama-saMgraha-vyavahArA icchanti, "prathame nayatrike" [gA03337] iti vacanAt / ___nanu ca prathamanayatrike zuddhanaigamaH zuddhaH saGgrahazca kathamiva trividhaM nimittamicchataH / ucyate, AdinaigamagrahaNena prathamanayatrikAt trayo bhaktAlitvAt (tayoH "utkalitatvAt ) AdinaigamaH zuddhasaMgrahazcaikamatatvAt eka eva, tasyotpattireva nAsti, sarvabhAvanityatvAt , ato dezavAhinaigamaH, dezasaMgrahaH, vizeSapradhAnairvya(dhAno vya)vahArazca paryAyagandhasaMspRSTatvAdutpattimicchanti / tasyAzcotpattestraividhyamazuddhatvAdevecchanti / ataH sUtragAthAyAmAdinaigamaM muktvA zeSA azuddhA naigama-saGgaha-vyavahArAH RjusUtra-samabhirUdvaivaMbhUtAH teSAmAdyam trividhaM nimittamicchantItyuktam / atha sUtragAthAvayavaH-'ujjusuya paDhamavajja[gA03337] RjutrasUsya matamiti vaakyaatpH(kyshessH)| prathamavarjamprathamaM samutthAnam tadvarjam-nimittadvayam-vAcanA labdhizca etadvayam-RjusUtra icchati / etadupapattirbhASyagAthayA vakSyate-RjusUtravarjAH zeSanayAH zabdanayAstelabdhimeva nimittame kamicchanti / iyamapyupapattirvakSyamANaiva bhASyataH // 3360 // asyAnukrameNa bhASyagAthAujjusutaNayamatamiNaM puvvuppaNNassa kiM samutthANaM ? // adha saMpatamuppajjati Na vAyaNAladdhibhiNNaM te // 3361 // ujjusutaNayamatamiNaM / yaduktaM 'puvyuppaNNassa vi se idha bhavabhAvo samusthANaM gA0 3358] iti, tadAdyanayatrayamataM nirAkariSNurAha-'puvvuppaNNassa kiM 1Namiha ta / 2 hari0 pR. 378 pra. paM. 7 / koTayA0 . pR. 801 paM. 8 "dvayoH utkAlitatvAt" / 3 paimu ko he| ? ti ta / Page #78 -------------------------------------------------------------------------- ________________ 658 vizeSAvazyakabhASye [ni0 646samutthANaM' ? yadi pUrvotpanna eva kiM tadutpatti nimittena ? anutpannaM yat tadutpadyata iti yuktiH / athaivaM brUyAt-pUrvotpannaH zaktimAtreNa, samprati kAle tu kAraNAdabhivyaktimupagacchannutpadyata ityucyate / evamapyabhivyaktistasya vAcanAtaH paropadezAt labdhito vA svayamevAvaraNakSayopazamasambhUteranupadezAdityarthaH / tatazca vAcanA-labdhI eva kAraNe, na tavyatiriktaM samutthAnaM nAma // 3361 // enameva artha gAthayA AcArya unnamai(ya)tiparato sayaM va lAbho jati parato vAyaNA sayaM lddhii| jaM Na parato sayaM vA tato kimaNNaM samutthANaM // 3362 // parato sayaM va lAbho / namaskAralAbho bhavan bhaved dvidhA-parataH svayaM vA / yadi paratastato vAcanaiva / atha svayam tato'sau labdhireva, tRtIyavikalpAsambhavAt anyat samutthAnaM nAtyeva // 3362 // etadeva punarupapattyantareNa bhAvayannAhauppajjati NAtIyaM takkiriyovaramato kataghaDo vya / adhavA kataM pi kIrati kIratu NiccaM jato NihA // 3363 // uppajjati NAtIyaM / 'pUrvotpannamutpadyate' iti 'vatA atItamutpadyate ityabhyupagataM bhavati / tatpratiSedhArtha pramANam-nAtItamutpadyate uparatatakriyatvAt , kRtaghaTavat / athaivaM brUyAt paraH-sAdhyadharmazUnyo'yaM dRSTAnta iti-kRtaghaTo'pyutpadyata eva kriyata eveti asmisi(smatsi)ddhAnta eva, tarhi aniSTApAdanapramANam-na kadAcit kRtaghaTavyapadezo bhavataH prApnoti, sadA kriyamANatvAdarddhakRtaghaTavat tatazcAniSThA / dRzyate ca sarvasammatA kriyoparamAt niSThA / tata evaMvAdino'bhyupagamavirodhaH // 3363 // athavA'bhyupagamya brUmaHhotu va puvvuppAto tadha vi ma so lddhi-vaaynnaabhinnnno| jeNa purA vi sayaM vA parato vA hojja se lAbho // 3364 // ___ hotu va puvvuppAto / bhavatu nAma tvadabhiprAyeNa pUrvotpAdaH, tathA'pyasau bhavan kAraNe(Na)sApekSa eva na niSkAraNaH, yacca kAraNaM tasya tad vAcanA-labdhivyati 1 ko ko hev| Page #79 -------------------------------------------------------------------------- ________________ ni0 646 ] utpattidvAram / riktaM naiva bhaviSyati, svaparAyattarUpatvAt , idAnIntanakAraNavat , tRtIyavikalpAsambhavAt / tasmAd RjusUtramatAt samutthAnanimittAbhAvAnnimittadvayameva-vAcanA labdhizceti // 3364 // atha zeSanayamatamsadAtimataM Na labhati jaM gurukammA pavAyaNAe vi| pAvati ya tadAvaraNakkhayovasamato jao'vassaM // 3365 // to hetU laddhi cciya Na vAyaNA jati mtiikhyovsmo| takkAraNo tti tammi vi NaNu sA gantigI divA // 3366 // . sadAtimataM gAhA / to hetU laddhi cciya gAhA / vAcanA namaskArotpattikAraNaM na bhavati, vyabhicAritvAt , aGkurasyeva bhUmA(myA)di, gurukarmA pravAcanAyAM vidyamAnAyAmapi namaskAraM na labhate / tadAvaraNakSayopazamalabdhau tu satyAmavazyaM labhate / tasmAllabdhireva kAraNamavyabhicAri, aGkurasya bIjavat / avaM parasya buddhiH syAt-namaskArakAraNasya kSayopazamasya kAraNaM vAcaneti, tasmAnnamaskArakAraNaM, vAcanA'pi, tatkAraNakAraNatvAt , paTasya karpAsAdivat / etadapi na, tatkAraNakApaNatvahetoravyApakAsiddhatvAt , kAcid vAcanA kSayopazamakAraNaM pralaghukarmaNaH cid vAcanA kSayopazamakAraNaM na bhavati, gurukarmaNastasyAM satyAmapi kSayopazAbhAvAt / atastatkAraNakAra[Na svamanaikAntikaM vAcanAyA iti / tasmin kSayopazame utpAghe sA vAcanA anaikAntikI dRSTeti [na] namaskArasya kAraNam // 3365-66 // . athavA'bhyupagamyocyate-astu vAcanA anaikAntikI dRSTeti na namaskArasya kAraNam / athavA'bhyupagamyocyate-astu vAcanAnimittaH kSayopazamaH, tathA'pyasau vAcanA namaskArakAraNaM na bhavati, anyakAraNatvAt , paTatantuvat , anyasya kSayopazamasya kAraNamityanyakAraNatvaM siddham, ataH kSayopazamasyaivAsau kAraNaM bhavatu, mA arhannamaskArasyeti tadartha gAthA jassa vai sa taMNimitto tassa vi tammattakAraNaM hoja / Na NamokkArassa taI kammakhayovasama[221-dvi0]labhassa // 3367 // 1 vi ko he ta / 2 ya ko / 3 tanni ko he| 1 tammi ta / 5 'jjA ko hai|6 'labha ko he ta / 83 Page #80 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 646- jassa vasa tNnnimitto| yasya vA vAdinaH sa kSayopazamastannimittaH-vAcanAnimitta ityarthaH-tasyApi vAdinaH sAraM sAraGgatvAt ! tanmAtrakAraNamevAsau vAcanA [na] namaskArasya, yasmAdanyo namaskAraH anyazca kSayopazamaH / vAcanA kSayopazamasya kAraNam , karmakSayopazame namaskAro labhyata iti karmakSayopazamalabhyo'sau, na vAcanAlabhya iti labdhirevaikA kAraNaM yukteti zabdAdizuddhanayamatam // 3367 // adha kAraNAnakAri ti kAraNaM teNa kAraNaM savvaM / pAraNa bajjhavatthu ko Niyamo sahamecammi // 3368 // adha kAraNovakAri tti kAraNaM gAthA / namaskArasya vAcanA kAraNam kAraNopakAritvAt , dehAdivat / evaM tarhi etena hetunA sarva prAyeNa bAhyavastu kAraNaM prApnoti / ko'yaM niyamaH zabdamAtraM vAcanaiva kAraNamiti ? atha kiMnAmako'yaM doSaH sAdhanasya iti ? ucyate, anaikAntikaH evamudbhAvito bhavati / akAraNe'pi bAhyavastunyAMkAzAMdo kAraNopakAritvaM pAramparyeNa dRSTamiti kRtvA / athavA sAdhyadharmazUnyatA kAkA pradarzyate / dehAdiSu kAraNatvamaprasiddham / yadyakAraNe'pi dehAdau kAraNatvaM bhavatA'bhimanyate, nanu sarvasmin trailokye'pi AkAzAdAvapi kAraNatvaM prAptam , akAraNatvAt dehAdivadeveti // 3368 // adha paccAsaNNataraM kAraNamegaMtiyaM ca to laddhiM / paDivaijjaNa cedevaM Na vAyaNAmettaNiyamo te // 3369 // dAraM // adha paccAsaNNataramityAdi / athaivaM buddhiMbhavataH-pratyAsannaM kSA(kSayopazamasya upakAritvaM vAcanAyAH, dUre AkAzAdyupakAritvamiti vAcanaiva kAraNaM pratyAsanno 1 atra koTayA0 vR0 pR0 805 evaM pAThaH- "yasya puMsaH sa kSayopazamaH tannimitto vAcanAnimittaH tasyApi tanmAtrakAraNam-kSayopazamamAtrakAraNaM bhavet na punarnamaskArasya asau kAraNam tasya karmakSayopazamakAraNatvAt / ananyakAraNaM vastusthityA sthitaM tad anyakAraNaM na bhavati-tadyathA-zAlyakuro valla kAraNo na bhavati tathA ca namaskAraH" / evameva malayagirivRttau pR. 186 / bhayameva bhAzayaH maladhArihe. vRttau gA02837 pR.1124 / eSAM vRttikArANAm bhAzayasamIcInatayA nirIkSya saMprekSya ca atra vRttau sthitaM "sAraM sAraGgatvAt" ityevamakSarajAla nirarthaka pratibhAti athavA etadu bhanyataH kuto'pi lipikArapramAdavazAd atra samAgataM saMbhAvanIyamiti / athavA 'sAraM sAraGgatvAt' asya zuddhapadaM 'ma saMsArAGgatvAt' iti saMbhavet / 2 bajja kAraNa to na vA0 ko| . Page #81 -------------------------------------------------------------------------- ________________ ni0 647] nikSepadvAram / pakAritvAt , ekAntopakAritvAcca, tantupaTavat / evaM tarhi pratyAsannAbhyupagame ekAntopakAritve cAnviSyamANe nanu labdhireva yuktA kAraNatvenAbhyupagantum nAnyat , pratyAsannataratvAt , atyantaikAntopakAritvAcca, kSayopazamasvarUpavat / ne caitadevaM pratyAsannamiSyate, kiM tarhi ! vyavahitameva / tato na vAcanAmAtrai(tre e)vAvasthAnam , sarvamapi bAhyavastu karaNaM prAptam , vyavahitopakAritvAd vAcanAvat // 3369 // // evaM utpattiriti dvAraM vyAkhyAtam // ___ atha nikSepadvArAvasaraH / sa ca nAma-sthApanAdivistareNAnyatra pradarzita mi iti / iha kiJcidvizeSamAnaM saMsparza(spRza)tI gAthANi hAti danna bhAvovaiyutto je kujja sammadiTThI tu / NevAtiyaM padaM davva-bhAvasaMkoyaNapatattho // 647 // 3370 // NiNhAti davva bhAvovayutto // 3370 // asya bhASyagAthANAmAdicatubbheto Nikkhevo maMgalaM ve so nneyo| NAmaM NamobhidhANaM ThavaNA NAso'dhavA''gAro // 3371 // NAmAdi / nAmAdizcaturbhedo nikSepa iti / caturmedavacanaM dravya-kSetrAdirna bhavatItyuktaM bhavati / sa ca vistareNa maGgalavat vyAkhyeyaH / tatra nAmanamaskAro nAma 'namaskAra' ityabhidhAnam / sthApanAnamaskAro nAma namaskAranyAsaH / asadbhAvasthApanA akSAdiSu / sa eva sadbhAvasthApanAnamaskAraH nakArAdInAmakSarANAM vinyAsaH aJjalyAkAraracanA vA // 3371 // dravyanamaskAro dvedhA-Agamato noAgamatazcaAgamato'Nuvayutto ajjhetA davvato NamokkAro / / NoAgamato jANaya-bhavvasarIrAtiritto'yaM // 3372 // Agamato'Nuvayutto ajnytaa| namaskArajJo'dhyetA anupayuktaH drvynmskaarH| noAgamato dravyanamaskAraH namaskArajJasya jIvaviprayuktaM zarIram atItabhAvatvAt , dvitIyam eSyanamaskAraM bhavyazarIram AgAmibhAvatvAt, tRtIyaH etadvayavyatirikto noAgamato dravyanamaskAraH sUtragAthAkhaNDena 'NiNhAti danna bhAvovayutto[gama0 3370]ityanena // 3372 // asya khaNDasya bhASyam na cedevaM-pratau / 2 mihaNAi he| 3 vautta ko he ta dI ma, 'vauttu haa| yako, bhos| 5 che|6 mo'' ta / saH janyAkA prtii| . Page #82 -------------------------------------------------------------------------- ________________ 6 vizeSAvazyakabhASye [ni0 647 micchovahayA jaM bhAva to vi kuvvaMti NiNhayAdIyA / so davaNamokkAro sammANuvayuttakaraNaM ca // 3373 // micchovahayA jaM bhAvato vi ityAdi / mithyAdarzanopahatA ninhavAdhA yaM namaskAraM bhAvato'pyupayuktA api kurvanti sa dravyanamaskAra eva, mithyAtvopahatatvAt / 'sammANuvayuttakaraNaM ca' samyagdRSTirapi yAM kriyAM namaskAra[rUpAmupayoga]varjA karoti so'pi noAgamadravyanamaskAraH / kiM punaH kAraNam ! mithyAtvopaghAtAdbhAvo'pi dravyameva bhavati-Aha-tatphalAbhAvAt / etadanekazo bhAvitam // 3373 // sadasadavisesaNAto bhavahetujati cchayovalaMbhAto / NANaphalAbhAvAto micchadihissa aNNANaM // 3374 // sadasadavisesaNA0 ityAdirgAthA // 3374 // jo vA damvatthamasaMjayassa va bhayAtiNA'dhavA so vi / davaNamokkAro 'vi ya kIrati damaeNa raNo vva // 3375 // jo vA dabvatthamasaMjayassa / yo vA namaskAro dravyArthaM dhanArjanArtha kriyate sa dravyanamaskAraH / athavA'nyo'pi vikalpaH pradarzyate-asaMyatasya dravyabhUtasya / bhAvato namasyAH sAdhavo'rhantaH / asaMyatastu bhayAdikAraNairdravyabhUto namasyate rAjAdimakaibhUtyaiH maraNAdipratyavAyaM mA kArSIditi / dravyasya pudgalasaMghAtasya rAjazarIrasya namaskAro dravyanamaskAra iti SaSThIsamAsaH // 3375 // atha bhaavnmskaaraavsrH| so'pi dveSA-Agamato noAgamatazca / tadubhayapradarzanI gAthA Agamato viNNAtA taccitto bhAvato nn[222-0]mokkaaro| NoAgamato so cciya sesayakaraNovayutto ti" // 3376 // Agamato viNNAtA ityAdi / namaskArapadArthajJaH-taccittastadbhAvanAbhAvitaH upayukta ityarthaH / 'namaskAra'AgamajJAnAdayaM nirdiSTaH / noAgamataH sa eva namaskArapadArthajJaH tasmAnnamaskArakaraNAccheSakaraNeSUpayuktima(mA)n noAgamataH-AgamaikadezA 1 'hato je| 2 vacau t| 3 vAdI he ta / 4 "samyagdRSTherapi bhanupayuktakaraNa dravyanamaskAraH"-koTayA. vU. pR. 807 / anena vacanena atra samyagdRSTipakSe upayogarahita svamapi hetutvena yojyam / 5 heU he ta / 6 jahicchi ko t| 7 jama je| 'cciya ko he ta 'ivyabhUtaH asaMyato rAjAdiH' iti saMbandhaH / 10 tti ta / vije| Page #83 -------------------------------------------------------------------------- ________________ ni0 647] nikSepadvAram / dityarthaH / athavA 'no'zabdo mizrabhAve AgamamizrAnnoAgamataH / ata eva ca sUtragAthAkhaNDe'bhihitam-'bhAvovayutto jaM kujja sammadiThI tugA0 3370] / namaskArajJAne bhAve upayuktaH samyagdRSTiH yadeva kiJcit kuryAt tatkriyAyuktaH taccittaH sa eva bhAvanamaskAraH / tatra namaskArajJAnopayuktaH(ktasya) tAmeva kriyAM kurvatastadbhAvanayA'sAveva bhAvanamaskAra AgamataH, jJAnaniSpannatvAt , zeSakriyAH kurvan noAgamateH tadekadezatvAditi bhAvanA // 3376 // athaiSAM nAmAdinikSepANAM kasya nayasya ko nikSepo'bhimataH ? iti nayamatapradarzanam bhAvaM ciya saddaNayA sesA icchaMti savvaNikkheve / ThavaNAvajje saMgaha-vavahArA keyidicchaMti // 3377 // bhAvaM ciya sadaNayA ityAdi / zabdanayAH zuddhatvAt trayo'pi bhAvanikSepamevaikamicchanti, paramArthaphalatvAt / zeSA azuddhanayA naigamAdayaH RjusUtraparyavasAnAzcatvAraH sannikSepAnicchanti, nAma-sthApanA-dravyAtmakatvAt bhAvasya sarvajanya matatvAnna punarabhidhAnam / / kecidAcAryoH vyAcakSate-saMgraha-vyavahArau sthApanAvarjAnnikSepAnicchataH, sthApanAyAH nAmanikSepAdananyatvAt, asadbhAvasthApanA vA saGketavazAt tena nAmnA vyapadizyate Disthavaditi // 3377 // davva-TavaNAvajje ujjumuto taM Na jujjate jamhA / icchati sutammi bhaNitaM so davyaM kiMtu Na puMdhataM // 3378 // icchanto ya sa davvaM tadaNAgAraM nibhAvahetu ti / Necchejja kadhaM ThavaNaM sAgAraM bhAvahetu ti // 3379 // NAma pi hojja saNNA tanvaccha vA tadatthaparimuNNaM / __hetu tti tadicchato davvavaNA kadhaM Necche // 3380 // 1 'bhAvanamaskAra karoti' iti adhyAhAryam / atra draSTavyA maladhArihema. vR0 pR. 1128, gAthA 2816 / 2 degvo t| 3 kei Iko he ta / puhuttaM ko| 5 ti je,tu he| 6 ro ta / 7 tadatyaMto t| Page #84 -------------------------------------------------------------------------- ________________ 664 vizeSAvazyakabhASye [ni0 647adha NAmaM bhAvammi vi te'Nicchati teNa davva-ThavaNA vi| bhAvassAsaNNatarA hetU saddo tu bajjhataro // 3381 // davya-ThavaNAvajje ujjumuto| RjusUtro nAma-bhAvanikSepAvicchati vyA. pitvAt , dravya-sthApane necchati, sthApanA nAmAntargateva, dravyaM bhAvaikadeza eveti, tacca tasya na yujyate / yasmAduktaM zrute-RjusUtro'pi dravyamicchati, vartamAnaikakSaNavRttitvAt ekameva vastu, dvitIyAdeH saJcayAbhAvAt // 3378 // icchanto ya sa dam / yadyasAvRjusUtra icchati dravyaM svayamanAkAramapi bhAvahetutvAt / evaM tarhi tena sthApanA'pyabhyupagantavyA bhAvahetutvAt dravyavat / vizeSazca sthApanAyAH sAka(kA)ratvam / api ca, athaivaM buddhiH syAt-bhAve'pi bhAvAvasthAyAmapi nAma vidyata eva na nivartate, tasmAt tadiSyate / evaM tarhi bhAve dravyamapi, tadAkAro'pi, tadavinAbhAvipratyAsatteH sannihitau, tato dravya-sthApane api RjusUtreNAbhyupagamye, bhAve sannihitatvAt , nAmavat / vizeSahetuzca pratyAsannatare dravya-sthApane 'nAma'zabdasyArthAd bAhyataratvAt // 3379-81 // atha yaduktam-sthApanAvarjAn saGgraho vyavahArazca icchata iti ekIyamatam , tadU vicAryo saMgahiyo''saMgahiyo sambo vA gamo ThavaNamicche / * icchati jati saMgahio taM Necchati saMgaho kIsa? // 3382 // saMgahi0 ityAdi / iha teSAmAcAryANAM naigamaH sarvanikSepAnicchatItyabhyupagamaH / sa ca dvividho deza-samagramAhI naigama iti / saGgraho'syAstIti saGgrahikaHsaGgrahapAkSika ityarthaH, tadviparIto dezagrAhI asaGgrahikaH / sarvo'pi naigamaH icchati sthApanAm / teSAmAcAryANAM svAbhyupagamenaiva saGgrahasyApi sthApanA prAptA, sarvagrAhitvAt , sarvagrAhinaigamavat / atha sarvasaGgrAhI naigamo naivecchati sthApanAmiti sAdhyadharmazUnyo dRSTAntaH / evaM tarhi pa(pArizeSyAsiddhyA dezamAhI naigamaH sthApanAmicchatIti siddham , tathA'pyaniSTApattirdRzyate // 3382 // to Necchai ko he| 2 ya t| 3 hoprdityttye-prtau| 4 'hiu hai| 5 mecche t| Page #85 -------------------------------------------------------------------------- ________________ ni0 647j padadvAram / adhava matamasaMgahio to' vavahAro vi kiNNa tddhmmoN| adha sambo to tassamadhammANo do vi te juttA // 3383 // adhava matamasaMgahio / evaM vyavahArasyApi sthApanA prAptA, asaMgrA(a)hikanaigamavat / atha sarvo'pi naigamaH sthApanAmicchatItyabhyupagamaH, evaM tatsamadharmANI dvAvapi saMgraha-vyavahArau sthApanAbhyupagAminau sarvadezasamAhitvAd dviprakAranaigamavat // 3383 // itazca tatsamadharmANau jaM ca paveso NegamaNayassa dosu bahuso smkkhaato| to tammataM pi [222-dvi0]bhiNNaM matamitaresiM vibhiNNANaM // 3384 // jaca pveso| bhinnayorapi saGgraha-vyavahArayobhinnameva naigamanayamataM pramANam , tayorantargatatvAt , saGgraha-vyavahAramatavat // 3384 // api casAmaNNAdivisiTuM bajhaM pi jamujjumuttapajjaMtA / icchanti vatthudhamma to tersi savvaNikkhevA // 3385 // nikkheve ti gtN|| sAmaNNAdivisihaM / iha dviprakAraM vastu-nayamatAt-bAhyam abhyantaraM ca / ubhayaM ca sAmAnyavizeSobhayaviziSTam / tatra zuddhAnAM zabdanayAnAmabhyantarameva vijJAnAtmaka paramArthavastu, itareSAM naigamAdInAmRjusUtraparyantAnAM bAhya cAbhyantaraM ca sAmAnyAdiviziSTaM vastviti / tasmAtteSAM sarvanikSepAH pramANam , sAmAnyAdiviziSTabAhyAbhyantaravastvabhyupaga(gA)mitvAt ubhayasvarUpanaigamavat // 3385 / / // evaM dvitIyaM nikSepadvAram // atha tRtIya padamiti dvAraM nirUpaNIyamityata AhaNivatati padAdipajjaMtato jato to Namo NivA to ti| so cciya Niyayatthaparo padamiha NevAtiyaM NAma // 3386 // padaM ti gataM / / 1 tA ta / 2 mA ko hai ta / 3 degsa ta / 1. vo ko he ta / 5 bAra ko he| Page #86 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 647Nivatati padAdipajjaMtato jato ityAdi / 'NevAtiya padaM' [3370] iti sUtragAthAkhaNDam / tasyedaM bhASyam-nAmika AkhyAtika-aupasargika-nepAtika-mizretipaJcaprakArapadasambhave nirdhAryocyate naipAtikaM yadidaM 'namaH' iti / tatra nipatati padAdiparyanteSviti nipAtaH / nipAtAdAgatam , nipAtena vA nirvRttam , nipAtaM(ta) eva vA-svArthika eva pratyayaH 'Tha' tato-naipAtikaM padam 'namaH' iti / 'sa eva'iti svArthikapratyayasUcanaM nijArthaparatayA / 'nepAtikam' iti nAmikAdizeSapadavyAvRttirAkhyAtA bhavati // 3386 // ||pdmiti dvAraM gatam // atha padArthanirUpaNArthamidam-- pUyasthamidaM sA puNa sirkrpaadaadidvvsNkoyo| . bhAvassa ya saMkoyo maNasoM suddhassa viNiveso // 3387 / / pUyatthamidaM sA puNa ityAdi / pUjArthamidaM 'namaH' iti padam, yasmAt 'Nama prahatve' dhAtuH / "uNAdayo bahulam" [3 / 3 / 1 / pANi0] iti 'asun' 'namo'hadbhavaH' iti pUjArthamAdau nipaatH| sA punaH pUjA kara-ziraH-pAdAdidravyasaMkocaH-pratA nimi(modAvasthAnam / bhAvasaMkocastu manaso vizuddhasya niyogaH / sUtre coktam 'davya-bhAvasaMkoyaNapatattho' [3370] dravyabhAvasakocanApradhAnaH padArthaH dravyabhAvasaMkocanapadArthaH / pArthivAdirAkRtigaNaH [2 / 1 / 60 / vArtiH pANi0] iti samAsaH / tatra bhaGgacatuSTayam-dravyasakoca ityekaH-yathA bolakasya, bhAvasaMkoca iti [dvitIyo yathA'nuttaradevasya, dravyasaGkoco bhAvasaMkocazca yathA] sAmbasya tRtIyaH, na dravyasaMkoco na bhAvasakoca iti namaskArAbhAvAcchUnyo'yaM bhaGgaH // 3387 // atra kiM pradhAnamapradhAnaM ceti gAthAtritayametthaM tu bhAvakaraNaM padhANamekaMtiyaM ti tasseya / bajhaM suddhiNimittaM bhAvAvetaM tu taM viphalaM // 3388 // jaM jujato vi taiyaM Na tapphalaM labhati pAlagAdi vva / tavirahitA labhaMti ya phalamiha jamaNuttarAdIyA // 3389 // 1pAtika naipAtika pnyc-prtau| 2 ti tAni kA pratau / 3 miNaM ko he t| 1degsA ko he| 5 pAlaka ko he| 6 zamba he, saI ko| 7 va ta ko he| 8 juja' tu TIkA prtau| 9 bhayaM t| Page #87 -------------------------------------------------------------------------- ________________ 667 ni0 649] prarUpaNAdvAram / tadha vi visuddhI pAeNa bajjhasahitassa jo Na sA idharA / saMjAyati teNobhayami saMbassa vA Namato ||3390||daar|| etthaM tu bhAvakaraNaM pdhaannmityaadi| jaM jujjato vi / tadha vi vimuddhItyAdi / tatra bhAvakaraNameva pradhAnam , aikAntikatvAt , anantarAsAdhAraNakAraNavat / bAhyaM tu dravyakAraNaM bhAvazuddhinimittaM prayujyamAna(naM) phalAya pradhAnakAraNAGgabhUtatvAt , paTasya vemAdivat / yattu asalaM tat pradhAnakAraNAGgabhUtaM na bhavati, tantuvirahitavyo(ve)mAdivat / bhAvApetasya bAhyanimittasya niSphalatvAt , yasmAttadyojayannapi bAhya dravyasaGkoca tatphalaM na labhate, bhAvApetatvAt , bhAvazUnye(nya)namaskArakAribAlakavat / kevalabhAvasaMkocaprayoja(ji)nastu vinA'pi dravyasaMkocena tatphalabhAja eva, saMkocapradhAnatvAt , zayyAtalasthitabhAvanamaskAraprayojyA(jya)nuttarasuravat / yayevamubhayatra bhAva eva pradhAnamiti bAhyadravyasaMkocaprayogAbhAva eva prAptaH, vinA'pi tena phalasya lAbhAt anuttaradevAnAmiva / tatpratipAdanArthamucyate-tadha vi visuddhI pAeNa / dravyabhAvasaMkocaprayojinaH sAdhavaH samyagArAdhakAH abhISTaphalabhAjaH, bhAvavizuddhinimittaM bAhyadravyasaMkoci(ca)prayojitvAt, bhAvasahitadravyanamaskAraprayojita(ji)sAdhuvat // 3388-90 // // padArthadvAraM gatam // atha prarUpaNAdvAramucyateduvidhA parUvaNA chappatA ya NavadhA ya chappatA iNamo / kiM kassa keNa va kahi kevaitiyaM katividho[223-0]va bhave // 648 // // 3391 // duvidhA pakhvaNA / 'rUpa rUpakriyAyAm / prakRSTA rUpaNA, pradhAnA, pragatA vA [rUpaNA]prarUpaNA prakarSavarNanA / sA dviprakArA-SaTpadA, navapadA ca / SaTpadA SaDamiH praznairadhigamaH-'kiM, kassa, keNa va, kahiM, kevatiyaM, kativadho va bhave' / 'nirdezasvAmitva-sAdhanAdhikaraNa-sthiti-vidhAnataH" [tattvArtha01,7] ityarthaH // 3391 // tatra yathAkrameNa prarUpaNA-- ki jIvo tappariNato puvapaDivaNNao ya jIvANaM / jIvassa va jIvANa va paDacca paDivaijjamANaM tu // 649 // 3392 / / 1 simA Na ko| 2 kicciraM hA dii| kevaciraM ta he ko / 3 'pajja hai| 4 'jagA0 ko| 5 va m| Page #88 -------------------------------------------------------------------------- ________________ 668 vizeSAvazyakabhASye / [ni0 649kiM jIvo tappariNato ityAdi sUtram // 3392 // asya bhASyam-- kiM hojja NamokAro jIvo''jIvo guNo'dhavA davvaM / jIvo No khandho ti ya tadha No gAmo NamokkAro // 3393 // kiM hojja NamokkAro ityAdi / 'kim' iti nirdezadvAram, sarvanAmanapuMsakaliGga nirdezaH sarvaliGgaiH saha yathAyoga sambadhyate / kiM sAmAyikam ? ko namaskAraH ? jIvAjIvavaividhyAntargatatvAt padArthAnAM jIvo'jIvo vA? athavA [dravya-]guNa-pa yatraividhyAjjagataH guNaH paryAyo dravyaM vA syAt ? / tatra pratinirdezaH-jIvo namaskAraH, noskandho nogrAmazca / ajIvo na bhavati / skandho grAmo vA na bhavati / kasyacid nayasya guNaH paryAyo vA, kasyacittu jIva eva / etat sAmAyikavyAkhyAne'bhihitam / api ca, jIva ucyamAno nA'viziSTa eva jIvaH / kiM tarhi ? tatpariNataH-taM vivakSitaM bhAvaM pariNataH-namaskArabhAvamApanna ityarthaH // 3393 // kasmAt kAraNAt ! ucyate-- jaM jIvo. NANamayo NaNNo NANaM ca ja nnmokkaaro| to so jIvo davvaM guNo ti sAmAie'bhihitaM // 3394 // jaM jIvo NANamayo ityAdi / yasmAnnamaskAro jJAnam , jIvazca upayogalakSaNatvAt jJAnAdananyo jJAnamayastasmAjjIvo namaskAraH // 3394 // noskandhaH / katham ? ityucyatesavvatthimayo khaMgho tadegadeso ya ja nnmokkaaro| desapaDisedhavayaNo Nosado teNa NokhaMgho // 3395 // savvatthimayo khaMgho ityAdi / skandha iti saMghAtasyAkhyA / sa ca paJcAnAmastikAyAnAM saMghAtaH skandhaH sarvAstikAyamayaH / jIvazca namaskArapariNati(ta):tasyAstikAyasamudAyasyaikadezatvAt-skandho na bhavati anekaskandhatvApattiprasaGgAt , askandho'pi na bhavati skandhA'bhAvaprasaGgAt, vastu cAsau, na cAnabhilAgya eva, tasmAt kenacidetadarthAnuguNena zabdenAbhidheya iti 'noskandha ucyate / 'no' tadde 1 jIvA' ta / 2 tti ko he ta / 3 karo h| liGgasarvanAmanapuMsaka iti prtau| .5 pR. 6.3-gA. 3126taH draSTavyam / 6 dikka he| 7 pNctthi-prtau| 8 nozabdapadaka' prtii| Page #89 -------------------------------------------------------------------------- ________________ ni0 69] prarUpaNAdvAram / zavizeSapratiSedhe, ataH skandhadezavizeSArthadyotako 'no'zabdo nipAtaH / noskandho skandhadeza ityarthaH // 3395 // bhUtaggAmo gAmo tadegadeso tao' ti jogAmo / deso tti so kimego'Nego yo NayamatAto // 3396 // [bhUtaggAmo evameva ca nogrAmaH / grAmo hi cturdshbhuutsmudaayH| tasyaikadezoM jIvaH / tasmAnnogrAmo namaskAraH agrAmo na bhavati, na cAbhAvaH, na cAnya eveti bhUtagrAmazcAkhyAyate / sUkSmaikendriyAH paryAptAparyAptabhedAt dvedhA, bAdaraikendriyA api paryAptA aparyAptA iti dvadhA / evamekendriyAH caturbhezaH / dvIndriyAstrIndriyAzcaturindriyAzca trayo'pi pratyekaM vaividhyAt SoDhA bhavanti / evaM saMjJipaJcendriyAH asaMjJipaJcendriyAzca pratyekaM dvaividhyAccaturbhedAH / tataH catvAraH, SaT catvArazca bhedAH, samuditAzcaturdaza bhavanti / bhUtA jIvA iti paryAyaH, teSAM prAmaH samudAyaH bhUtagrAmaH-kSurikAmuSTayAkAro likhyate--- // 3396 // yadi cAsau dezastataH kim ekaH ? anekaH ? ityatra nayavicAra tappariNato cciya jatA sadAdINaM tadA NamokkAro / sesANamaNuvayutto vi laddhi sahito'dhavA joggoM // 3397 // tappariNato cciya jatA ityAdi / yadaiva namaskArabhAvapariNatastadaiva tadupayogAnanyatvAt zabda-samabhirUDaivaMbhUtAnAM trayANAM nayAnAM zuddhatvAjjIvo namaskAra ucyate, nAnyabhAvapariNataH / zeSanayAnAM naigamAdInAM RjusUtraparyantAnAM tajjJAnAt tajjJAnalabdhisahito'nupayukto'pi pradIrghajIvadravyanimittatvapratipatteH, athavA tajjJAnalabdheryogyastattadrvyatvAttadekatvagateH bhAvini bhuuttv)dupcaaraat||3397|| mathaikatvAnekatvacintAyAmsaMgahaNayo NamokkArajAtisAmaNNato satA egaM / icchati vavahAro puNa egamihegaM bahU bahavo // 3398 // 1 nao t| 2 jao ko| 3 degddhijutto ko| 1 rahimao ko| Page #90 -------------------------------------------------------------------------- ________________ 670 vizeSAvazyakabhASye [ni0 649saMgahaNayo NamokkArajAti0 ityAdi / saMgrahanayasya namaskArajAtisAmAnyamAtrAkSepAdeka eva namaskAraH sarvasmin jagati sarvakAlamapIti / vyavahArastu manyate eka namaskArapariNataM jIvameko namaskAra iti, bahavo namaskArapariNatA jIvAH bahavo namaskArAH amI ityabhimanyate // 3398 // ujjusutAtINaM puNa jeNa sayaM saMpadaM ce vatthu ti / patteyaM patte[223-dvi0]yaM teNa NamokkAramicchaMti // 3399 // ujjumutAtINaM puNa / RjusUtrAdInAM vartamAnamAtragrAhitvAt 'yat samprati svakaM ca tad vastu' iti pratipuruSaM namaskArabhedamicchanti zuddhanayAH // 3399 // paDivajjamANao puNa ego'Nege va saMgahaM mottu / iMTa sesaNayANaM paDivaNNA Niyamato'Nege ||3400||kdhN ti gt|| paDivajjamANao puNa / saMgrahamekaM muktvA zeSanayAnAM vizeSapradhAnatvAt vartamAnakAle ekasmin pratipadyamAne namaskAra eka eva, anekasmin pratipadyamAne aneke namaskArAH / ye punaratItakAle pUrvapratipannAste niyamAdaneke-asaMkhyeyatvAt-samyagdarzanaM (ne)| evaM 'kim' iti dvAraM nayaprapaJcato nirUpitam // 3400 // ataH paraM 'kasya' iti svAmitvaM nirUpyate-- kassa ti NamokkAro pujjassa hi saMpadANabhAvAto / gamavavahAramataM jadha bhikkhA kassa jatiNo tti // 3401 // kassa ti NamokkAro / avazyaM satA padArthena padArthAntarasambandhinA bhavitavyam, [ataH] sambandho'nveSaNIyaH / sa ca bahubhedaH-kartR-karaNa-sampradAnA'pAdAnA'dhikaraNAdibhedAt kArakavivakSAdhInaH, upapadavizeSAdhInazceti / kasya namaskAraH ? iti pRSTe svasvAmisambandho guNaguNyAdibhedaviziSTa mAkSipto bhavati / tasya pratinirdezaH namaskAropapadavizeSAt sampradAnabhAvamupanIyocyate-pUjyAya namaskAraH / namaH-svastisvAhA-svadhA- lam-vaSaDyoge svasvAmisambandha eva caturthyA vibhaktyA dyotyate / etannamaskArakaraNaM namaskArya-namaskartRviSayamiti dyAdhInatvena prabhedena vivecyate / yadyapi namaskArakriyAniSpAdakaH kartA, tathApi tasya nocyate svayamanupayujyamAnatvAt , yati 1. ko hai| 2 go ko / 3 iTTho ko hai ta / puvva0 ta / 5 "namaH svastisvAhA-svadhA-bhalam-vaSaDyogAcca" 2 / 3 16 / kAzikA / Page #91 -------------------------------------------------------------------------- ________________ ni0 649] prarUpaNAdvAram / bhikSAvat / yateH bhikSA yatibhikSeti sambandhaSaSThItatpuruSaH sambandhe siddhaH, na punaguMhasthasya bhizAniSpAdakasya dAtuH mikSA, tasya tannimittaizvaryabhogitvAt / etallokavyavahAraviSaye naigama-vyavahAraviSaye naigama-vyavahAranayayormatam // 3401 // tathA ca pramANaiH pratipAdanam - pujjassa va pajjAo tappaccayato ghaDAtidhamma vva / taddhetubhAvato vA ghaDaviNNANAbhidhANaM vyaM // 3402 // pujjassa va pajjAo ityAdi / pUjyasyaiva namaskAraH paryAyaH, tatpratyayakAritvAt , ghaTAtmIyarUpAdivat / itazca pUjyasyaiva namaskAraH paryAyaH, tatpratItihetutvAt , ghaTasya ghaTavijJAnAbhidhAnavat // 3402 // adhavA sa karanto ce tassa jaM bhiccabhAvamAvaNNo / kA tassa NamokAre cintA dAsakkharovamme // 3403 // adhavA sa karanto ce tassetyAdi / pUjyasyaiva namaskAraH svAmitvAt , dAsakharavat svAmisvAmitvam / katham ! iti cet , tata Aha-sa karanto ce tassa jaM bhiccabhAvamAvaNNo / namaskArasya svAmI niSpAdakastadadhInatvAt, kharasya dAsavat / namaskarturapi svAmI pUjyaH, namaskatI(l) mRtyatvaM pratipaya pUjanIyatvAd rAjavat / tasmAt pUjyaH svAmisvAmIti siddho hetuH / pUjyo namaskArasya svAmI tatsvAmitvAd dAsakharasya rAjavat / tatrASTau bhaGgAH-sambandhavizeSApekSAH vivakSAvazAt prApitatvAt-jIvasya 1, ajIvasya 2, jIvAnAm 3, ajIvAnAm 4, jIvasya ca ajIvasya 5, jIvasya ajIvAnAM ca 6, jIvAnAm ajIvasya ca 7, jIvAnAmajIvAnAM ceti 8 // 3403 // eSAmanukrameNodAharaNAni gAthAtrayeNajIvassa so jiNassa va ajjIvassa tu jiNindapaDimAe / jIvANa jatINaM pi va ajjIvANaM tu paDimANaM // 3404 // jIvassAjIvassa ya jatiNo biMbassa cegato samayaM / jIvassAjIvANa ya jatiNo paDimANa cegatthaM // 3405 // jIvANamajIvassa ya jatINa vibassa cegato samayaM / jIvANamanIvANa ya jatINa paDimANameM gatthaM // 3406 // 1 'DAya he t| 2 va ko hai| 3 ciMtassa ta / 4 gattha je| 5 Na cega ko het| Page #92 -------------------------------------------------------------------------- ________________ 672 vizeSAvazyakabhASye [ni0 646jIvassa so jiNassa va 3 // 3404-6 // idAnI pUrvavicAreNa saha virodhamudbhAvya pratisamAdhAnaM buddhivaimalyAthai nayabhedapradarzanArtha ca jIvo ti NamokAro[224-pra0]NaNu sancamataM kadhaM puNo bhedo / idha jIvasseva saMto bhaNNati sAmittacinteyaM // 3407 // jIvo tti NamokkAro / nanu sarvanayamatamuktaM jIva eva namaskAra iti sAmAnAdhikaraNyam / kiM punarayaM bhedena nirdizyate 'jIvasya namaskAraH' iti ? ucyate, naiva virodhaH, tathAsamAnAdhikaraNarUpasyaiva jIvasya sato namaskArasyAnyena sambandhinA saha svAmitvaM neyam , bhedenaiva sva-svAminorbhedAt , devadattAzvavat / tasya jIvasya sato namaskArasyAnya eko jIvaH svAmI, bahavo vA, namaskAryANAM bahutvAt / kadAcidajIvaH pratimAdirekaH devakulasya devasya vA grAmavat / kadAcidajIvA bavyaH prtimaaH| evaM saMyogavizeSeNa bhaGgakA netavyAH // 3407 // atha saMgrahanayamatamucyate naigama-vyavahAramataviparyayeNa- . sAmaNNamettagAhI saparejietaravisesaNiravekkho / saMgahaNayo'bhimaNNati tamihegassAvisihassa // 3408 // jIvassAjIvassa va sassa parassa va visesaNe'bhiNNo / Na ya bhetamicchati satA sa NamosAmaNNamettassa // 3409 // jIvoM Namo tti tullAdhikaraNata beti Na tu sa jIvassa / icchai vA'suddhayaro taM jIvasse NaNNassa // 3410 // sAmaNNamettagAhI ityAdi gAthAtrayam 3 / sAmAnyamAtrasaMgrAhI- saMgrahanayaH / svaH AtmIyaH, paraH parakIyo jIvaH,tAbhyAmitaraH ajIvaH / teSAM sva-para-jIve. tareSAM vizeSAH ekatva-dvitvAdayaH, teSu nirapekSo vizeSeSu, sAmAnyamAtragrAhitvAt svaparajIvetaravizeSanirapekSaH / sa evaMprakAraH saMgrahaH srvaiktvvaadii| kasya ! avi. ziSTasya jIvamAtrasya, 'ajIvasya, svasya, parasya ca' ityevaMvizeSaNanirapekSaH, jIvasya svAmimAtrasya sAmAnyasya paramArthatvAt / na ca namaskArasyApi zabdasyodAttAnu 1 mato ta / 2 pari je| 3 va namo ta / 4 raNa ko hai t| 5 seva Page #93 -------------------------------------------------------------------------- ________________ ni0 649 ] prarUpaNAdvAram / 02 dAttAdidrutavilambitA [di] vRttibhedAnapekSate bhrAntatvAt, kintu 'namaH' sAmAnyamAtrameve - cchati / 'jIvo namaH' iti ca tulyAdhikaraNa tAmeva brUte abhedaparamArthatvAt / na punarjI - vasya dravyasya namaskAro'rthAntarabhUta eva paryAya iti jIva eva namaskAra itIcchati / 'icchai vA' / ' vA 'zabdo vikalpArthaH / kazcittvAttu) saMgraha: [a] zuddhataraH pUjyajIvapUjakajIvasambandhAjjIvasyaiva namaskAra ityekaM bhaGgaM pratipadyate, na zeSabhaGgAniti // 3408-10 // ujjusutamataM gANaM sado kiriyA va jaM NamokAro / hojja Na hi savvadhA so jutto takkatturaNNassa // 3411 // ujusutamatamityAdi / Rju sUtramatamAkhyAyate - namaskAro hi jJAnam, zabdaH, kriyA vA syAt / sarvathA'pi tasmAt svakartturanyasya na yukto vyapadeSTum, jIvAsjIvAdeH bhinnaviSayatvAt / na hi khadiraviSayasya chedanasya palAze vyapadezo yujyate // 3411 // api ca, yadi jJAnaM namaskArastata idam -- NANaM jIvANaNNaM taM kadhamatthaMtarassa pujjassa / jIvassa hotu ki vA paDimAe jIvarahitAe ||3412 // evaM sadI kiriyA ya saddakiriyAvato jato dhammo / Naya dhammo davvaMtarasaMcArI to Na pujjassa || 3413 // gANaM jIvANaNaM ityAdi / jJAnaM jIvAnnamaskartturananyat / tatkathamarthAntarabhUtasya pUjyasya namaskAra [:] jIvAntarasya vyapadizyate ? kathaM vA pratimAyAH jIvarahitAyAH, tadadharmatvAt, AkAzamUrttatvavat / yadi vA namaskAraH zabdaH, atha[vA] kriyA, tathApi tacchabda-kriyAvata eva jIvasya tau yuktau, taddharmatvAd, ghaTarUpAdivat, vaidharmye AkAzarUpAdivat / sarvadharmA eva dharmyantara saJcAriNo na bhavantIti maryAdA siddhA / tasmAnna pUjyasya namaskAraH // 3412-13 // vArthAntarabhUtasya pUjyasya namaskAramicchet yatibhikSAdRSTAntena tasyAmI doSAH - evaM ca kataviNAsAkatAgamegattasaMkarAdIyA / torte mokkAre dosA bahavo pasajjaMti || 3414 // Page #94 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye | [ ni0649 evaM ca kataviNAsA0 ityAdi / kartturanyasya namaskAre'bhyupagamyamAne kRtakarmanAzaH, akRtakarmAssgamaH, ekatvam, tasmAcca vastusaMkaraH, paraspararUpasaMkrAntezca vyatikaraH evamAdayo bahavo doSAH - gRhasthena kRtA bhikSA namaskAro vA anyasya ced vyapadizyate yato (teH) - tasmAd gRhasthasya kRtaM karma naSTam, yaterakRtaM karma bhAgatam, bhikSA - namaskAra kartRtve vA samAne ekameva tad vastu jAtamiti saMkaraH, yatirvA gRhasthaH [gRhastho] vA yatiH syAditi vyatikaraH / naiveSyate evam tasmAt kRtanAzAskRtAbhyAgamaikatva-saMkarAdidoSabhayAt yenaiva yat kRtaM tasyaiva tadyuktaM nAnyasyeti karttureva namaskAraH na pUjyasyeti // 3414 // yadi vA kazcidevaM manyeta - 674 jati sAmibhAvato hojja pUryANijjassa so trtti ko doso / atthaMta [224- dvi0]rabhUtassa vi jagha gAvo devadattassa || 3415 || jati sAmi0 / 'pUjyasya namaskAraH' iti vyapadeza: sArthakaH, arthAntarabhUtasvasvAmisambanghatvAt, devadattasya gAvaH iti yathA // 3415 // nanu cAyam 'asyedabhAvaH' svasvAmisambandhaH prAyeNa bAhyadravyasambandhI na guNeSviti asiddhatvaM hetorudbhAvayannAha - assedaM vavadeso havejja davvammi Na tu guNe jutto / paDayassa sukkabhAvo bhaNNati Na hi devadattassa || 3416|| assedaM vavadeso ityAdi / 'pUjyasya sa namaskAraH' ityayaM vyapadezo na yuktaH, guNasambandhitvAt, paTasya zAklyaM devadattasya svamiti yathA paTa eva svaM bhavati, na tadgataM zauklyam // 3416 // atrAcArya Aha- satyam, vyapadezo loke nAsti, tathApi tadguNasya svatvamanivAritaM paTazauklyaM devadattasya svam tena bhujyamAnatvAt svagatavarNa sparzAdivat / etadartha gAthA - vavadesA'bhAvammi viNaNu sAmittamaNivAritaM caiva / aNNAdhArANaM pi hu saguNANa va bhogabhAvAto // 3417 // vavadesA0 gatArthA / 3417 // " evaM siddhe'pi svasvAmisambandhe pUjyasya na yukto namaskAro vyapadeSTum --pUjyaH svAmI na bhavatItyuktaM bhavati, tatphalasyAnupabhoktRtvAt paraghanasyeva devadattaH / pUjayata eva namaskAraH svam, tatphalasya bhoktRtvAt svaghanasyeva devadatta iti // 3497 // 1 to he / 2 vavadesro je / Page #95 -------------------------------------------------------------------------- ________________ 675 ni0 649] prarUpaNAdvAram / evaM ca pUrvapramANe bhogAbhAvAt 'namaskAraH svaM pUjyasya' ityatrAsiddhatvamudbhAvitaM bhavati / pratipramANatvAnumAnavirodhaH / ata iyaM gAthA evaM pi Na so pujjassa tapphalAbhAvato paradhaNaM va / 'jutto phalabhAvAMto sadhaNaM piva pUrjayaMtassa // 3418 // evaM pi Na so pujjassetyAdi vitArthA // 3418 // athAsiddha[va]prasAdhanArtha gAthANaNu pujjasseya phalaM dIsati pUjA Na pUjayaMtassa / NANuvajIvittaNato taM tassa phalaM jadhA Nabhaso // 3419 // Na yadiphalattho'yaM jutto pujjassa vovakArAya / kiMtu pariNAmasuddhI phalamiha sA ya pUjayato // 3420 // NaNu pujjasseya ityAdi / bhoktava namaskArasya pUjyaH, tatphalasambandhitvAt svaguNAnAmiva, tatphalaM pUjA dRSTeti / sA ca pUjyAya na pUjayataH / namaskartRkRtapUjA pUjyasya phalaM na bhavati, svayamanupajIvyamAnatvAdAkAzasyeva / nanu ca dRSTA pUjA tena bhujyamAnA / na hi dRSTe'nupapannaM nAma / AcArya Aha-satyam, dRSTA, na tu tena pUjyatA cetanena pratimAdinA so(vo)pabhujyate / na cAyaM dRSTArtha ArambhaH, na ca pUjyopakArAya / kiM tarhi ? adRSTadhamarjinArthaH svopakArArthazca / sA ca pUjA-tena pUjayataH(tA)-abhyantarapariNAmazuddhinimittaM prayujyate / tatphalaM cAdRSTo dharmaH / pariNAmavizuddhizca pUjayataH na pUjyasyeti / tasmAcchabdAdInAM nayAnAM pUjayato namaskAraH na pUjyasyeti siddhAntaH // 3419-20 // upapattayazcocyantekatturadhINataNato tagguNato tpphlovbhogaato| tassa kkhayovasamato tajjogAto ye so tassa // 3421 // katturadhINataNao ityAdi / pUjayataH kattureva namaskAro dharmaH, tadadhInatvAt , tadguNatvAt , tatphalopabhogatvAt , tatkSayopazamatvAt , tadyogyatvAt / jJAnAdiguNavat // 3421 // 1 pujjata / 2 degsseva ko he t| 3 pujjA je| 4 ja je / 5 'roya ta / 6 NA he| 7 "ssa ya kha ko| 8 va t| Page #96 -------------------------------------------------------------------------- ________________ 676 vizeSAvazyakabhASye [ni0 650itazca zabdAdInAM nayAnAM pUjayiturdharma eva namaskAraH, jJAnatvAt , taditarajJAnavat / tadartha gAthAjaM NANaM cea Namo saghAtINaM Na sdkiriyaao| teNa viseseNa tayaM bajjhassa Na te'NumaNNaMti ||3422||daa| kassa tti gate / jaM NANaM cea ityAdi / jJAnatve ca tasyAbhyantaratvAt bAhyadravyasya pUjyasya na te'numanyante zabdAdaya iti // 3422 // kasyeti dvAraM gatam / 'kena' iti adhunA nirUpyate-- NANAvaraNijjassa ya daMsaNa[225-50mohassa jo khyovsmo| jIvamajIve asu maMgemu tu hoti savvattha // 650 // 3423 // _NANAvaraNijjassa ya ityAdi / pUrvArdhena 'kena' iti dvAram / gAthApazcAdhaina 'kasmin' iti bhaviSyati // 3423 // atha pUrvArdhabhASyagAthA-- keNa ti NamokkAro sAdhijjati labhate va bhaNitammi / kammakkhayovasamato kiM kammaM ko khayovasamo ? // 3424 // 'keNa' ti NamokkAro ityAdi / 'kena' sAdhanena sAdhyate namaskAraH-kena hetunA labhyata ityarthaH / Aha -kammakkhayovasamato karmakSayopazamena sAdhanena-karmakSayopazamAddhetoH // 3424 // tatra kiM karma ? ko vA kSayopazamaH ? iti praznanirvacanArthA gAthA-- matimutaNANAvaraNaM dasaNamohaM ca taduvaghAtINi / tapphaDDayAI duvidhAi savvadesovaghAtINi // 3425 // matimutaNANAvaraNaM jJAnAvaraNasAmAnye'pi mati-zruti(ta)jJAnAvaraNadvayaM parigRhyate, mati-zrutajJAnAntargatatvAd namaskArasya / jJAnaM ca samyagdarzanasAhacaryAt jJAnIbhavatIti / darzanamohanIyakSayopazamo'pyatra kAraNam / tasmAt trINi karmANi tadupaghAtIni / teSAM ca dvividhAni phaDakAni-sarvopaghAtIni dezopaghAtIni ca // 3425 // 1 ceva ko he t| 2 taha dI hA ma / 3 me dI hA ma / 1 ya ko Page #97 -------------------------------------------------------------------------- ________________ ni0 650 ] prarUpaNAdvAram / 677 tatrApi-- savvesu savvaghAtisu hatesu desovaghAtiyANaM ca / bhAehi muccamANo samae samae aNaMtehiM // 3426 // paDhama labhati NakAraM ekkekkaM vaNNamevamaNNa pi / kamaso visujjhamANo labhati samattaM NamokkAraM // 3427 // savvesu sambaghAtimu gAthA / paDhamaM labhati NakAraM gAthA / sarveSu sarvaghAtisparddhakeSu hateSu dezopaghAtasparddhakAnAM ca samaye samaye vizuddhayapekSaM bhAgairanantaiH kSayamupagacchadbhirmucyamAnaH krameNa prathamamakSaraM labhate NakAram / evamekaika varNa vizudviprakarSakrameNa vizuddhayamAnaH samastanamaskAram-"Namo arahaMtANaM / Namo siddhaannN"| ityAdi-paJcaprakAram // 3426-27 // evaM karmANyuktAni / / kaH kSayopazamaH ? iti gAthA--- khINamudiNNaM sesayamuvasantaM bhaNNate' khayovasamo / udayavidhAta upasamo jA samudiNNassa ya visuddhI // 3428 // khINamudiNNamityAdiH sphuTArthA // 3428 // kiM punaH kAraNam-tritayaM karmAvaraNaM parigRhItam ! ityupapattirucyate-- so sutaNANaM matimaNugataM ca taM jaM ca sammadihissa / to tallAme jugavaM mati-muta-sammattalAbho ti ||3429||daa| keNa ti gt| so sutaNANaM ityAdi / sa namaskAraH svayaM zrutajJAnam / tacca matijJAnamanugataM pUraNa-pAlanabhAvAt / taccobhayaM samyagadRSTAnaM bhavati / tasmAt tallAme namaskAralAbhe mati-zruta samyaktvAnAM yugapallAbho bhavati, svAvaraNakSayopazamAt ||3429||'ken' iti dvAraM gatam // 'kasmin' ityucyate-"jIvamajIve aTTasu bhaGgesu tu hoi savvattha" [gA03423] sUtragAthApazcArddham / tasya bhASyagAthAkamhi NamokkAro'yaM bAhiravatthummi katturAdhAre Negama-vavahAramataM jIvAdAvaTThabhe 225-dvi0]dammi // 3430 // 1 bhanne ko / 2 I ko, ' he / 3 degmmi ta / 1 ro ko he t| Page #98 -------------------------------------------------------------------------- ________________ 678 vizeSAvazyakabhAjye [ni0 650 kamhi NamokkAro'yaM ityAdi / 'kasmin' iti "saptamyadhikaraNe ca" [2 / 3 / 36 kA0] adhikaraNaM cAdhAraH-caturbhedaH-vyApakaH-tileSu tailam, aupazleSikaH-kaTe Aste, sAmIpyakaH-gaGgAyAM ghoSaH, vaiSayikaH-rUpe cakSuH, rase rasanamiti / tatrAdya Abhyantara AdhAraH, zeSAH bAhyAH / tatrApi naigama-vyavahArau bAhyaM vastvicchataH iti jIvAdAvaSTabhede bAhye vastuni sarvatra sambhavaH / 'jIvamajIve' [gA0 3423] iti prAkRtazailyA nirdeza / anusvArasyAbhUtasyaivAgamaH // 3430 // ___ jIve ajIve iti bhaGgaprarUpaNAjaM so jIvA'NaNNo teNa tao jattha so vi tattheya / . egammi aNegesa ve jIvAjIvobhaemuM vA // 3431 // jaM so jIvA'NaNNo ityAdi / namaskAro jiivgunntvaajjiivaadhaarH| so'pi jIvo'nyasmin jove vRkSAdau sthita iti jIvAnanyatvAnnamaskArasya vRkSe jIve bAhye namaskAra iti / evamajIve kaTAdau / ubhayAtmakajIvAjIvayoH ekavacana-bahuvacanabhedAdaSTau bhaGgA prAguktA eva // 3431 // NaNu NegamAdivayaNaM pujjassa tao ka Na tattheva / tassa ya Na ya tammi tao dhaNNaM va Narassa chettammi // 3432 // NaNu NegamAdivayaNaM ityAdi / nanu naigamAdinayamatam 'pUjyasya nmskaarH'| tataH kimiti sa evAdhAro na bhavati, yena cAyamajIvAdyAdhAro'pINyate ? ucyatesatyam , 'pUjyasya namaskAraH' iti tasya ca vyapadizyate / na cAvazyaM tasminneva tena bhavitavyam , anyatrApi namaskAreNa bhavitavyam , bAhyasthityabhyupagamAt , yathA narasya dhAnyaM brIhyAdi kSetre tiSThatIti // 3432 // etadeva ca sarvasaMgrahaH AdhAramAtre sAmAnye'pIcchatauti sarvavizeSaNanirapekSam, yasmAdasau sAmaNNamettagAhI saparajietaravisesaNiravekkho / saMgahaNayo'bhimaNNati AdhAre tamavisiTTammi // 3433 // sAmaNNamettagAhI gatArthA // 3433 // tAni cAmUni vizeSaNAni saMgrahanayo necchati1 draSTavyam "vakrAdau antaH" 811 / 26 / haimpraa0vyaa0| 2 va ko he| ya ko hai| chet| 52 ko he, khi ta / Page #99 -------------------------------------------------------------------------- ________________ ni0 650 ] prarUpaNAdvAram / 679 jIvammi ajIvammi ve sammi parammi va visesaNe'bhiNNo / Na ya bhetamicchati sadA se Namo sAmaNNamettassa // 3434 // jIvammi ajIvammi vetyAdi / gatArthA // 3434 // yasmAt saMgrahanayamatamidamjIvo Namo ti tullAdhikaraNataM beti Na tu sa jIvammi / icchati vA suddhataro taM jIve ceoM NaNNammi // 3435 // jIvo Namo tti ityAdi / 'jIvaH' 'namaH' iti ca sAmAnyA(nA)dhikaraNyamevechati / abhedavAdino hi jIve AdhAre'rthAntarabhUte namaskAra iti vyapadezo nAsya nayasya / athavA atyantAbhedaM evAdhArAdheyayoriti kizcidvizeSamAtrAbhyupagamAjjIva eva namaskAro nAnyasmin vastvantare // 3435 // ujjumutamataM gANaM saddo kiriyA ve jaM NamokkAro / hojja Na hi savvadhA so mato tadatyaMtarabhUte // 3436 // ujjusutamataM gANaM ityAdi / sphuTArthA // 3436 // saguNimmi NamokkAro tagguNato NIlatA va paNNammi / idharA guNasaMkarato samvegattAtayo dosA // 3437 // saguNimmi NamokkAro ityAdi / svaguNinyeva jIve namaskAra iti yuktam na guNyantare, tadguNatvAt / yatra(patre) nIlatAdivat / itarathA yadyanyaguNo'pyanyasmin guNini saMkrAmyate tato guNasaMkaraikatvAdayo doSAH // 3437 // bhiNNAdhAraM 'picchati NaNu urjumuto jaghA vasati khammi / [226-0]davvaM tatthAdhikataM guNaguNisaMbandhicinteyaM // 3438 // ___ nanu carjusUtro'nyAdhAramapIcchati-AkAze vasatIti / satyam , dravyavivakSAyAM bheda evaMvidho dRSTaH itIcchati / na punarguNaguNisambandhavivakSAyAM bhedenaiva bhavitavyamiti // 3438 // so sammaNNati Na guNaM NiyayAdhAraMtarAsayaM idharA / ko doso jati davvaM havejja davvaMtarAdhAraM // 3439 // 1 vi ta / 2 nAsti ko hai / 3 nei t| 4 ceva ko he t| t|5 ya ko, che| 6 o ko he ta / 7 pattammi he, pattassa ta / 8 ' ko| riusutto he, rijusutto ko| 1. 'tayAsa ko hai| Page #100 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 651so sammaNNati Na guNaM / RjusUtraH svaguNaM nijAdAdhArAdAdhArAntarAdhAraM na sammanyate, dravyaM tu dravyAntarAdhAram / kimiti na sammanyate-tatra ko doSaH / iti doSAbhAvAbhiprAyeNa pRcchati // 3439 // atha zabdanayamatam--- jaM gANaM cethe Namo saddAtINaM Na sddkiriyaaoN| teNa viseseNa tayaM bajjhammi Na te'NumaNNanti // 3440 // jaM NANaM cea Namo ityAdi / pUrvameva bhAvitArthA // 3440 // icchati avi ujjumuto kiriyaM pi sa teNa tassa kA vi / icchanti Na saddaNayA NiyamAto tesi jIvammi // 3441 // ||daarN / icchati avi ujjusuto ityAdi / jJAnaM muktvA RjusUtraH kriyAmapi namaskAramicchati / tena tasya nayasya namaskAraH kAye'pyacetane bhavati, na kevalaM jIve / zabdanayAstu jJAnamevaikaM namaskAraH, na kriyA, na zabda iti bruvate / tasmAt teSAM niyamata eva jIve namaskAro nAjIva iti ||3441||ksmin ! iti dvAraM gatam / atha kiyacciramasau bhavati ? iti sthitirucyateuvaoga paDuccaM'tomuhuttaladdhI jahaNNayaM ceva / ukkosaM 'chAsahiM sAgareM arihAti paMcavidho // 651 // 3442 // upaoga paDuccaM'tomuhutta0 ityaadi| upayogaM pratItyAntarmuhUrta tiSThati jaghanyataH, utkarSatazca / labdhi pratItya jaghanyato'ntarmuhUrtameva, utkarSataH SaTSaSTiH sAgaropamANi sthitirityuktam gAthAparyantakhaNDe // 3442 // . 'katividho' [3391] ? iti dvArapratinirdezaH-'arihAti paMcaviho' / tasya bhASyagAthA so katividho tti bhaNite paMcavidho, bhaNati NaNu purA'bhihitaM / ekkaM NamobhidhANaM keNa "viseseNa paMcavidhaM // 3443 // 1 beha ya he, bei ko| 2 saharuINa ko| 3 yA vi ko he ta / " se pi 5 'ddhIe u he, ddhIi dI hA ma ta / 6 hoi he, hoi u dI hA mata / 7 jahannA he, jahanno dI hA ma ta / 8 degsahiyA he ta, sar3hiI dI ma, sadvii hA / 9 chAvaTThI ko, vaTi he dI ma ta / 1. 'rAI je. rA he dI hA / 11 vihANeNa ko he ta / Page #101 -------------------------------------------------------------------------- ________________ ni0 651] prarUpaNAdvAram / 681 so kativiho tti bhaNite / katividho namaskAraH ? iti pRSTe prativacanampaJcavidha iti / nanu ca purA pUrvamabhihitam-'ekaM namo'bhidhAnam [3398]iti eko namaskAra kena punavizeSeNa paJcavidho bhaNyate ! // 3443 // ekkaM NamobhidhANaM tadaruhadAdipadasaNNivAtAto / jAyati paMcavikappaM paMcavidhatthovayogAto // 3444|| ekkaM NamobhidhANaM ityAdi / ekaM nama ityabhidhAnaM saMgrahanayAdeko namaskAraH, tadevaikamabhidhAnamahat-siddhAcAryopAdhyAyasarvasAdhupadasannipAtAnnAnAtvamiva pratIyamAnaM paJcavikalpaM bhavati, paJcavidhArthasambandhAt // 3444 // adhava'NNapatAdiNivAtaNAhi NevAtiyaM ca tAI ca / paMcaratAtINaM patAiM taM Nivatate jesu // 3445 // adhava'NNapatAdiNivAtaNAhItyAdi / athavA anyeSAM padAnAmAdau nipAtanAnnaipAtikametadityanvarthatvAt tAvadbhedametat / tAni vA arhadAdIni paJca padAnIti paJcanamaskAraH, kevalasya nipAtasyAprayogAditi // 3445 // adhavA NevAtiyapadepadattha[226-dvi0]mettAbhidhANato puvvaM / idhamaruhatAdipaMcavidhapadapatatthovadesaNato // 3446 // adhavA NevAtiya0 ityAdi / athavA pUrva prarUpaNAyAM padaM padArthazca naipAtikapadaviSaya uktaH / idAnI prarUpaNAdvAre 'kaividha' prazne paJcavidho namaskAra iti paJcavidhAhadAdipadArthopadarzanamanena kriyate // 3446 // NaNu vatthummi padattho Na jato taccakadhaNaM tahiM juttaM / tadhavi padatyaM tattheva lAghavatthaM pavocchihiti // 3447 // gaNu vatthummi ityAdi / nanUttaratra vastunirUpaNAyAM padArthoM nirUpayiSyate tathA ca punaruktadoSa iti / ucyate, na tatra padArthakathanam / tatra hi prAganirUpitapadArthasya tattvakathanam , iha padArtha iti / tathApi tadevaM 'guruH prakramaH' iti paribhAvya granthalAghavanimittamimameva padArtha tatra saMcArya tattvakathanaM vakSyata iti na punaruktadoSaH // 3447 // katividhaH ? iti dvAraM nirUpitam / 1yanti tA ko| 2 paMcAru ko ta, paJcAru he|.3 'hayAINi ko het| 1 payaM pt| 5 NayA ko he ta / Page #102 -------------------------------------------------------------------------- ________________ 682 viSAvazyakabhASye [ni0 658- . . tathA ca SaTpadA prarUpaNA vyAkhyAtA / tadanantaraM navapadA prarUpaNA bhaNyata iti saMtapatapasvaNatA dacapamANaM ca khettaphusaNA ya / kAlo ya aMtaraM bhAga bhAva appAbahuM ceva // 652 // 3448 // dAragAdhA // saMtapadaM paDivaNNe paDivajjate ya maggaNA gatIm / indiya kAe joge vede ya kasAya lessAya // 653 // 3449 // sammatta NANa desaNa saMjameuvayogato ya AhAre / bhAsaga paritta pajjata muhumai saNNI ya bhava carime // 654 // 3450 // palita asaMkhejjatimo paDivaNNo hojja khettalogassa / sattamu codasabhAemu hojja phusaNA vi emeva // 655 // 3451 // dAraM // ekkaM paDucca heDA jaMdheva NANA jiyANa. savvaddhA / dAraM / aMtara paDucca egaM jahaNNamantomuhuttaM tu // 656 // 3452 // ukkosaiMNaMtakAlaM addhApariyagaM ca desUNaM / NANAjIve Natthi tu bhAve ya bhave khayovasame // 657 // 3453 // daarN|| jIvANaNaMta[227-50]bhAgo paDivaNNo sesagA aNaMtaguNA / dAraM / vatthaM tarahaMtAtI paMca bhave tesimeM" hetU // 658 // 3454 // saMtapa0 ityAdi sUtram / tasya niyuktigAthAH-saMtapadaM paDivaNNe / sammatta nnaann| palita asNkhejjtimo| ekkaM paDucca hehA / ukkosaNaMtakAlaM / jIvANaNaMtabhAgo paDivaNNo sesagA aNaMtaguNA / evaM navapadaprarUpaNeti dvAram , pazcArddhana vastunirUpaNA-vatthu ta'rahaMtAtI paMca bhave tesime hetU // 3448-54 // atha navapadaprarUpaNAyAH krameNa vyAkhyAnamiti / tadatidezena siddhaM nandIvyAkhyAnavadanugantavyamiti anantaragAthayA nirdezyate / idaM tAvat satpadaprarUpaNAM prati gatyAdimArgaNato vikalpAntaraM darzyate - * adhavosappussappiNikAlo Niyato ya tabisiho a / katthatthi NamokkAro Na va ti NeyaM jadhAsuttaM // 3455 // adhavosappussappiNItyAdi / athaveyaM satpadagaveSaNA avasarpiNyutsarpiNIbhyAM 1 jaya he ta dI hA m| 2 me dI hA / 3 ta dI hAM ma / 1 seNa ceyaM bhI dI hA ma / 5 bhavaDDhapa ko ta / 6 o dI hA ma / 7 mo ko hedI hA ma / * 'kAlA je / 9 tattha ko he t| Page #103 -------------------------------------------------------------------------- ________________ ni0 658 ] prarUpaNAdvAram / SaTsamAbhedAbhyAM niyatakAlasya prarUpaNA, tadviziSTasya ca tatpratibhAgasyAvasthitarUpasya ca sarvadA anavasarpiNyutsarpiNIrUpasya loke'smin sambhavaH / tatra bahubhede kAle 'kAsti namaskAraH'? 'ka vA nAsti' ? sUtrAnusAreNa mArgaNA satpadaprarUpaNA // 3455 // athavA sarvamapi-- mati - sutaNANaM NavadhA gaMdIe jadha parUvitaM pukhaM / tadha cea NamokkAro so vi sutabbhaMtaro jamhA ||3456 || mati-taNANaM NavadhA ityatidezagAthA lAghavArthamuktA / athavA SaTpadA navapadA vA prarUpaNA bahuSu sthAnAntareSu prasiddhA ||3456 // iyamanyA'pi pradezAntare paJcavidhA prarUpaNeti prakhyApayannAha - AroNAya bhayaNA pucchaNa taha dAyaNA ya NijjavaNA / "aisA vA paMcavidhA parUvaNA''rovaNA tattha ||3457 // ArovaNA ityAdi // 3457 // tatra AropaNA kiM jIvo hojja Namo ? Namo va jIvo ? tijaM paropparato / ajjhArovaNameso pajjaNuyogo matA''rUvaNA || 3458 || dAraM || 683 kiM jIvo hojja ityAdi / kiM jIva eva namaskAro bhavet ? Ahozvit namaskAra eva jIvaH ? ityevaM parasparAvadhAraNAdadhyAropa AropaNA - paryanuyoga ityarthaH // 3458 // tasya paryanuyogasya prativacanaM pratinirdezo bhajanA - jIvo Namo'Namo vA Namo tu niyameNa jIva iti bhayaNA / jagha cUto hoti dumo dumo tu cUto acUto vA // 3459 // jIvo Namo'Namo vA ityAdi / jIva eva nama iti uttarapadAvadhAraNam ajIvAd vyavacchidya jIva eva namo'vadhAryate / jIvastvanavadhAritaH namo vA syAdanamo vA, 1 "atha 'ca'zabdAkSiptAM prarUpaNAm abhidhitsurAha niyuktikAraH" iti nirdizya zrIkoTyAcAryaH svavRttau (10825) imAM gAthAM niryutigatAM manyate / prastuta vRttikAraH koTTAya na tathA manyate / 2 yaNA je / 3 pucchA ko hA he dI / 4 dAva ma / 5 namukkAranamukkAre, moAijue va navahA vA // dI hA ma / 86 Page #104 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye ni0 658anantaparyAyatvAt / eSA ekapadavyabhicArAd bhajanA sAmAnyavizeSaprarUpitatvAt cUtadmAbhidhAnavat / yathA cUto niyamAd drumastatazcAvadhAraNamevam-'druma eva cUtaH' iti / drumastvanavadhAritaH-cUto vA syAdacUto vA khadirAdiH // 3459 // __ evaM tarhi tRtIyA prarUpaNA avatarati prazno nAmato jati savvo jIvo Na NamokkAro tato matA pucchA / so hoja kiMvisiTTho ko vA jIvo NamokkAro // 3460 // daarN| to jati savvo ityAdi / tata evaM bhajanAM prApya jIvasya namaskArA'namaskArayorvyApitvAd vyabhicAre yujyate praznaH-kiMviziSTo jIvo namaskAraH ? kiMviziSTacAnamaskAraH ? iti / asyAH praznaprarUpaNAyAH prativyAkaraNaM caturthaprarUpaNA bhavati-dAyanA, darzanA, dApanA vaa| 'daya dAna-gati-rakSaNeSu' gatyarthatvAt jJAnArthaH iti Nyantasya dAyanA / 'dRzir prekSaNe' vA, tasyApi Nyantasyaiva darzanA prarUpaNetyarthaH, 'DudAJ dAne' vA tasya [Nyantasya] dApanA buddhidAnapracodanA-buddhiM dadatiM prayojayati yA sA dApanA // 3460 // adha dAyaNA NamokArapariNato jo to NamokkAro ||daarN / NijjavaNAe so cciya jo so jI[227-dvi0]vo nnmokaaro||3461||. dAraM / adha dAyaNA NamokkArapariNato ityAdi / namaskArapariNato jIvo nama ityucyate / namaskArAdananyabhAvapariNato jIvaH ananya ityucyate / asyA dApanAyA iyaM niryApaNA-nizcayagamananiSThA-eSa eva namaHparyAyapariNato jIvo namaH, nama eva paryAyo'pi jIva[:], paryAya-paryAyiNorabhedapradarzana niryApaNA // 3461 // dAyaNa-NijjavaNANaM ko bheto dAyaNA tadatthassa / vakkhANaM NijjavaNA paccabhAso NigamaNaM ti // 3462 // dAyaNa-NijjavaNANaM ko bheto ityAdi / eka vastu dApanA-niryApaNe, ekArthAbhidhAyitvAt indra-zakravat / ucyate, dApanA praznArthavyAkhyAnam , niryApaNA tasyaiva hetuparAmarzAt pratyAbhyAso nigamanaM tacchuddhayuktiH / prarUpaNeti avayavasAMgatyakhyApanam / tatazcaikArthAbhidhAyitvamasiddho heturiti-'nAnyaiva(nye eva) dApanA-niryApane' // 3462 // saM cAyaM sopapattikaH pratyAbhyAsaHto he| 2 vaNayAe ta / 3 'yaNA' ta / Page #105 -------------------------------------------------------------------------- ________________ 685 ni0 658] prarUpaNAdvAram / tappariNata eva jadhA jIvo''vadhito'dhavA tathA bhujjo / tappariNato sa eva hi NijjavaNAe mato'NaNNo // 3463 // tappariNata eva jdhaa| tathopapatyA tatpariNato jIva eva nAjIva iti ananyatvapradarzi]naM dravya-paryAyayoriti niryApaNA pUrvasmAdarthapradarzanAd bhidyate // 3463 // / athavA anyathA niryApanA, vastUnAM caturddhA ca(pra)vibhAgAt / namoviSayasya prakRtyAdicatuSTayasya kaH kathamiti ? tadyathA payatIya agAreNa ya NokArobhayaNisedhato auvi / iha ciMtijjati bhujjo ko hojja to NamokAro // 3464 // payatIya agAreNa ityAdi / prakRtiH svabhAvaH zuddhatA nA(na)ma iti / sa eva nA sambandhAt akAreNa saha nimaH / tathA sa eva 'no'zabdopapadaH deza-sarvapratiSedhatvAt nonmH| sa eva ubhayaniSedhasamAzrayAt noanamaH / iti catuSTayametat, anyasya paJcamasyAbhAvAt / tatra yathAkrameNa nizcayagamanaM niryApanA // 3464 // payai ti NamokAro jIvo tappariNato sa cAbhihito / aNamokAro pariNatirahito talladdhirahito vA // 3465 // payai ti NamokAro ityAdi / prakRtiriti namaH / sa ca jIvastatpariNata iti bhAvitameva, upayogAnanyatvAt / anama iti tatpratiSedhAt tatpariNatirahito jIvaH tallabdhirahito vA // 3465|| Nopuvo tappariNatideso desapaDisedhapakkhammi / puNaraNamokAro cciya so savvaNisedhapakkhammi // 3466 / / ___Nopunyo / 'no'zabdaH pUrvamasyopapadamiti nopUrvaH-'nonamaH' iti dezaniSedhapakSe tatpariNata jIvadeze nonama ucyate / sa eva sarvaniSedhapakSe nozabdasya nanA tulyArthatvAt nonamaH anama eva-tatpariNAmarahitajIva ityarthaH // 3466 // NoaNamokAro puNa dunnisedhppytigmgbhaavaato| hoti NamokAro cciya desaNisedhammi taddeso // 3467 // noaNamokAro puNa / 'noanamaH' iti 'no'zabdo dezaniSedhe sarvaniSedhe vA syAt / yadi sarvaniSedhe tato "dau pratiSedhAvekatra nipatitau prakRtimAhatuH" [ ] 1vo avahibho vA he| avadhito-"bhavataH-he. pR. 1153 gA. 2933 // 2 "Ne" 213188 / ityanema siddhahemavyAkaraNasUtreNa vikalpena 'Na'vidhAnAt niryaapnaa| 3 vAvi ko he ta / 4 gaya ko he ta / Page #106 -------------------------------------------------------------------------- ________________ 686 vizeSAvazyakabhASye [ ni0 658 iti noanamo-nama evetyarthaH / sa ca tatpariNata ityuktam / dezapratiSedhake noanamaskAraparyAyalabdhirahitasya jIvasya dezaH pradezo vA ||3467 // asmiMzcatuSTaye kiM paramArtharUpam ? kimaupacArikam ? iti tadvivekArthA gAthAuvayAradesaNAto desapadesa tti No NamokAro / NoaNamokAro vA payatiNise [228-50] 0 ]dhA tu sanbhUya // 3468 // 1 uvayAradesaNAto / deza-pradezAnAM tadddravyavyapadezaH aupacArika iti dezapratiSedhaviSayau dvau bhaGgau - nonamaskAraH, noanamaskAro vA - aupacArikau / prakRti - niSedhau tu sadbhUtau-prakRtirnamaskAra iti, sarvaniSedhastu anamaskAraH / etau bhaGgau paramArthataH sadbhUtau / 'tu' zabdo vizeSaNArthaH etad vizeSayati / nozabdaprayoge'pi sarvaniSedhe paramArtharUpameva, naupacArikam - yathA - anamaskAra iti / "dvau pratiSedhau prakRti gamayataH [ ]" sanamaskAra iti paramArthaH, nonamaskAra iti ca anamaskAra ityarthaH / so'pi niSedhatvAt paramArthaH // 3468 || | ata eva ca nayamArgaNAyAM vyaJjananayasya zabdAtmakatvAcchuddhasya etau dvAveva bhaGgau pa(pA)ramArthikau naupacArikau dezaviSayAviti / azuddhanayAnAM ca sarve bhaGgAzcatvAro'pIti gAthA - savvo vi NamokAro aNamokkAro ya vaMjaNaNayassa / hotuM caturUvo vihu sesANaM savvametA vi // 3469 // // parUvaNe ti gataM dAraM // savvo vi NamokkAro ityAdi / sarvo'pi bhaGgarAzizcatUrUpo'pi bhUtvA vyaJjananayasya dvayoreveti patati prakRti-niSedhayoH etadaGgatvAditarayoH / zeSANAmazuddhAnAM sarve'pi bhaGgA iti // 3469 // atha vatyuM tarahaMtAtI paMca bhave [ 3454] ityasya sUtra[sya] bhASyam - tthu aruhA pujjA joggA ke je gamo'bhidhANassa / saMti guNarAsayo te paMcAruhatAdijAtIyA // 3470 // vatyuM aruhA ityAdi / vastu dalikaM yogya marhamiti paryAyAH / kimasya namaskArasya vastu yogyama pUjyadalikam ? iti pRSThe arhadAdijAtitaH paJcaprakAram / guNasteyogyAsteSAM guNAnAM te rAzayaH samUhAH santi vakSyamANAH || 3470 // 1 so ko / 2 'to je ko / 3 atra koTyAcAryaH " atha idAnIm sAMnyAsikam" iti nirdizya tadanantaram imAM 3470tamAM gAthAM vyAkhyAti / "atha yaduktam- " vatthu " ityAdiyA [bhatra 3454] iti / tadetat prarUpaNAyAm asamarthitAyAm antarAle prAg upanyastatvAt sAMnyAsikaM kRtamAsIt / tatra idAnIM prarUpaNAyAH samarthitatvAd yathAvasarAyAtam vastudvAram"- he0 0 pR0 1156 gA0 2940 / Page #107 -------------------------------------------------------------------------- ________________ ni0 659) vstudvaar| 687 athavAbhetovayArato vA vasati NANAdayo guNA jattha / taM vatthumasAdhAraNaguNAlayo paMcajAtIyaM // 3471 // bhetovayArato vA ityAdi / guNa-guNibhedaM kRtvA-parasparopacAraM kRtvAvyutpattiH kriyate-vasantyasmin guNA iti auNAdikaH(ke) vasaH 'astun' pratyaye vastu, tacca ahaMdAdi // 3471 // AdigrahaNasUcitAni nirdizyate(nte -- te' arahaMtA siddhA AyariojjhAyasAdhavo NeyA / je guNamayabhAvAto guNa vva pujjA guNatthINaM // 3472 // te arahaMtA ityAdi / ete arhasiddhAcAryopAdhyAyasAdhavaH pUjyAH, jJAnAdiguNAtmakatvAt , jJAnAdiguNA iva // 3472 // mokkhatthiNo vva jaM mokkhahetavo daMsaNAtitideyaM ve / to te'bhivandaNijjA jati va matI hetavo kidha te? // 3473 / / mokkhatthiNo vva ityAdi / mokSArthino vA puruSasya te'bhivandanIyAH, mokSahetulvAt, samyagadarzana-jJAna-cAritratrayavat // 3473 // ___ yadi vA AzaGkA-kathamete mokSahetavaH ? ityasiddhatvaM manyethAH tatprasAdhanArthamidam - magge aviSpaNAso AyAre viNayatA shaaytt| paMcavidhaNamokkAraM karemi etehi hetUhi // 659 // 3474 // dAragAdhA / maggovadesaNAto arahaMtA hetavo hi mokkhassa / tabbhAve bhAvAto tadabhAve'bhAvato tassa // 3475 // magge avippaNAso AyAre viNayatA sahAyatta / mokSaheturarhan , mArgahetutvAt , mArgAtmakatvAt , darzanAditrayavat / mArgaheturarhan , mArgopadezakatvAt , tadbhAve mokSasadbhAvAt, zrutajJAnavat / evaMprakArANi yathAkrameNa paJcabhiramIbhihatubhiH pazca pramANAni-tadyathA-mokSahetuH siddhAH, avipraNAzAtmakatvAt , darzanAditrayavat / tathA mokSahetu[rAcAryAH, AcA]rAtmakatvAt AcAraprakhyApanAd darzanAdivat / tathA mokSa 1ta ko mUlamudraNe pR0 828 / 2 degya siNhe| 3 va ko he| 4 tidaya-tritayam / 'tiyagaM t| 5 ca je ko ta / 6 'go ko hem| Page #108 -------------------------------------------------------------------------- ________________ 684 vizeSAvazyakabhASye [ni0 659 heturupAdhyAyAH, vinayAtmakatvAt , vinayamUlatvAt darzanAdivat / tathA mokSahetuH sAdhavaH, takriyAyAM sahAyatvAt , darzanAdivat / sarveSu ca paJcasvapi sAdhaneSu dhanasArthavAho dRSTAntaH, nirvANapuragamanArthopanayanAt // 3474-75 // ___ atha krameNa vicAraH kriyatemaggo cciya sivahetU jutto tadetavo kadhaM juttA / / tadadhINataNato'dhava kAra[228-dvi0]NakajjovayArAto // 3476 // maggo cciya ityaadi| Aha-darzanAditrayaM dRSTAnto mokSasya mArgaH, na mArgahetuH, tasmAt sAdhanadharmavikalatA dRSTAntasya / yazca mArgaH sa eva zivahetuyukto na taddhatava iti na mokSahetavo'haMdAdayaH, mArgahetutvAt , caityAyatanakaraNasAdhusamparka-pustaka-prAsukabhikSAdivat / ucyate, tadadhInatvAt kAraNe kAryopacArAt tadupakAritvAt caityAyatanakaraNAdyapi mokSahetureveti na sAdhyadharmavikalo dRSTAntaH / dharmasvarUpaviparItasAdhano vA [na] viruddhaH / mokSahetava evArhadAdayaH, pAramparyeNopakAritvAt darzana-jJAnavat , mArgahetutvAdvA caityAyatanAdivat // 3476 // Aha-- maggovakAriNo jati pujjA gihiNo vi to taduvakArI / tassAdhaNadANAto savvaM pujja paraMparatA // 3477 // maggovakAriNo jati ityAdi / evaM tInaikAntikatvaM hetoH-gRhiNo mokSahetavo na bhavanti, atha ca tatrApi mArgopakAritvaM dRSTamiti / mArgopakAritvaM ca gRhiNAM tatsAdhanapradAnAt / tathA ca sarvamapi trailokyaM pAramparyeNa mokSamArgopakAri iti sarvasyApi mokSahetutve saMsArakAraNasyApItyaniSTApAdanam // 3477 // - atrocyatejaM paccAsaNNataraM kAraNamegaMtiyaM ca NANAti / maggo tahAtAro sayaM ca maggo tti to pujjA // 3478 // jaM paccAsaNNataraM ityAdi / iha hi kArya-kAraNasambandhe pratyAsannatarameva kAraNaM bhavati nAtiviprakRSTamiti lokaprasiddhaH pratyAsannataratvAdekAntikatvAcca jJAnAdIni mokSamArgaH, teSAM ca jJAnAdInAM dAtAra upadeSTAraH svayaM ca, jJAnAdivaditi // 3478 // 1 jutto je| 3 'i ko hai| I ta / 3 te ko he ta / Page #109 -------------------------------------------------------------------------- ________________ ni0 659] vastudvAram / 689 , bhattAti baijjhatarao hetU Na ya Niyamato sivasseya / tadAtAro gihiNo sayaM Na maggo ti ya Ne pujjA // 3479 // daarN| bhattAti bajjhatarao hetU ityAdi / bhakta-zayanAsanAdiH bAhyataro hetuH / na cAvazyamasau mokSasyaiva hetuH, kiM tarhi ? saMsArasyApi / tasmAt tasya bhaktAde tAro gRhasthAH mArgahetavo na bhavanti / na ca svayaM mArgaH, viprakRSTakAraNatvAt , anaikAntikatvAcca, bhakta-vastrAdivat / tato na pUjyAH gRhasthAH, mokSamArga(rgA)hetutvAt , svayaM ca amArgatvAt abhavyavat // 3479 // atha dvitIyo hetuH 'avipraNAzaH' iti tatprarUpaNAmaggeNANeNa sivaM pattA siddhA jamappaNAseNa / teNa katatthattaNato te pujjA guNamayA jaM ca // 3480 // maggeNANeNa sivaM ityAdi / pUjyAH siddhAH, mArgA'vipraNAzakhyApakatvAt , samyagdarzanavat , dhanasArthavAhavat / guNamayatvAdvA darzanAdivaditi // 3480 // guNapUyAmettAto phalaM ti tappUaNaM pavajjAmo / jaM puNa jiNa vva maggovakAriNo te tayaM katto // 3481 // guNapUyAmettAto phalaM ityAdi / 'guNamayatvAt' ityAdi yuktamudhyate, guNapUjAtastatphalamiti kRtvA / mArgopakAritvamavipraNAzena te khyApayantIti kutastyametat ? tasmAdasiddho'yaM siddheSu dharmiSu // 3481 // jati tagguNapUyAto phalaM pavaNaM NaNavakAro so / tehito tadabhAve kA pUyA ke phalaM vA se // 3482 // jati tagguNapUyAto ityAdi / avipraNAzena mArgopakAriNaH siddhAH, tadguNapUjAphalasambandhitvAt , arhanta iva tadguNapUjAtaH phalamabhyupetaM codakenetyubhayasiddhI hetuH / sa eva ca guNapUjAphalasambandhastebhyaH siddhebhyaH sidhyati, 'tadabhAve' siddhAnAmabhAve kasya guNAH, kasya vA pUjA, kiM vA tasyAH phalam ! iti siddhastadbhAvo'bhyupagantavyaH // 3482 // gaMturaNAsAto vA sammaggo'yaM jaMdhicchitapurassa / siddho sidehito tadabhAve paccayo katto // 3483 // 1 tAI' he ta, 2 bhataro he ta he| 3 va ko hai| 1 tti No pu' ko hai| 5 svargamA iti pratau / 6 mavippa ko he| 7 ki kohe t| 8 jhcchit|| Page #110 -------------------------------------------------------------------------- ________________ ni0 660] vastudvAram / AyAretyAdi / AcAryAH guravaH pUjyAH, AcAradezakatvAt mArgopakAritvAt, arhadvat / AcAramayatvAdvA darzanAdivat / tathA upAdhyAyAH pUjyAH, grAhirtAvinaya * tvAta, sUtradatvAcca / vinayAtmakatvAdvA arhadvat // 3487 // AyA raviNaya sAdhaNasAhajjaM sAdhavo jato denti / to pujjA taMtra paMca vi tagguNapUyAphalaNimittaM // 3488 // dAraM / AyAretyAdi / evaM sarvasAdhavaH pUjyAH, AcAra - vinaya mokSasAdhanasAhAyakadAyitvAt, arhadAdivat / evameva sarve'pyarhat-siddhAcAryopAdhyAyasAdhavaH pUjyAH, tadguNapUjyAH (jA) phalanimittatvAt darzanAditrayavat // 3488 // idAnIM bhagavatAmarhatAM sthalapathe bhavyajIvAn mokSapuraM prApayatAM saMsArATavI - nirgamanadezakatvena sArthavAhopamAnatA, vAripathe ca bhavyajIvAn mokSapuramiSTapattanaM prApayatAM saMsAramahAsamudrottAraNasamyagdarzanA divAtapradhAvitA'nAsravajIvapotaprasthApakaniryAmakopamAnatA ca sukhabodhArtha pradazyate aDavIya desiyataM tava NijjAmayA samuddammi / chakkA rakkhaNA mahagovA teNa buccanti || 660 // 3489 // jat frogtipuramaggaM purA ghaNo vividhapadhiyasatthassa / deseti vaccamANo davvAtividhA suvisuddhaM // 3490 // 691 tagha Nivvatipuramaggo purA jiNindehi bhaviyasatthassa / uvadiTTho suvisuddho NitipadhadesayA [ 229 - dvi0 ]to te // 3491 // jagha so desita Nicvatipuramaggo taM dhaNaM padhiyasattho / ciragatamappabhirNadati mahobakAri ti ta cea || 3492 // 1 te he / 2 "atha 'jadha nivvutipuramaggaM' ityAdikA vistarArthapratipAdanaparAH saptadaza gAthAH sugamAH" iti noddhRtAH he pratau / 3 darise ko / 4 'Ni su' ko / 5 ito gAthApayAt bhatra nimnAzcatasro gAthAH 'saMsArADavIe' ityAdigAthAtaH pUrvam upalabhyante dI hA ma pratiSu - bhavi sapaccavAyaM, volittA desibhovaeseNaM pAvanti jahiTThapuraM, bhavAjavi pI tahA jIvA // pAvanti nivvuipuraM, jiNovaiTTheNa ceva maggeNaM / bhaDavoi dekhibhattaM evaM neaM jiNidANaM // jaha tamiha satthavAha, namai jaNo taM puraM tu gaMtumaNo / paramuvagArittaNao nivvigdhatthaM ca bhattIe // ariho ra namukkA, bhAvao khiinnraag-my-moho| mukkhatthINaM vijiNo, taheva jamhA ao arihA || 87 Page #111 -------------------------------------------------------------------------- ________________ 692 vizeSAvazyakabhASye [ni0 660saMsArADavIe micchatta'NNANamohitapadhAe / jehi kata desiyattaM te arihaMte paNivatAmi // 3493 // jadha cakkhuNA mudiho viNNANeNa ya dhaNeNa viNNAto / gamaNakiriyAhi pahato mahApadho so tadha imo vi // 3494 // sammaiMsaNadiTTho gANehi ya muTu tehi vinnnnaatoN| caraNa-karaNeNeM pahao NevvANapadho jiNindehiM // 3495 // NivvutipuraM samattho jaha satthAho gato aviggheNaM / patto paraM ca mokkhaM tathA jiNindA saparivArA // 3496 // siddhivasaMdhi uvagatA NevvANamuhaM ca te aNuppattA / sAsatamavvAbAhaM pattA ayarAmaraM ThANaM // 3497 / / jadha ciragatammi vi dhaNe takkatamaggeNa pdhiysNghaato| TaMkukkhata'kkharAgamamaNusaramANo puraM patto // 3498 // tadha ciragatesu vi jiNemu bhaviyasa[230-0]tyo'dhuNA vi maggeNaM / sutaNANamaNusaraMto sivapuramacireNa pAuNati // 3499 // dAraM // ___ aDavIya desiyattaM ityAdi-nava(ekAdaza) gAthAH-yAvat 'sivapuramacireNa pAuNati [3499] prAyaH sphuTArthA iti / pramANenopasaMhAraH-mithyAtvAjJAnamohitaH(ta)pathasaMsArATavIkAntAravinirgamakuzalamahAdezi(za)kAH bhagavanto'rhantaH sarveNApi nirvRtipurasiddhivasatikAGkSiNA bhavyasArthalokenAbhigamanIyAH, pUjanIyAzca, bahuzaH samyag darzanacakSuHsamAlokitavizuddhakevalabuddhivijJAnAtyantaniravadyasarvasattvahitacaraNAhatAbhayapradAnapaTahAvaghoSaNakRtasamAzvAsanivRtipurayAyisatpathaprayAtRbhavyajIvasArthavAhatvAt , svayama(svayameva) vihitAmalacakSuHsamAlokitautpattikyAdibuddhicatuSTayavijJAnamasya[ya]kriyAsamIkRtaviSamadurgagahanaparikalpitabahutRNodakasukhavAsabhaktazayanIyAdisuvihitavidhAnanivRtipurakAkSiprA(prApi)tAdhanekapathikajanAnuyAtA'kAraNavatsaladhanasArthavAhavat / nirvatipuraM ciragateSvapi jinasArthavAheSu bhavyasArtho'dhunA'pi sukhameva gacchati, gamiSyati ca tatkRtazrutajJAnaTakotkhAtAkSaracihnAnusAritvAt , dhanasArthavAhakRtabahucihnasukhA'svAsamArgAnusArisamudyuktanirvRtipuragAmilokavat // 3489-3499 // taha je / 2 desa ko 3 'yAya ko| 1 uvaladdho dI hA m| 5 Nehi m| 6 sasa ko / 5 so ko mu050832 / Page #112 -------------------------------------------------------------------------- ________________ ni0 660] vastudvAram / udadhimmi kAliyAvAtavirahite gajjahANukUlammi / jadha suNiuNaNijjAmayapariggahA'NAsavA potA // 3500 // pAvaMti pavarapaTTaNamacireNevaM bhavaNNave bhIme / muNiuNajiNaNijjAmayapariggahA'NAsavahArA // 3501 // micchttkaaliyaavaatrhitsmmttgjjeNhpvaate| egasamaraNa pattA siddhivasadhipaTTaNaM potA / / 3502 // jadha saMjattiyasatyo pasiddhaNijjAmayaM ciragataM pi / jattAsiddhiNimittaM pUjayati tathA jiNindA vi // 3503 // NijjAmayarataNANaM amUDhaNANamatikaNNadhArANaM / vaMdAmi viNayapaNato tividheNa tidaMDaviratANaM // 3504 // dAraM / udadhimmItyAdigAthAH paJca sphuTArthAH / pramANaM tu-saMsAramahAsamudrapatitajIvapotassa(tasa)muttAraNakuzalamahAniryAmakA bhagavanto'ntaH sarveNApISTapravarapaTTanakAviNA bhavyasAMyAtrikalokena samabhigamanIyAH, parikalpitayogyopakaraNakRtAnAzra(sra)vamidhyAtvakAlikAvAtacirasamyaktvagarjabhavAtAnukUlA'mUDhajJAnakarNadhAravijJAnasamayamAtrasiddhiprAptikuzalatvAt , lokaprasiddhamahAsamudrottaraNasamartha(rthA)nAzra(sa)vapotasamArUDha(DhAs)mUDhamatikarNadhArakAlikAvAtavirahitagarjabhAnukUladikpradhAvitAbhISTapaTTanakAlisAMyAtrikAnugatasunipuNamahAniryAmakavat / evaM mahAdezi(za)kA mahAniryAmakAzcati niruktAH // 3500-3504 // atha mahAgopAH katham ? iti taducyatepAlanti jadhA gAvo govA sovatabhayAtiduggehi / paurataNapA.NayANi ya vaNANi pAvaMti tadha cea // 3505 // 1 vi kA je| 2 jha je :3 rava ko| 4 vAyavirahie sa ko dI hA ma / 5 "samyaktvameva garjAbhaH pravAto yatra"-ma070gA0 813 pR. 197 pra0 / "ettha ya aTTha vAyA-pAINavAe, patINavA0 udoNavA0 dAhiNavA / jo uttarapurasthimeNaM so suttAsuto, dAhiNapuveNaM tuMgAro, dAhiNAvareNaM bIyAvo, avaruttareNa gjjho|...anne vidisAsu bhaTTa cevauttarapumveNaM doni-uttarasuttAsuto purasthimasuttAsuo y| iyarIe vi doNi-purathimatuMgAro dAhiNatuMgAro ya / tahA dAhiNaba.tAvo avarabIyAvo ya, avaragajjaho uttaragajjaho ya / ete solasa vAyA"-koTayA vR0 pR. 835 gA0 3522 / 6 atra syA gAthAyAH apUrvam nimna. darzitA gAthA dI hA ma pratiSu upalabhyate-pArviti jahA pAra samma mijjAmayA samuhassa / bhavajalahissa jiNidA, taheva jamhA abho bharihA // 7 'mayamA 8 govo gAvo ko| 9 ahisAvayAiduggehiM dI hA ma ko| Page #113 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ ni0 661 jIvaNikAyA gAvo [230 - dvi0] jaM te pAlenti to mahAgovA / maraNAdibhayAhi jiNA NevvANavaNaM ca pAventi // 3506 // dAraM / pAlanti jadhA gAvo ityAdi / jIvaNikAyA gAvo ityAdi / 'gamla sapla gatau' iti gantAraH-agacchanti (gacchanti iti ) karttari gamerna[gamerDo] pratyayaH i gAvaH sUkSma-sthUlAnekabhedaparyAptA'paryAptaka-vikalendriya-saMzyasaMjJinaH saMsArATavI gatAH SaD jIvanikAyAH atyanta duSparipAlAstAH / evaMvidhAH gAH pAntIti gopAH yathAkhyAtacAritriNaH sarve, sarvAtizayasampannAstu mahAgopAH / tIrthakarAH mahAgopAH, sarvathA sarvadA sarvato maraNAdibhayapraNAzakatvAt, , ekAntikAtyantika sukha paramanirvRtidha (va) na prApitatvAcca tathAvidhalokaprasiddhipatitamahAgopavat // 3505- 6 // 694 atha namoH iti nirvacanam - rAga - dosakasAe ya iMdiyANi ya paMca vi / parIsa uvasagge NAmayaMtA" namo'rihA ||661||3507 // raMjaMti teNa tammi va raMjaNamadhavA NirUvito rAgo / NAmAticatubheto davve kammetaravibhiSNo || 3508 || rAga-dosakasA ityAdi / 'raJja rAge' rajyante tena tasmin vA karaNAdhikaraNayorghaJ, raJjanaM vA rAga iti bhAve ghaJ / sa ca nAmAdizcaturbhedaH / nAma-sthApane sarvatra tulye iti gamyamAnatvAnnokte / dravyaM dvividham- AgamataH nobhAgamatazca / Aga mato rAgapadArthajJo'nupayuktaH / noAgamataH - jJazarIra bhavyazarIra - tadvayatirikto noAgato dravyarAga iti / tatra sUtraM nipatitam - 'davve kammetaravibhiNNo' karmadravyarAgaH, itaro nokarmadravyarAgaH || 3507-8 // tatra karmadravyarAgazcaturvidhaH / karmapudgalA rAgavedanIyaviSayAH bhAvakaSAyavedanIyasya bhAvarAgasya kAraNabhUtAstadyathA jogA, baddhA, bajjhatagA ya, pattA udIraNAvaliyaM / ahaM kammadavvarAgo catuvidhA poggalA honti / / 3509 // jaggA, baddhA, bajjhatagA ya, pattA udIraNAvaliyaM ityAdi / bandhapariNAmAbhimukhA yogyAH, bandhapariNAmaM prAptA badhyamAnakAH, nirvRttabandhapariNAmAH satkarma 1 atra asyA gAthAyA anantaram eSA gAthA to uvagAritaNao namo'rihA bhaviajIvalogassa / savvasseha jiNiMdA, loguttamabhAvabho taha yaM // dIM hA ma / 2 yanto ma / 3 rajjaM ko he| Page #114 -------------------------------------------------------------------------- ________________ ni. 661] vastudvAram / tayA sthitAH baddhAH, jIvenAtmasAtkRtA udIraNAkaraNenA''kRSya udIraNAvalikAM prAptA yAvadudayaM na yAnti tAvat / ete caturvidhAH pudgalAH karmadavyarAga ityucyate // 3509 // NokammadavarAgo paogato so kusuNbhraagaadii| bitiyo ya vIsasAe Neyo sNjjh'bhraagaatii||3510|| NokammadavvarAgo ityAdi / karmadravyavyatiriktaH tadekadezo vA nokarmadravyarAgaH / sa dvedhA-prayogataH, vinasA ca-svabhAvata ityarthaH / tatra prAyogikaH kusumbharAgAdiH, vainasikaH sndhyaabhrraagaadirjiivpryognirpekssH| atha bhAvagamaH-Agamato noAgamatazca / Agamato rAgapadArthajJa upayuktaH / noAgamato bhAvarAgaH // 3510 // jaM rAgavetaNijja samudiNaM bhAvato tao raago| so didvi-visaya-NehANurAgarUvo abhissaMgo // 3511 // jaM rAgavetaNijja / rAgavedanIya karma udINa bhAvarAgaH sa ca triprakAraHdRSTirAgaH, viSayarAgaH, sneharAga iti vA rAgaH abhiSvaGgaH-gAya'm // 3511 // __ tatra yathAsaMkhyenodAharaNAnikuppavayaNesu paDhamo bitiyo sadAtiema visaesu / visayAdaNimitto vi hu siNeharAgo sutAtIsu // 3512 // dAraM / kuppavayaNesu paDhamo / dRSTidarzanam-matamiti, tadviSayaH kupravacanadRSTirAgaH / zabdAdiviSayeSu gAya'm / viSayAya'nimitaM kAraNarahito'pyavinIteSvapi putrAdiSu rAgaH snehraagH| 'rAgaH' iti nirutam // 3512 // atha 'doSaH' nirvacanamdussaMti teNa tammi va dUsaNamadha desaNaM va 'deso ti| [231-0] deso vaM so catuddhA dave kammetaravibhiNNo // 3513 // dussaMti teNa ityAdi / 'duSa vaikRtye' dUSyate tena tasmin vA doSaH, dUSaNa ce(va)ti bhAvasAdhanaH / 'dviSa aprItau' vA-dviSyate tena tasmin vA dveSaH, dveSaNaM vaa| so'yam-doSaH [dveSaH] iti vA nAmAdizcaturdA / pUrvavacca vistrH| saMkSepeNa-'dabve kammetaravibhiNNo' // 3513 // joggA baddhA bajhaMtayA ya pattA udIraNAvaliyaM / aMha kammadavvadoso itaro duhavvaNAtIyo // 3514 // 1 do je / 2 ca hai / 3 iha ta / Page #115 -------------------------------------------------------------------------- ________________ 696 vizeSAvazyakabhASye [ni0 661joggA baddhA ityAdi / pUrvavad bhAvanA // 3514 // jaM dosavedaNijjaM samudiNaM esa bhAvato doso| vatthuvikitissabhAvo'NicchitamappItiliMgo vA // 3515 // jaM dosavedaNijja ityAdi / bhAvato doSaH doSakaSAyavedanIyakarmodIrNam / 'duSa vaikRtye' iti vastuvikRtisvabhAvaH / dveSo vA dveSavedanIyakarmodIrNam-anIpsitam aprItiliGgaM vA // 3515 // etau rAga-dveSau dvAvapi kaSAyAzcatvAro vyapadizyante, tatra nayamatamanyad anyat te(i)ti tatpradarzanam - kocaM mANaM ca'ppItijAtito beti 'saMgaho dosaM / mAyA lobhe ya sapItijAtisAmaNNato rAgaM // 3516 // mAyaM pi dosamicchati vavahAro jaM parovaghAtAya / NAyovAdANe cciya mucchA lobho tti to rogaM // 3517 // kocaM mANaM ca'ppItijAtito ityAdi / 'dviSa aprItau' iti niruktedveSaH aprItirucyate / tataH saGgrahanayaH krodhaM mAnaM ca(cAs)prItijAtisAmAnyasaGgrahAd 'doSam' iti bravIti / mAyA-lobhau ca prItijAtisAmAnyAd 'rAgam' iti / kaSAyatrayamuktvA lobha evAvaziSyate, tasya rAgasaMjJA nyAyopAdAnadravyamUrchAtmakatvAt prItimadhyaprakSepAt / / 3516-17 // ujjusutamataM kodho doso sesANa mymnnegNto| rAgo ci va doso ti va pariNAmavaseNa tu viseso // 3518 // ujjusutamataM kodho doso / RjusUtrasya krodha eva kevalo doSaH dveSo vA, aprItisvarUpatvAt / zeSANAM trayANAmapi mAna-mAyA-lobhAnAM prItyaprItyubhayasvarUpatvAt naikAntena rAgatvam dveSatvaM vA, pariNAmavazena tu tadvizeSa ucyate // 3518 // saMpatagAhi tti tao NaM yovyogdgmegkaalmmi| appIti-pItimettovayogato taM tadhA disati // 3519 // saMpatagAhitti to| sAmpratam-vartamAnabhAvam-tasya vassviti tasminnekasmin kAle pratisvarUpamaprItisvarUpaM vA, upayogadvayasyaikakAle pratiSiddhatvAt / 1vapI ko, vA'pi he, vApI ta / 2 jAI he| 3 ve je / 1 yathA bhatra krodha-mAnAdayaH kaSAyAH nayairvicAritAH tathA cUrNisahite kasAyapAhuDe'pi vicAritAHdraSTavyam cUrNisahitakasAyapAhuDaM mudritam pR0 34 cUrNisUtrANi 88-91 / 5 lAbhoje / irAgo ko he t| "Na avaseo ko he| 8 na oM ko he| ma uvako hai| Page #116 -------------------------------------------------------------------------- ________________ ni0 661] vstudvaarm| 697 tasmA epaM (tasmAd evaM) tadyathApariNAmaM mAna-mAyA-lobhAnAM rAgatva(tvam) dveSatvaM vA, naikarUpatvamiti // 3519 // tasya ca pariNAmasya pravibhAga AkhyAyatemANo rAgo tti mato saahNkaarovyogkaalmmi| so cea hoti doso paraguNaMdesovayogammi // 3520 // mAyA lobho cevaM [231-dvi0]parokghAtovayogato doso| mucchovayogakAle rAgo'bhissaMgaliMgo tti // 3521 // mANo rAgo tti mto| yadA mAnaH sAhaMkAropayogavelAyAM prayujyate Atmani bahumAnaprItiyogAt tadA rAga ityucyate / yadA punaH sa eva mAnaH paraguNadveSe prayujyate tadA doSe dveSaH] RjusUtrasya / evaM mAyA-lobhAvapi paropaghAtopayogavelAyAM doSaH [dveSaH] / mUryopayogakAle prItimAtratvAt tadA 'rAgaH' ityucyate, abhivaGgaliGgatvAt // 3520-21 // sadAtimataM mANe mAyAe~ ya saguNAvakArAya / uvayogo lobho cciya jato sa tattheva avaruddho // 3522 // sadAtimataM / zabdAdimatam-lobha eva mAna-mAye svaguNopakAramUrchAtmakatvAt prItyantargatatvAt, lobhasvarUpavat / tatazca tritayamapi rAgaH // 3522 // sesaMsA kodho vi ya parovaghAtamaia tti to doso| tallakSaNo ya lobho adha mucchA kevalo rAgo // 3523 // sesaMsA kodho vi ya / svaguNopakArAzaM(rAMzaM) muktvA mAna-mAyayoH zeSAMzAH paropaghAtapravaNAH, kopazca sarvaprakAra eva, trayo'pyete zabdAdInAM doSAH, dveSAH], paropaghAtAtmakatvAt krodhatvam , tallakSaNazca lobho'pi paropaghAtasvarUpaH doSA[dveSAntargata eva, tata eva hetostadvat / 'adha mucchA kevalo rAgo' athaite sarve'pi krodhavarjAH mAna-mAyA-lobhA Atmatvena parigrahAt tatprItisvarUpamUrchayA parigRhyate(nte), tatastatpariNAmavazAcchuddhanayAnAM sarve'pi 'rAgaH' kevalaH, yathaiva 'dveSaH' kevala iti // 3523 // athavAmucchA'NuraMjaNaM vA rAgo saMdUsaNaM ti to doso| ___ sahassa va bhayaNeyaM iyare ekkaikka thitapakkhA // 3524 // bhaNadoM ta he ko / 2 bhA vevaM je / 3 'chAva je / 4 'e viya gu' ko. "e ciya guhe| 5 ghaaiit|6tthi ko, ddhihe| Page #117 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ ni0 661 mucchA'NuraMjaNamityAdi / athavA sarvavyApilakSaNaM mUrcchAnuraJjanaM yatra sa rAgaH / yatra para saMdUSaNaM sadoSa [dveSaH ] iti zabdanayasyaivaM bhajanA / itare zabdanayavyatiriktAH ekAntagrAheNa ekaikasmin mitameva pakSaM pratipadyante 'rAgam dveSaM ca' / na bhajanAM pratipadyate (te) / rAga-dveSadvAre vyAkhyAte || 3524|| atha kaSAyadvAravivaraNam - kammaM sa bhavo vA samAyo siM jato kasAyA to / kasamAyayaMti va jato gamayaMti kasaM kasAya tti / / 3525 // kammaM kasaM bhavo vA ityAdi / kaSatIti kaSaH - karmANi bhavo vA / kaSam Ayo yeSAM te kaSAyAH / kaSamAyayanti ceti - gamanIyaM ti ( gamayanti ) ityarthaHkarmopapade 'a' pratyayastataH kaSAyAH || 3525 // Ayo ' va uvAdANaM teNa kasAyA jato kasassA''yA / jIvapariNAmarUvA jeNa tu NAmAtiNiyamo'yaM // 3526 // Ayo va uvAdANaM / ayanamAyaH upAdAnam kaSasya AyAH kaSAyAHsarUpaikazeSavad bahuvacanam - kaSAyAH // 3526 // te jIvapariNAmA iti nAmAdyaSTadhA prarUpaNam - 698 NAmaM ThavaNA davie uppattI paccae ya Adese / rasa bhAva kasA vi ya parUvaNA tesimA hoti // 3527 // NAmaM ThavaNA davie ityAdi / nAma - sthApane pUrvavat // 3527 // duvidho dankasAtha kammadavve ya No ya kammammi / kammatorsarat catuvidhA poggalA'NuditA // 3528 // [232 - pra0 ] sajjakasAyAdIyo Nokammaddavvato kasAyo'yaM / dAraM / khettAti samuppattI jatto pabhavo kasAyANaM / / 3529 // duvidho davvakasAyo / dravyataH kaSAyaH AgamataH noAgamata ca / pUrvavadbhAvanA / utpattikaSAyAH kSetrAdibhyo yebhyaH prabhavanti kaSAyAH tat kaSAyanimitam // 3528-29 // 1 kasa ko he| "svam upagataM svAvalambanaM ca kaSati iti kaSAyaH iti vyutpatteH kartR sAdhanaH kaSAyaH" / kasAyapAhuDe jayadhavalATIkAyAm pR0 319 / 2 Au hai / 3 bhatra cUrNi sahita kasAyapAhuDagataM " kasAo tAva Nikkhiviyanvo NAma kasAo, TavaNakasAbho, davvakasAo, paccayakasAo" ityAdi sUtraM tulanIyam - mudrite cUrNisahita kakSAyapAhuDe pR0 20 sU0 39 / so ta / Page #118 -------------------------------------------------------------------------- ________________ 399 ni0 661] vstudvaarm| hoti kasAyANaM bandhakAraNaM jaM sa pccyksaayo| sadAtiyo tti keI' Na samuppattIya bhiNNo so // 3530 // dAraM / hoti kasAyANamityAdi / kaSAyANAM karmarUpANAM bandhakAra(raNaM) yat AzayavizeSaH / anye "zabdAdiviSayAn paJca pratyayAn" [ ] iti manyante, tanna, samutpattikaSAyagrahaNena grahaNAt / tasmAdyathoktameva bandhakAraNaM pratyayakaSAya iti // 3530 // Adesato kasAyo kitvktbhiuddibhNguraakaaro| keI 'cittAigato ThavaNANatyaMtaroM so ya // 3531 // dAraM / Adesato kasAyo / Adizyata ityAdezaH, AdizanaM vA Adeza:-AjJA, tayA AjJayA vinApi kaSAyeNa tadAkArapradarzanam-kaitavakRtabhrakuTibhaGgurAkAraH / "nRttAdiprayogeSu keSucideva bhrakuTibhaGgurAkAraM citrasthamAdezakaSAyaH"[ ] iti bruvate, tanna, sthApanAkaSAyAnantaratvAt // 3531 // / rasato raso ksaayo| dAraM / kasAyakammodayo ya bhaavmmi| so kodhAti catuddhA NAmAdi catuvidhekkekko // 3532 // . rasato raso ityAdi / rasataH kaSAyo rasakaSAyaH-harItakyAdInAM rsH| bhAvataH kaSAyo bhAvena vA kaSAyo bhAvakaSAyaH-jIvapariNAmatvAt-krodhAdizcatuvidhaH / tatraikaiko nyAsato nAma-sthApanA-dravya-bhAvaiH krodhAdiH prarUpaNIyaH // 3532 // athAsyAmaSTavidhAyAM kaSAyaprarUpaNAyAM nayamatAri(ni)bhAvaM sahAtiNayA avavidhamamuddhaNegamAtIyA / NA''demuppattIo sesA jaM paccayavikappA // 3533 // bhA sadAtiNayA ityAdi / zabdAdayaH zuddhanayAH paramArthaprAhitvAd bhAvakaSAyamevaikaM manyante, zeSAn sapta-aupacArikatvAt-necchanti / azuddhanayAstu naigamasaGgraha-vyavahArAH nizcaya-vyavahAradvayAGgIkaraNAdaSTavidhamapIcchanti / zeSA RjusUtrazuddhanaigamAdayazca Adezotpattivarjam, yasmAdetad dvayaM pratyayavikalpAveva / tataH pratyayakaSAyamadhye prakSepaH // 3533 // keI ko he t| 2 'eN ko, e he, it| 3 DI he|4 keyi je| 5 cintA je| 6 tara je / 7 'yaM ko he| 8 "AjJA kaSAyo naTAdiH / kecana tu citrakarma Adizanti"-koTayA vR0 pR0 841 / atra he. gA0 2984 vRttirapi tulanIyA pR0 11691 9 aaesuhe| Page #119 -------------------------------------------------------------------------- ________________ [ ni0 661 atha nAma-sthApanA-dravya bhAvakrodhacatuSTayaprarUpaNA / tatra nAma sthApane sarvatra tulye iti na nirdiSTe / dravyakodhaprarUpaNAduvidho' davvakkhevo kammaddavve ya No ya kammammi / kammatoonist tajjoggA poggalA'NuditA // 3534 // Nommadavvakodho Neyo cammAra - pIliMkodhAdI | jaM koghavetaNijjaM samudiSNaM bhAvakodho so || 3535 // duvidha davvakkheva ityAdi / gAthAdvayaM prAyazo bhAvitArthamanantarameva / prAkRtazabdasAmAnyApekSAt[taH] carmakArazca [raca]rmakothaH, rajakanIlIkova (tha)zca krodhaH ityevaM gRhyate, anyathA krodha- kothayorarthAntaratvAt kothasyAgrahaNameveti / athavA krodha - karmadravyANAM tadbhAvAnudayAnudyo [ yAdyo] gyAnAmeva ye kecidupagrahakAriNaH pudgalAH te nokarmadravyakoSagrahaNena gRhyante iti / zeSaM sphuTArtham // 3534-35 // 500 vizeSAvazyakabhASye - mANAdayo vi evaM NAmAdicatuvvidhA jadhAjogeM / yA pipidhA vA savve'NatANubandhAdI || 3536 // mANAdayo vi evaM | mAna- mAyA - lobhA api nAmAdicAturvidhyena neyAH / athavA anyathA krodhAdInAM pratyekaM cAturvidhyam anantAnubandhyAdi, prasiddhatvAt siddhAnte / AdigrahaNasUcanaM svarUpakathanaM tatsadRzopamAnaiH phalAvasthAnataH phalaprakhyApanAcca gAthAtrayeNa // 3536 // jala[232 - dvi0]-reNu-bhUmi-pavvatarAyIsariso catuvvidho kodho / tisilatA kaTTiya-selatthaMbhovamo mANo // 3537 // mAyAvahi-gomutti-meDDharsiMga - ghaNavaMsimUlasamA / lobho hali-khaMjaNa - kadama-kimirAgasAmANo // 3538 || pakkha catumAsa-cacchara jAvajjIvANugAmiNo kamaso / deva-ra- tiriya-NAra gagatisAdhaNahetavo NeyA // 3539 // dAraM / jala - reNu-bhUmi - pavvatarAyI0 ityAdi / gAthAparyante rAzijIva [rAjI ] zabdaH pratyekamabhisambadhyate / anantAnubandhyAdibhizvAturvidhyamuddizya svarUpakathanamutkrameNa mokSapathapratyAsatteH maGgalArthaM zubhabhAvadevagatiprApakasaMjvalanakaSAyaprarUpaNamAdau kRtam - 1 viho va davvakoho kahe / 2 'vve ko' ko hai ta / 3 'nIla' je / 4mmaM ko hai ta / 5 ha' je / 6 maiDha ko, meDha' he / 'miMTa' ta / 7 saMga je / "mAsa hai| Page #120 -------------------------------------------------------------------------- ________________ ni0 661] Got vastudvAram / jalarAjIsadRzaH pakSamAtrasthAyI saMjvalanakrodhaH devagatisAdhanaphalaH / reNurAjI sadRzaH caturmAsa kAlasthApanAyAM pratyAkhyAnAvaraNakrodho manuSyagatisAdhanaH / bhUmirAjIsadRzaH saMvaccha[[sa]rakAlasthAyI apratyAkhyAnAvaraNakrodhaH tiryaggatisAdhanaH / parvatarAjIsadRzaH yAvajjIvakAlAnubandhI anantAnubandhikrodhaH narakagatisAdhana iti / evaM sarve'pi mAnAdayaH taiH svairupamAnaiH pakSAdinA kAlena devagatyAdisAdhanena ca yojyAH / kaSAyadvAraM gatam // 3537-39 // athendriyaprarUpaNA iMdo jIvo savvovaladdhibhogaparamessarattaNato / socAdibhetamindiyamiha talliMgAdibhAvAto // 3540 // iMdo jIvo ityAdi / 'idi paramaizvaryaM [rye ] ' indanAdindraH - sarvopalabdhibhogaparamaizvaryasambandhAt-jIvaH tasya liGgam tena dRSTaM cetyAdi " indriyamindra liGgam" [5 / 2 / 13 / pA0] ityAdinA sUtreNa nipAtakAt (tanAt ) / tacca zrotrAdi paJcabhedam // 3540 // taM NAmAti catuddhA davvaM Nivvetti ovaikaraNaM ca / AgAro NivvaittI cittA bajjhA imA anto // 3541 / / NAmAti catuddhA / tat zrotrAdi indriyaM sAmAnyasaMjJAtaH vizeSasaMjJAtazca nAmAdinA nyAsena caturddhA nikSa[kSi]pyate - nAmendriyam sthApanendriyam dravyendriyam bhAvendriyaM ceti / tatra noAgamato dravyendriyam - nirvRttiH upakaraNaM ca / tadbAhyAbhyantarAkAra - nirvarttanaM nirvRttiH, bAhyAkAranirvRttizcitrA jAtivizeSApekSA nAnetyarthaH - yathA - manuSyasya zrotraM samaM netrayorubhayapArzvataH, azvasya mastake netrayorupariSTAt tIkSNAgram ityAdijAtibhedAdbahuvidhAkArA / bAhyanirvRttireva cakSurAdInAM viSayeti [yaH iti ] // 3541 // abhyantaranirvRttistu sarveSAM samA - jIvAnAm - sA (tAH) cemA: pupphaM kailaMbukAe dhaSNamamurAdimuttacandAyI / hoti khuruppo NANAsskitI ya sovindiyAdINaM // 3542 // 1 indriyam indraliGgam indradRSTam indrasRSTam indrajuSTam indradattam iti vA" iti saMpUrNa sUtram / he ta / 3 va he / 4 va he / 5 vviti hai / 'vvittI ta / '6 phalaM cando ya ko he ta / 8 khura ko he ta / 2 'vvitti je he / 7 Page #121 -------------------------------------------------------------------------- ________________ 702 vizeSAvazyakabhASye [ni0 661puppha kalaMbukAe ityAdi / sarva zrotraM kalambukApuSpAkAram , sarva cakSuH dhAnyamasUrAkAram, sarva ghrANendriyaM prati[bhati] muktakapuSpacandrakAkAram, sarva rasendriyaM zuru[ra]prAkRtiH, sparzanendriyaM tu bAhyanirvRttyA tya]nukAri vicitram / etadubhayaM nirvRttIndriyam upakaraNadravyendriyam // 3542 // visayaggahaNasamatthaM uvakaraNaM indiyaMtaraM taM pi / jaM ha taduvaghAte gehati NivvettibhAve vi // 3543 // visayaggahaNasamatthaM ityAdi / svaviSayagrahaNazaktiyuktaM khaDgasyeva dhArA chedanasamarthA tat zaktirUpamindriyAnta[yamAnta]ram / nivRttau satyAmapi zaktyupapAte viSayaM na gRhAtIti / etad dravyendriyaM dvividhamapi nirvRttyupakaraNaviSayamuktam // 3543 // atha bhAvendriyamladhuvayogA bhAvindiyaM tu laddhi tti jo khayovasamo / hoti[233-50]tadAvaraNANaM tallAbhe ceva sesaM pi // 3544 // laddhavayogA bhAvindiyaM tu / tatra pratisvamindriyasya AvaraNakSayopazamo labdhirucyate / 'tallAbhe ca svAvaraNakSayopazamalAbhe zeSa nirvRttyupakaraNajAtaM labhyate, na labdhivirahitaM tad bhavatIti // 3544 // upayogastujo savisayavAvAro so upayogo sa cegakAlammi / ekkeNa ceya tamhA uvayogegindio sanvo // 3545 // jo savisayavAcAro ityAdi / yaH svaviSayasya vyApAraH praNidhAnavIya sa upayogaH tad bhAvendriyam / sa caikendriyeNa ekasmin kAle eka evopayoga iti nizcayanayaM prApya upayogaikendriyaH sarva evaM jIvaH // 3545 // egindiyAtibhedA paDucca sesindiyAI jIvANaM / adhavA paDucca laddhindiya pi paMcindiyA samve // 3546 // egindayAtibhedA ityAdi / ye punarekendriyAdibhedAH jIvAnAmekendriyaH dvaundriyaH trIndriyazcaturindriyaH paJcendriya iti ca, te bhedAH zeSendriyANi mAtItya-upayogAdanyAni zeSendriyANi / nirvRtyupakaraNalabdhIndriyANi- tAni-yasya .. vi ko t|2 ko ta / Page #122 -------------------------------------------------------------------------- ________________ ni0 661] vastudvAram / 703 yAvanti tAvadbhirvyapadeza iti / athavA labdhIndriyaM pratItya sarve'pi jIvAH pnycendriyaaH| yadA yatra vA jIve eva tA labdhayo bhaviSyanti, nAjIve // 3546 // tathA copapattiHjaM kira baulAdINaM dIsati sesindiyovalaMbho vi / teNatthi tadAvaraNakkhayovasamasaMbhavo tesiM // 3547 // jakira baulAdINaM ityAdi / bakulAdInAM vRkSANAM bAhyanirvRttyabhAve'pi rasAdIndriyArthopalabdhiISTeti tadAvaraNakSayopazamalabdhiranumIyate // 3547 // tatazcapaMciMdiyo bvai baulo garo vva samvavisayovalaMbhAto / tadha vi Na bhaNNai paMcindiyo tti bajjhindiyAbhAve // 3548 // mutto vi kuMbhaNittisattijutto tti jaheM sa ghaDagAro / laddhindieNa paMcindiyo tathA bajjharahito vi // 3549 / / paMciMdiyo vva ityAdi / 'paJcendriyo bakulaH' iti prApnoti vyapadezaH, paJcendriyArthopalabdhimattvAt manuSyavat / evamAhatasyAgamavirodhaH, ekendriyAbhyupagamAt / apakSadharmatvaM ca paJcendriyArthopalabdherabhAvAt / nanu ca sanUpurAlaGkArayuvatigaNDUSasIdhusecanAt puSpavRddhiH kiMkRtA ? eSo'bhiprAyaH syAt-nUpurazabdazravaNAt , sAlaGkArayuvatidarzanAt, taddhasta-pAdAdisaMsparzanAt , gaNDUSasIdhurasA''svAdanAt, tadgandhA''ghrANAcca paJcendriyArthopalabdhimattvaM dRSTamiti kathamapakSadharma ucyate labdhIndriye satyapi paJcendriyatvopapattau ? bhavAntare vA bAhyendriyAbhAve nirvRttyabhAve vyavahAranayasya paJcendriyatvAbhAvaH bAhyaviSayAgrahaNaM ca / athaivaM manyethAH-gRhItA eva te tena bakulena viSayAH upalabdhi[bdha]tatprItiliGgapuSpapradAnavattvAt manuSyavat / ucyate, sandigdhAsiddho'yam-bAhyendiyAbhAve kiM tenopalabdhAH uta nopalabdhA iti ! puSpapradAnaM tu-tadvyAvayavasparzavinItA[ta]dauDhatatvAt-sparzendriyaviSayameva pAnIyasecanAdivat / tasmAllabdhIndiyaM prApyaiva bakulaH paJcendriyaH tacchaktiyuktatvAt kumbhanivRttizaktiyuktasuptakumbhakAravat / taccoktam 'labdhIndriyaM prApya sarve jIvAH paJcendriyAH' iti siddhasAdhanam / bAhyendriyAbhivyaktiM prati ekendriya eva bakulaH, upayoga prApya paJcendriyAH apyekendriyAH kimuta zeSAH ? iti // 3548-49 // 1 uvalA t| 2 viko| 3 vA he| 4 vyut| vttije| 5ha ghddaat| Page #123 -------------------------------------------------------------------------- ________________ 704 vizeSAvazyakabhASya [ni0 669nanu ca lAbhakramaH-pUrva karmakSayopazamAllabdhIndriyam , tato nirvRtyupakaraNe, tata upayoga iti kimarthaM kramabhedaH ! ucyate, dravyendriyagrahaNasAmAnyAt kramabhedaH / tata iyaM gAthA-- lAbhakkamo tu laddhI NiccattuvakaraNato vaogo ya / dagvindiya-bhAvindiyasAmaNNAto kamo bhiNNo // 3550 // dAraM / lAbhakkamo tu ityAdi / gatArthA / indriyadvAram // 3550 // atha parISahadvAramparisoDhabvA jatiNA maggA'viccuti-viNijjarAhe / jatto parIsahA te khudhAdayo honti bAvIsaM // 3551 // dAraM / parisoDhavyA jatiNA ityAdi / "mArgA'cyavana-nirjarAtha pariSoDhavyAH parIpahAH" [tattvArthasU09, 8] iti sUtreNaiva nirvacanaM kRtam / yata evaM tasmAt te priisshaaH| te ca dvAviMzatiH parisaMkhyAtaH evam-kSut-pipAsA-zItoSNa-daMzamazaka-nAgnyA'ratistrIcaryA-niSayA-zavyA''kroza-vadha yAcanA'lAma-roga-tRNasparza-mala-satkArapuraskAra-prajJA'jJAnA'darzanAni vistarazo'nugantavyAH // 3551 // atha upasargadvAram -- uvasajjaNa[233-dvi0]muvasaggo teNa tao va uvarsijjate jamhA / so divva-maNua tericchiyA''tasaM cetaNAbheto / / 3552 // upasajjaNamuvasaggo ityaadi| sAmIpyena sarjanamupasargaH, upasRjyate'neneti vA upasargaH karaNasAdhanaH, upasRjyate'sAviti karmasAdhana upasargaH / sa ca pratyayabhedAccaturvidhaH-divya-mAnuSa-ti[]rthagyonA''tmasaMvedanAbhedAt // 3552 // ___ tatra divyA imaiH kAraNaiHhAsa-ppatosa-cImasato vimAtAya vA bhave" diyo / evaM ciya mANusso kusIlapaDisevaNa cautyo // 3553 / / tiriyo bhaya-ppadosA''hArA'vaccAdirakkhaNatyaM vaa| ghaTTaNa-yaMbhaNa-pavaDaNa-lesaNato vA''dasaMceto // 3554" / hAsa-ppatosa-vImaMsato vimAtAyetyAdi / divi bhavo divyaH 'yauH' ityupalakSaNayA devayonikRtaH sarva eva / tatra vyantarAH krIDApradhAnAH hAsAdupasarga kuryuH, kecidava me hai| 2 degNa uva hai| 3 ko ko he ta / degheka he t|5 juttA ko he| pratI lAbha-vadharoga iti / 7 pratau 'jJAnadarzanA iti / asya 'ajJAnaparISaha' ityapi saMjJA / 4 degsajja he 9 saMvedeg ko he| 1. aiM ko, e he, ita / 11 vo he| 12 he| 13deghatya he t|14 vA''yasaMveo ko| 15 ataH paraM 'rAge'rahadattAdI' [gA03555] ita bhArabhya 'mAtodAharaNA' iti mA03560paryantAH yaha gAthA na santi the| Page #124 -------------------------------------------------------------------------- ________________ ni0 661] vastudvAram / jJAtaH pradveSAt pUrvabhavAnubandhakrodhAdvA kvacid mImAMsantaH - ' kimayaM tapazcaraNAccAlayituM zakyaH ? iti athavA vimAtrayA - vividhA mAtrA vimAtrA hAsAdIni bahUni kAraNAni, viziSTA vA mAtrA viziSTaM prayojanaM tena 'asmat sthAnaM viziSTatapasvinA'dhiSThIyate' iti nidAnakaraNArtham / vigatA vA mAtrA - vinaiva prayojanena - apratyayakAraNameva / evaM mAnuSyako'pyupasargaH / 'yastu caturthaH AtmasaJcetanA zaraNArtha vA sthAnaparigraharakSaNArthaM vA, athavAtra saJcetanAkRtaH ghaTTana-stambhana prapatana-lezanAdinA // 3553-54 // tatrodAharaNAni AvazyakacUrSyA divyAkhyAnika pratibaddhAni rAge'rahadattAdI, NAviyaNandAtayo ya dosammi / komi parasurAmAdayo, subhUmAdayo mANe || 3555 || mAyAe suAdIyA, lobhammi ya luddhaNaMdevaNiyAdI / somma pupphasAlAdi, loyaNe vaNisutAdIyA || 3556 // ppiyAdi ghANe, ta sotAsAdayo ya rasaNammi / phAsindiyammi tavvisayagiddharAgAdayo yA || 3557 // 705 yA parIsahajae surindadattAdayo jadhovaNayA / divvammi vantarIsaMgame ya jatilobhaNAtIyA // 3558 // gaNiyA somila dhammopadesaNe sAla jositAdIyA / [ 234 - pra0 ]tiriyammi sANa ko siya- sIhA'cirasU tiyaigavAtI // 3559 // karNua-kudaNAbhipadaNAdigattasaMlesaNAtao yA / AtodAharaNA vAta-pitta-kapha-saNNivAtA vA // 3560 // risrahadattAdItyAdigAthAprapaJcaH / / 3555-60 // NAmayantA Namo'rihA [3507 ] ityasya vyAkhyAnam - 1 atra bhAzayaspaSTIkaraNAya koTayA * vR0 pR0 846 tathA he0vR0 pR0 1175 draSTavyam / 2 bhommA ko / 3 davANiyao ko / 4 ghANeMdiyaMmi gaMdhappio ya rasaNaMmi rAyasodAso ko / 5 degtigAvA' ko / 6 gugapaDaNapavaDaNayA ghaTTaNaya sale ko / 7 ahavA saMvedaNi bAta ko mu0pa0844 / Page #125 -------------------------------------------------------------------------- ________________ 706 vizeSAvazyakabhASye [ni0 661pabbhIkaraNaM NAmaNamadhavA NAsaNamato jadhAjo gaM / NeyaM rAgAdINaM taNNAmAto NamohatA // 3561 // panbhIkaraNaM NAmaNamityAdi / 'namo arahaMtA gaM' ityAdiprAkRtazabdazravaNAdaneka zabdAntaraM zrutisAmAnyAd akSaraikadezasAdhAdvA bahu pa(pra)plavate / tanniruktavidhAnAnyAcaSTe-niruktaM vyAkhyAnAGgamiti-tatra namaH prahvIkaraNaH rAgAdharthAnAM prIkaraNAnnAmanAt / "anekArthA dhAtavaH" [ ] iti vA rAgAdinAzanaM kRtameveti yathAyogaM namo'hastei bhagavantaH / athavA 'arINAM hantAraH' iti niruktiH // 3561 // ke punaste ripavaH ? iti cet ata iyaM gAthAindiya-visaya-kasAe parIsahe vetaNA' uvassagge / ete ariNo haMtA arihantA teNa uccanti // 3562 // indiya0 ityAdi / gatArthA // 3562 // athavA .'namo'rhAH' ityatra indriyAdInAM nAmitatvAnnAzitatvAdvA punaruktamaritvam, ato'nye'rayo vyAkhyAyate(nte) / te ca aSTau jJAnAvaraNAdisaMjJAH-sAmAnyasaMjJayA tu aSTavidhaM karmeti saMgRhItam aTThavidha pi ya kammaM aribhUtaM hoti savvajIvANaM / taM kammamariM haMtA arihaMtA teNa uccanti // 3563 // aTThavidhaM pi ya ityAdi / evaM ca 'arihantAraH' iti gatArthA // 3563 // ___ athavA 'arha pUjAyAm' arhantIti-pacAyac kartari- arhAH, teSAM vandanAdya rhANAM namaskAra iti-devA'sura-manuSyebhyaH pUjAmarhanti prApnuvanti tadyogyatvAta / 'namo rahaMtANaM' iti akAro naivAdau / kiM tarhi ? rajo hantAra:-rajaH karma aSTavidham-tebhyo vA rajohantRbhyo nama iti / tata idaM gAthAdvayam arihanti vandaNa-NamaMsaNANi arahanti pUya-sakkAraM / siddhigamaNaM ca arahA arahantA teNa vuccaMti // 3564 // devAsuramaNuoNaM arahA pUyA suruttamA jamhA / ariNI rayaM ca hantA arihaMtA teNa vuccanti // 3565 // arihanti vandaNa / devAsura0 ityAdi / bhAvitArthA evamiyam // 3564-65 // 1 pahavIka hai ta / 1 degmaNa ko| 3 gadeg ko / 4 mo'rihayA ko, mos. rahA he, mo arahA t| 5 ataH param 3562 gAthatAH 3565gAthAparyantAzcatasro gAthAH ta tathA he pratau nopalabhyante parantu tAsAM sthAne ta pratau 'iMdiya" ityAdikAbatalo gAthAH' ityevam akSarANi dRzyante / 6 degNAo ma / 7 vuccadeg ko dI hA m| 8 baraM ko / 9 puesudI haam| 10 degmANa ca jet| 11 No haMtA . rayaM hantA je ko diihaa| Page #126 -------------------------------------------------------------------------- ________________ 707 ni0662] vastudvAram / arahantaNamokAro jIvaM moeti bhavasahassAo / bhAveNa kIramANo ho[234-dvi0]ti puNo bodhilAbhAe // 3566 // arahantaNamokkAro ityAdi / // 3566 / / sa cAyaM caturvidho nAmAdirasyAM gAthAyAmupAtta iti dvitIyagAthayA vyAkhyAyatearahantA''gAravatI ThavaNA, NAma mataM NamokAro / bhAveNaM ti ya bhAvo davyaM puNa kIramANo tti // 3567 // iya nnaamaatictuvidhvjjhmNtrvidhaannkrnnaato| so moeti bhavAto hoti puNo bodhibIyaM ca // 3568 // arahantA''gAravatI ThavaNA ityAdi / 'arhantAnAm [haMtAm] namaskAraH' iti padadvayam / tatrArhacchabdena buddhisthA ti[iti] sthaapnaa| namaskAraH-namaskArazabda eva naamnmskaarH| 'bhAvena' iti upayogAtmako bhaavnmskaarH| 'kriyamANaH' iti zabdAtmakatvAd dravyanamaskAraH / iya NAmAticatuvidhetyAdi / evaM bAhyAbhyantaramedasya caturvidhasya-namaskA(koraNam-prayogaH mocayati bhavasahasrebhyaH / 'sahasra'zabdo yadyapi dazazatasaMkhyAyAM vartate tathA'pyarthAdanantasaMkhyAyAmavagantavyaH-anantabhavanA(bhavAd mokSa prApayatItyuktaM bhavati / yasya vA kadAcit tadbhave mokSaprAptina bhavet taM pratyucyatebhavati punarbodhilAbhAya-tasyA'pyanantarabhave punarbodhibIjamasau bhavati // 3567-68 // arahaMtaNamokkAro dhaNNANa bhavakkhayaM karentANaM / hitayaM aNuMmmuyaMto visottiyAvArayo hoti // 662 // 3569 // dhaNNA NANAtidhaNA parittasaMsAriNo pataNukammA / bhavajIvitaM puNa bhavo tasseha khayaM karentANaM // 3570 // ihai vissoto gamaNaM cittassa visottiyA avajjhANaM / arahantaNamokkAro hitayagato taM NivAreti // 35711 // arahaMtaNamokkAra0 ityAdi / 'dhanyAH' jJAna-darzana-cAritradhanAH, 'paritta(parimita)saMsAriNaH' 'pratanukarmANaH' tadbhavajIvitam-'bhavaH' 'tasya' kSayaH bhavakSayaH taM 1 kuNaM' dI haa| 2Numuhe, / 3 iya ta / Page #127 -------------------------------------------------------------------------- ________________ 708 vizeSAvazyakabhASye [ni0 663'kurvatAm' 'hRdayam' amuJcan visrotogamanaM nivArayati-visrotogamanamava[pa]dhyAnam / visrotasikA-vizeSeNa vA srotasya bhAvendriyAkhyasya gamanam anyatrAva(pa)dhyAne pravRttiH visroti(tasi)kA nA(tA) nivArayati-dharmadhyAnaikalambanatAM krotyrthH||3569-71|| arahaMtaNamokkAro evaM khalu vaNNito mahattho tti / jo maraNammi uvagge abhikkhaNaM kIratI bahuso // 663 // 3572 // . arahaMtaNamokAro evaM khalu vaNito ityAdi / mahAn artho yasya sa 'mahArthaH' alpAkSaro'pi dvAdazAGgArthasaGgrAhitvAd mahArthaH mahArghamUlyamahAtharatnavat // 3572 // ____ jvalanAdibhayeSu tvaritataraM tasya parigrahAt athavA 'mahattha' iti-prAkRtazabdasamAnazruteH-mahAstram astramAyudham tadamoghaM svakAryanirvRttyavazyaMbhAvAt mahAstramucyate, tatra yudhi atibhaye kilApatite prayujyate na sarvakAlam , ata eva tasya devatAparigrahAstratvam / ato'sau jvalanAdimahAyuddhabhayAtirikte maraNakAle mahArthatvAd mahAstratvAdvA parigRhyate / ata idaM gAthAdvayam jalaNAdibhae sesaM mottuM udagarayaNaM mahAmollaM / judhi 'vAtibhae gheppati amohamaitthaM jadha tadheha // 3573 // mottuM pi bArasaMgai sa eva maraNammi kIra[235-0]te jamhA / arahantaNamokkAro tamhA so bArasaMgattho // 3574 // jalaNAdibhae / mottuM pi bArasaMgaM ityAdi / bhAvitArthA // 3573-74 // kathaM ca dvAdazAGgo(GgArthoM) namaskAra iti ? taducyatesavvaM pi bArasaMgaM pariNAmavisuddhihetumettAyaM / takkAraNabhAvAMto kidha Na tadattho NamokkAro ? // 3575 // savvaM pi bArasaMga / samastadvAdazAGgaprarUpitArthAbhidhAyI namaskAraH, pariNAmavizuddhihetulvAt, samastadvAdazAGgavat // 3575 // Na hu tammi desakAle sakko bArasavidho mutakhaMdho / saco aNucitetuM 'dhantaM pi samatthacitteNaM // 3576 // ekkammi vi jammi pate saMvegaM kuNati cIyarAgamate / taM tassa hoti gANaM jeNa birAgattaNamuveti // 3577 // 1 vAvimare je / vA'bhibhave malaya0 vR* mudita pR. 511 pra0 / 2 satya ko| 3 'ga maraNAimaemakoM ko de ta / 4 kA ta / 5 ya vici tAI dhantam - bhatizayena / Page #128 -------------------------------------------------------------------------- ________________ ni0 664 ] vastudvAram / ekkammi vi jammi pate saMvegaM kuNati vItarAgamate / so teNa mohajAlaM chindati ajjhappajogeNaM // 3578 / / I humma desAle ityAdi / ekkammi vi jammi pate / tathA punarapi ekkamiva jammItyAdi / jo maraNammi uvagge / [ gA0 3572] eSAmakSarANAM vyAkhyA-maraNasamIpamupaigrahaM maraNam / vyavahAranayamatau tasmin kAle maraNazabdaH / nizcayanayamataM tu "samaye samaye mriyate maraNenAssvIcikena karmavazAt / karmaNaH AyuSkasya hi jI [vi]tamiti vedanaM proktam" [ ] // 3576-77-78 // vavahArAta maraNe taM patamegaM mataM NamokkAro / aNNaM pi NicchayAto taM caiva ya bArasaMgattho / / 3579 // 709 vavahArAto maraNe ityAdi / tasmAd vyavahAranayamatAtmake maraNe padasamudAyo'pi namaskAraH padamevetyupacaryate / tadekaM namaskAraH anyadapi ca padaM tasmin kAle vairAgyajJAnArtham, tadeva padaM namaskArapadameva, dvAdazAGgArthatvAt // 3579 // jaM so'tiNijjarattho piNDayattho vainnito mahatthoti / kIrati NiraMtaramabhikkhaNaM tu bahuso bahU' vAre ||3580 // jaM so'tiNijjarattho / yasmAccAsau nirjarArthaH piNDakArtho vA tasmAd mahArthaH / 'kriyate' iti varttamAnakAlavyApAravannirantaraM satatam abhIkSNaM bahuzaH abhyAvRttyetyarthaH // 3580 // arahanta mokkAro savvapAvapaNAsaNo / maMgalaNaM ca savversi paiDhamaM ho ti maGgalaM // 664 // 3581 // paMseti, piti va hitaM pAti bhave vA [ 235 - dvi0 ] jiyaM jaito pAvaM / taM savvamasAmaNNajAtibhetaM paNa seti // 3582 // NAmAdimaMgalANaM paDhamaM ti padhANamadhava paMcaNDa | paDhamaM padhANatarayaM ca maMgalaM puvvamaNitatthaM // 3583 // // iti annamaskAraH samAptaH // 4 1 " upAye" koTayA * vR0 mu0 pR0 849 gA03015 | 2 piMDattho ko hai / 3 vatti je ma / 6 havai ko dI hA ma / 7 'ba' ko hai ' ityetAM namaskAra niyukti puruSaH antakAle mokSAvAptirbhaviSyati iti' je / 0 3592 / he0 vR0 mu0 pR0 1178 vArA ko, vAro ta / 5 pu dI hA / 8deg he ta / 9 atra gAthAsamAptau nityam anupAlayati tasya acirAt kAlAt Page #129 -------------------------------------------------------------------------- ________________ 710 vizeSAvazyakabhASye [ni0 665arahantaNamokkAro savvapAva0 / paMseti, pivati va ityAdi / paMsayatIti nipAtanAt pApam / pibati vA hitamiti pApam-auNAdikaH 'pa'pratyayaH / pAti rakSati jIvaM bhavasthamiti pApam , tat sarvamaSTaprakAramapi pApajAtisAmAnyApekSA(kSaNA)t / tat praNAzayatIti sarvapApapraNAzanaH / NAmAdi maMgalANaM ca / nAmAdIni bahUni maGgalAni, teSAM sarveSAM prathamamiti pradhAnArthakAritvAt / athavA pazcAmRni bhAvamaGgalAni arhadAdIni, teSAM prathamamAdyam-ityarthaH-pradhAnataraM vA prathamamiti // 3581-83 // uktArtha maGgaladvAram / atha siddhanamaskArasvarUpamsiddho jo NipphaNNo jeNa guNeNa sa ya coddasavikappo / Neyo NAmAtIo odaNasiddhAdio dave // 3584 // siddho jo nnipphnnnno| 'Sidhu saMrAghau' 'rAdha sAdha saMsiddhau 'SidhU zAstre mAGgalye c'| sidhyati sma siddhaH-yo yena guNena niSpannaH pariniSThitaH na punaH sAdhanIyaH siddhaudanavat-caturdazavikalpaH / 'siddha'zabdasAmAnyApekSAta(taH) sarveSAM grahaNam , samAnazabdAbhidheyatvAt 'go'zabdAkSiptagavAdipadArthavat / teSAM ca vyavaccheda (daH) artha-prakaraNAdibhiriti caturdazApi varNyante / sa ca nAmAdikaH proktazcaturvidhaH / nAma-sthApane pUrvavat / dravyasiddhaH 'niSpanna odanaH' siddha ucyate / bhAvasiddhaHkarmakSayasiddhaH-paryante vakSyate // 3584 // 'kammeM sippe ya vijjAya mante joge ya Agame / atyajattAabhippAe tave kammakkhae ti ya // 665 // 3585 // daargaadhaa| kamma jamaNAyariyovadesajaM sippamaNNadhAbhihitaM / kisi-vANijjAdIyaM ghaGa-lobhArAdibhetaM ca // 3586 // .. kamme sippe ya ityAdi / kammaM jamaNAyariyovadesaja / anAcAryopadezajAtaM sAtizayamananyasAdhAraNaM karma ucyate / yat punarAcAryopadezAd granthanibandhAdvopajAyate sAtizayaM karmApi tacchilpamucyate / bhAravahana-kRSi-vANijyAdi karma / ghaTakAra-rathakArAdibhedajaM zilpam // 3585-86 // jo savvakammakusalo jo jattha ya supariNitito hoti / ..sajjhagirisiddho iva sa kammasiddho ti viNNeyo // 3587 // dAraM / ta nAsti 2 vi ko / 3 bhatra 3586 gAthAtaH 3627 gAthAparyantA dvAcatvAriMzad pAthA he tathA ta pratyormopalabhyante, tasya sthAne he ta pratau ca "kamma" gA0 3586 taH bhArabhya " kilammai jo tavasA [3627] gAthAparyantA ekacatvAriMzadU gAthA: iti sidezaH / 1 hArA' ko dI haam| Page #130 -------------------------------------------------------------------------- ________________ ni. 665] vastudvAram / 712 jo savvakammakusalo / sarvakarma kuzalaH ekakarmA cAtyantaprakarSa prAptaH karmasiddhaH, sva(su)pariniSThitakarmatvAt sajjhe(hya)girisiddhakAdivat // 3587 // jo savvasippakusalo jo jattha va supariNihito hoti / kokAsavaiDhaI viva sAtisao sippasiddho so [236-pra0] // 3588 // |daarN / jo svvsippkuslo| sarvazilpakuzalaH ekazilpo(lpe) vA pariniSThAM gataH zilpasiddhaH, prakarSagatazilpatvAt, kokkAsavarddhakivat // 3588 // vidyA-mantrasiddhayorbhedapradarzanArtha gAthAitthI vijjA'bhihitA, puriso manto ti tabiseso'yaM / vijjA sasAdhaNA vA, sAdhaNarahito ya manto ti // 3589 / / itthI vijjA'bhihitA / 'viDa(dla) lAbhe' 'vida sattAyAm' vA / tasya 'vidyA'-iti bhavati-jJAnam / 'mantri guptabhASaNe' tasya 'mantraH' iti / rahasyam ubhayatrApIti / yasmin mantradevatA strI sA vidyA ambakUSmANmA[SmANDayA]diH / yatra devatA puruSaH sa mantraH-yathA-vidyArAjo hariNegameSiH, sarveNe(sarve ca) yakSaya(yakSA) ityAdi / athavA yAvAn mantraH sakalpasAdhanaH sA vidyA / yastu paThitaH siddhaH sAdhanarahitaH sauparamantravatA(zAbaramantravata) sa mantra iti // 3589 // vijjANa cakkavaTTI vijjAsiddho sa jassa vegA vi| . sijjhejja mahAvijjA vijjAsiddho'jjakhauDo vva ||3590||daarN| vijjANa cakkavaTTI ityAdi / vidyAnAM sarvAsAmadhipatizcakravartI, ekA vA mahatI vidyA siddhA-yathA ambakUSmANDI- mahArohiNI mahApuruSadattA mahAprajJaptirvA-[yasya]sa vidyAsiddhaH, sAtizayatvAt , khputtkssmaashrmnnaadivt||3590|| sAdhINasavvamaMto bahumaMto vA padhANamanto vA / yo sa mantasiddho khambhAgariso vva sAtisayo // 3591 // dAraM / saadhiinnsvvmNto| 'sA(svA)dhInasarvamantraH' 'bahumantra(ntraH) 'pradhAnaikamantro vA' 'mantrasiddhaH', AzcaryaprasiddhakarmatvAt, svAmidAsAdivat // 3591 // 1 sahyagirisiddhakathAnakam zrImalayagirivRttau pR0 512 draSTavyam / 2 sAha / 3 eSA kokkAsavardhakikathA vasudevahiNDayAm / pR0 62-63 draSTavyA / " "yathA vidyArAjo hariNegameSiHityAdi'-hAri0 0 411 pr0|5"shaabr dimantravat"-hAri0 vR0 pR0511pr.| 6 thamA dImA 7bhatra mUlagAthAyAm-"khambhAgariso vva" iti nirdissttm| etasya padasya vyAkhyAmama "sambhAkarSavat" ityevaM hAri0malayavRttyoH pR0.512 pra0 tathA pR. 511 dvi0| Page #131 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASya ni0 665savve vi davva jogA paramaccherayaphalA'dhavego vi / jasseha hoja siddho sa jogasiddho jadhA samio // 3592 // dAraM / Agamasiddho savvaMgapArayo gotamo vva gunnraasii| pauratyo atthaparo va mammaNo ve'tthasiddho tu // 3593 // dAraM / ___savve vi dvvjogaa| viditA'lakSitasarvayogaH Azcaryaphalaikayogo vA sa yogasiddhaH, pradarzitAzcaryaphalatvAt , shmikvt| Agamasiddho adhigatadvAdazAGgaH AgamasiddhaH, pravacanapAragatvAt , gautamasvAmivat / prabhUtArtha cArthasiddhaH, arthaparatvAt , mammaNavat // 3592-93 // jo Niccasiddhajatto laddhavaro jo va tuMDiyAti vva / so phira jattAsiddho'bhippAo buddhipajjAo // 3594 // vipulA vimalA muhumA jassa matI jo catuvidhAe vA / buddhIe saMpaNNo sa buddhisiddho imA sA ya // 3595 // jo Niccasiddhajatto / vipulA vimalA / yasya nityameva sthalapatha-vAripatheSu siddhA yAtrA sa yAtrAsiddhaH, sarvadA'skhavalitayAtratvAt , tuNDikavat / abhiprAyo buddhiH adhyavasAya iti paryAyAH / sA ca buddhiH vipulA vistAravatI ekapadena anekapadAnusAriNI, vimalA saMzayaH(ya)-viparyayo(yA)'nadhyavasAyavirahitA, 'sUkSmA' atyntdurvbodhH(dh)-suukssm-vyvhitaarthpricchedsmrtho()| yasyaivaMvidhA buddhiH sa buddhisiddhaH-abhiprAyasiddha ucyate / athavA caturvidhayA buddhyA saMpannaH abhiprAyasiddhaH // 3594-95 // sA caturvidhA buddhirimA(yam)uppattiyA veNaiyA kaimmayA pAriNAmiyA / buddhI cauvidhA vuttA paMcamA [236-dvi0]NovalabbhatI // 3596 // uppattiyA veNaiyA kammayA pAriNAmiyA ityAdi // 3596 // asyA vyAkhyA1vva ko| 2 'samita' iti hAri0 70 pR0 112 tathA malaya0 vR0 pR. 515 pr.| 3. degmmideg dI m| prim| 5 ausattikIpramRticatasRNAM buddhInAM tannAmamA vizadIkaraNAya atra 3596 gAthAtaH 3626paryantA yA gAthA nirdiSTAH tAsu yA pAthA udAharaNadarzikAH lakSaNasUcikAca tAH sarvA nandisUtramUle pR.141-165 (gA. 62-71) paryantaM dRzyante kintu tAsu lakSaNasUcikAH katipayA gAthA alpapAThAntarasahitA Page #132 -------------------------------------------------------------------------- ________________ 713 ni0 666] vastudvAram / uppattIe cciya jA Na satthakammANumANatAdIhi / uppajjati Na cireNa ya Na vAhataphalA ya jA kiMtu // 3597 // uppattIe cciya / utpattireva yasyAH kAraNaM nAnyat zAstra-karmA'bhyAsA'nugnA(mA)nAdikam / yadyapi kSayopazamAdupajAyate antaraGganimittAta , tat sarvabuddhisAdhAraNamiti na vivasyate, anyad bAhya kAraNamutpatto nApekSyate / utpattireva prayojanaM yasyAH sA autpattikI vivakSitArthakRtA(tya,nantarameva samupajAyate na parimailena / utpannA cAbhipretArthaniSpAdanasamarthA avyAhataphaleti // 3597 // naitAvadeva lakSaNam kintu anyadapi lakSaNaM sUtroktamastipuvaM adiTTha-asatAvetitatakkhaNavisuddhagahitatthA / avvAhatA phalastI buddhI uppattiyA NAma // 666 // 3598 // puvvaM adiTTamasutaM aparigNAta khaNammi tattheva / Isi vva taM muhuttaM gahitatthA avagatattha ti // 3599 // puvvaM adiTTha0 ityAdi / puvvaM adihamasutaM ityAdi / buddhayutpAdAt pUrva svayamadRSTam , anyato vA na zrutam , aveditaM manasA'pi pUrvamanAlocitam kintu tasminneva kSaNe vizuddho yathAvasthitagRhIto'vadhArito'rtho yayA sA agRhItA'zrutA'veditatatkSaNagRhItArthA athavA AveditamISat parijJAtaM kizcidudghaTTitam adRSTA'zrutA''veditaM tatkSaNameva sarvathA vizuddhamarthaM gRhNAti yA sA gRhItArthA avagatArthetyarthaH / // 3598-99 // abbAhatA phaleti vyAkhyAyatephalamegaMtiyamavvAhataM Na vA dUsitaM jamaNNeNa / idha-paralogagataM vA jIse avvAhataphalA sA // 3600 // phalamegaMtiyamityAdi / avazyaMtayA niSpannamaikAntikaM phalaM yasyAH-na cAnyena phalAntareNa dUSyate-ihaloka-paralokayoH zuddhaphalA vA avyAhataphalA autpattikI buddhiH // 3600 // tasyA viSayapradarzanArthamudAharaNAni1 "na zAstravyApArAtna karmAbhyAsAt na anumAnAdibhiH"-koTayA vR0mu.pu. 854 / 2 parimalo vimardanam-vicAraNA-carcAdikaraNam iti AzayaH / 3 -massuyamave ko dI hA m| 1 lajogiNiNI) dI hA lajogA m| 5 saMsayarahiya visuddhA gadeg ko| 6 idam 'agRhIta'padam 'bhadRSTa' padArthabodhakaM jJeyam Page #133 -------------------------------------------------------------------------- ________________ 714 vizeSAvazyakabhASye [ni0 667bharadha sila meNDha kukkuDa tila vAlua hatthi agaDa vaNasaMDe / paramaNNa patta NeNDiya khADahilA paMca pitaro ya // 3601 // bharadha sila paNita rukkhe khuDDaga paDa saraDa kAka uccAre / gaya ghaiyaNa gola khaMbhe khuDDaga maggisthi pati putte // 3602 // madhusittha mudiyake ya NANae bhikkhu ceDayaNidhANe / sikkhA ya atthasatthe icchAye mahaM satasahasse // 3603 // dAraM / bharadha sila paNita ityAdi / tathA bharaha sila meNDha kukkuDa ityAdi / AvazyakacUrdhyAmetAnyudAharaNAni vistareNa jJAtavyAni // 3601-4 // atha vainayikI buddhiAkhyAyate-vinaya(yaH) prayojanamasyA vinayapradhAnA vA vainyikii| sa vinayaHviNayo guruyaNasevA satthaM va gurUvadesiyaM tatto / jA tadaNusArato vA saMjA[237-0]yati ciMtayaMtassa // 3604 // viNayo guruyaNasevA ityaadi| guruzuzraSA vinayaH, gurUpadiSTazAstraM vA vinayaH, yA tadanusArA cintayataH upajAyate sA vainayikI // 3604 // tasyAH lakSaNasUtrambharaNittharaNasamatthA tivaggamuttatthagahitapeyAlA / ubhayologaphalavatI viNayasamutthA havati buddhI // 667 // 3605 // kajja bharo tti guru NittharaNaM jaM tadaMtagamaNaM tu / dhammAtayo tivaggo adhavA logAdayo tiNNi // 3606 // 1 pAyasa atiyA patte khA ko dI hA ma / 2 ayaM zabdaH chagaliyAliDIrUpamartha suucyti| haribhadravRttau pR. 417 pra0 'leDiyAoM' padaM nyastam , malayagirivRttau ca 'chagaliyAliMDIto' padaM darzitam / chagaliyAliMDI nAma chAgikAyA uccAraH bhASAyAm 'liMDI' iti padena prsiddhH| atra mulagAthAyAma kvacit pAThAntararUpaM 'NeNDiya' iti padaM tat Na-layoramedAta 'leNDiyA-liMDI-arthasya sUcakam / 3 kheDDua je ta |"khuddddgN nAma agulIyakaratnam malaya. vR. mu. pR. 519 pr.| 5 ghayaNo nAma vividharUpakaraNazIlo bhaannddH| 6 iyam anantarameva 36.1 avAnvitA nirdiSTA gAthA likhita pustake 3602 gAthAyA anantaraM lipikAreNa asAvadhAnatayA dvilikhitA parantu vRttikAro'pi nainAM dviH nirdizati tathA haribhadravR. malayagiri vR0 api naiSA dvinirdiSTA ataH niSprayojanavAda atra asmAbhirapi ma svIkRtA / 7 ke paNae - mikkhU va ce m| 8 mAvazyakacUA mudritAni (pR0 544-552) udAharaNAni draSTavyAni / Page #134 -------------------------------------------------------------------------- ________________ ni0 668 ] vastudvAram / tassAgamasuttatthobaladdhisAraM ti gahitapeyAlA / ihaparalogagatobhayaphalabhAvAto phalavati tti // 3607 // bharaNitvaraNasamatthA ityAdi / kajjaM bharo tti guruaM ityAdi / tassAgama0 ityAdi / bhara iti gurukArthaM durNirvahatvAda bhara iva bharaH, tannistaraNa - samarthA - tasya kAryasyAntamayatnena gacchatIti / trayo vargAstrivargamiti, trivargA lokarUDhAH - dharmArthakAmAH, tadarja naparopAyanibandhanaM sUtram, tasya vyAkhyAnamarthaH, 'peyAlaM' pramANaM sAraH / sasU (traH) arthoM gRhIto yayA sA trivargasUtrArthagRhItapeyAlA / athavA trivargaH adhastiryagUrdhvalokAH, tatprarUpaka Agama: sUtram, tasyArthaH, tayorgRhItaH [sAro yayA sA gRhIta ] sArA / ubhayaloka phalavatI - vizuddhagatiprApaNAt phalavatI // 3605-7 // tasyA udAharaNAni pUrvavat - Nimita atthasatye ya leheM gaNite ya kUba asse ya / gaddabha lakkhaNa gaMThI agate gaNiyA ya rahie ya // 3608 || sItA sADI dIhaM ca taNaM avasavvagaM ca kacassa / Nivvotae ya goNe ghoDayapaDaNaM ca rukkhAo || 3609 // dAraM / Nimita atthasat ya / sItA sADItyAdi // 3608-9 // atha karmajA buddhirAkhyAyate-- 715 * jo NiccaM vAvAro taM kammaM hoi sippamitaraM vA / jA tadanusArato hoti jA ya kAleNa bahu [237 - dvi0 ] eNe // 3610 // jo Nicca vAvAro ityAdi / nityavyApAraH karma, kAdAcit (kaM) karma zilpam / yA karma kurvataH - tadanusArAdatizayabuddhistadviSayopajAyate - karmAbhyAsAt bahunA kAlena sA karmajA // 3610 // tasyA lakSaNasUtram - uvayogadivasArA kammapa saMgaparigholaNa visAlA | sAdhukAraphalavatI kammasamutthA havati buddhI ||668 / 3611 // uvayogo'bhiNiveso maNaso sAro ya kammasanbhAvo / kamme Nicca bhAso kammapasaMgo ti sattI vA / / 3612|| 1 AvazyakacUrNya mudritaH ni ( pR0 553-556) udAharaNAni draSTavyAni / 2 yAlA je ta / 3 hi tappabhavo / ko vR0mu0pR0 853 gA0 3632 / 90 Page #135 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ ni0 669 uvayogadivasArA ityAdi / uvayogo'bhiNiveso / upayojanamupayogaHkarmaNi tasmin manaso'bhinivezaH, sArastasya karmaNaH sadbhAvaH paramArthaH, upayogena dRSTaH sAro yayA sA upayoga dRSTasArA - abhinivezopalabdha karmasadbhAvA / prasaGgo'bhyAsaH tacchatirvA // 3611-12 // 16 parigholaNaM triyAro viNNAso vA tagheNNadhA bahudhA / sAdhu kataM suTTattiya sAdhukkAro pasaMsati // 3613 // parigholaNaM viyA ityAdi / parigholanaM vicAraH tasya vinyAso vA / vahudhA tena parigholanena vizAlA vistIrNA, sAdhu kRtaM 'suSThu kRtam' iti vA prazaMsA sAdhukAraH, tena phalavatI karmajA buddhiH // 3613 // athavA uvayogadivasAra tti anyathA vyAkhyAyate-- citto yogadANA hi diTThasAra ciTThiparamatthA | kammappasaMgaparigholaNehi' viulA visAla ci // 3614 // cittoyogadANA hItyAdi / athavA upayogo jJAnameva cittassa (sya) cAvahitatvam - karmaNi praNidhAnamityarthaH / tatkarmaNi cittapraNidhAnA / dRSTaH sAraH saparamArthoM yayA sA upayogadRSTasArA / prasaGga parigholane vyAkhyAtArthe / vipulA vizAlAanekArthaviSayA // 3614 // sAdhu ti bahujaNAto niyataM ca phalaM ti tapphalavatI sA / teNa va sesaM pi phalaM tIse tapphalavatI to sA || 3615|| sAdhu bahujaNAto - ityAdi / 'sAdhu sAdhu' iti bahujanaprazastA / bhUma- nindA - prazaMsAsu matvarthIya iti bahunA prazastena ca phalena ca yuktA iti phalavatI / sAdhukAreNa tA (vA) zeSaphalaM yasyAH sA phalavatI // 3615 // tasyA udAharaNAni pUrvavat heraNie karie koliya doe ya mutti ghata pavae / Forte vaDhI pUrviya ghaDa cittakAre a // 669 // 3616 // dAraM / 1 tada ko / 2 hi suviyAra vitthiNNA // ko vR0 mudrita pR0 853 gA0 3634 / 3 vihito saMsu kathaM sAhukArabho ahavA / sesaM pi phalaM teNa u tIse ko vR0 mu0 pR0 853 gA0 3635. / 4 AvazyakacUrSyA mudrinAni ( pR0 556-557) udAharaNAni jJeyAni / 5 Dove -dIdA ma / 6 byAga ko dI hA, unnAga m| 7deg dii| Page #136 -------------------------------------------------------------------------- ________________ ni0 670] vastudvAram / 717 heraNNie karisae ityAdi // 3616 // atha pAriNAmikA(kI) buddhiHpariNAmo puvvAvarasudIhakAlAvaloaNaM maNasA / egaggassa tato jA saMjAyati jA ya kajjANaM // 3617 // pariNAmo puvyAvara0 ityAdi / paritaH samantAt , namanaM pariNAmaHsudIrghakAlAt pUrvA'parAvalokanam-manasA cintanam , tata ekAgrasya-ekAlambanasyAbhiniviSTacetaso-yo jAyate pariNAmaH, kAyapariNAmAdvA(mo vaa)| pariNAmaH prayojanamasyA iti pAriNAmikI // 3617 // tasyAH lakSaNasUtram[238-pra0]aNumANahetudiTuMtasAdhiyA vayavirvakapariNAmA / hitaNisse saphalavatI buddhI pariNAmiA NAma // 670 // 3618 // idha liMgiyamaNumANaM saparappaccAyagaM mataM gANaM / / hetu ti kArago jo kuMbhAtINaM va piNDAdI // 3619 // aNumANaheturdiSTuMtasAdhiyA ityAdi / idha liMgiyamaNumANaM ityAdi / trirUpAlliGgAdarthadarzanamanumAnamiti / anye "nirdiSTaM hetu[manumAnam" [ ] iti vyAcakSate / tatrAnumIyate 'neneti heturevAnumAnam / kiM punarhetuH pRthagucyate ? AhAcAryaH-iha laiGgikamanumAnam , jJApako hetuH parapratyAyanArthatvAt / sva-parapratyAyakaM tu jJAna[manumAna]mucyate, heturiti kAraka eva, hetuH mRtpiNDa iva kumbhAdInAm , bIjamivAGkurasya / ayaM hetoranumAnasya ca bhedaH // 3618-19 / / athavA anyo bhedaHhojjatthalakkhaNaM vA'NumANamiha vayaNalakkhaNaM hetU / aNumANahetubheto saparappaccAyaNakato vA // 3620 // hojjatthalakkhaNaM vA'NumANamityAdi / iha AtmapratyAyanArtham arthAtmaka-, manumAnaM dhUmAdagnijJAnavat / parapratyAyanArthaM tu vacanAtmakaM pakSa-hetu-dRSTAntavacanaM prruupitm| tatra trilakSaNo hetuH-pakSadharmaH, sapakSe'sti, vipakSA(kSAda ) vyAvRtta iti anumAnasya hetozca bhedaH / trilakSaNatveSu ubhayaH(yoH) sva-parapratyAyanakRto bhedaH / 1 jA dIhakAlapuvAvaraciMtaNao bhave sayaM madeg ko mu. vR0pR0 853 gA0 3637 / eSA 3617] gAthA hA. ma. na dRzyate mudritA / 2 vivAgapaM dI haam| 3 sseasa. ko dI haam| 4 atra tulanIyametat - "iha laijika sva-parapratyAyakaM jJAnam anumAna matam"-koTyA0 . mu. pR0 856 // 5 No ko| Page #137 -------------------------------------------------------------------------- ________________ 798 vizeSAvazyakabhASye [ni0 672"svanizcayavadanyeSAM nizcayotpAdanecchayA / pakSadharmatvaM sambandhasAdhyokteranyavarjanam" / [pramANasamu.]iti vacanAt // 3620 // diDhato NidarisaNaM sAdhammetaravidhANato tehi / samaM sAdheti taI vayapariNAme ya pAraNaM // 3621 // diluto NidarisaNaM / "sAdhyenAnugamo hetossAdhyAbhAve ca nAstitA / khyApyate yatra dRSTAntaH sa [sAdharyetaro] dvidhA" // [ ] iti upAttaikavastuko gharavannidarzanamityucyate, anupAttai vastukastu-yatra yatra dhUmaH tatrAgniriti-anvayAnugamamAtranidarzanam / tairanumAna-hetu-dRSTAntaH sAdhyamartha sAdhayatIti anumAna-hetu-dRSTAntasAdhikA / vayovipAke pariNAmo'syAH prAyeNeti vayovipAkapariNAmA // 3621 // sA hoti teNa vA pAriNAmigI hitaphalaM idha pare ya / NIsesaM ca sivamuI tIse tapphalavatI to sA // 3622 // sA hoti teNa vA paarinnaamigii| vayaHpariNAmA(mAd ) jJAteti pAriNAmikI / tad iha-paralokasukhasAdhanam / niHzreyasaM ca sarvaduHkhadvandvoparamAvva vita(mAcca hita)niHzreyasasya phalavatI pAriNAmikI buddhiriti // 3622 // etasyA udAharaNAniabhae sehi kumAre devI uditotae havati rAyA / sAdhU ya NaMdiseNe dhaNadatte sAvaga amacce // 671 // 3623 // 'khamae amaccaputte cANakke ceva thUlabhadde y| NAsikkasuMdarINaMde vahare pariNAmiyA buddhI // 672 // 3624 // [238-dvi0]calaNAhaNa AmaNDe maNI ya sappe ya khaga thUminde / pariNAmiyabuddhIe (u) evamAtI udAharaNA // 3625 // dAraM / / abhae seTi kumAre ityAdi / anayA caturvidhayA buddhayA sampannAH abhiprAyasiddhAH, sAtizayabuddhitvAt , bharaka(tArohaka-rabdhi(thi)ka heraNNi(hairaNyi)kA'bhayazreSThyAdivat // 3623-25 // atha tapaHsiddha ucyate 1 etAni udAharaNAni AvazyakacUAm-pR0557 pra0-568-dvi0 / 2 kha dI haa| .3 "iyaM dI hA 'gi dI hA, 'ggI ma / 59 evadiyA hotudAharaNA ko mukta pR0 854 mi0 baa.95|| Page #138 -------------------------------------------------------------------------- ________________ ni0 676 ] vastudvAram / Na kilammati jo tavasA so tavasiddho dRDhappahAri vva / dAraM / so kammakkhayasiddho jo savvakkhINakammaMso // 3626 // Na kilammati jo tavasA ityAdi / ne kampate mahatA'pi tapazcaraNena sa siddhaH, aglAnitvAt dRDhaprahArivat / yasya sarvakarmA : ( karmANi) kSINA : (kSINAni bhavanti sa karmakSayasiddhaH bhAvasiddhazca, sitadhvaMsitvAt / sitam - karmASTavidham-baddhamityarthaH, tad dhvaMsayituM zIlamasyeti sitadhvaMsI siddhaH pariniSThitakarmatvAdvA samudghAtAnantarakRtayoganirodhazailezIprApta paJcahnasvAkSarakA ulabdha siddhasvarUpavat // 3626 // kathaM punaH sitadhvaMsiddhaM ( tvaM ) pakSadharma iti ? kathaM vA dRSTAntasiddhiriti : tannirUpaNAya gAthAprapaJcaH - dIhakAlarayaM jaM-tu-kammaM se sitamadvadhA / sitaM te ti siddhassa siddhattamupajAyati // 673 // 3627 // UNa vetaNijjaM atibahuaM AuaM ca aMtithovaM / gaMtUNa samugdhAtaM khaveti kammaM NiravasesaM // 674 || 3628 // daMDa kavADe manyantare ya sAharaNatA sarIratthe / bhAsA joga Nirodhe selesI sijjhaNA ceva // 675 // 3629 // ja ullA sAdIyA AsuM 'sukkhati virallitA saMtI | ta kammala asama vaccanti jiNA samugdhAtaM ||676 || 3630|| dIhakAlarayaM jaM-tu-kammamityAdi gAthAcatuSTayam // 3627-30 // tasya vyAkhyAnagAthA -- saMtANato aNAtI dIho dvitikAla eva baMdhAto / jIvANuraMjaNAto rayo tti jogo ci muhumo vA // 3631 // 719 saMtANato aNAtItyAdi / santAnato'nAdirbandha iti kRtvA dIrghaH bandhakAlo'syeti dorghakAlam, jIvAnuraJjanAd rajaH karmaivocyate / dIrghakAlaM ca tad rajazca taditi dIrghakAlarajaH / athavA rayo vego'nubhavaH phalam, dIrghakAlo rayo'syeti 1 "na klAmati na kalamaM gacchati" - haribha0 vR0 pR0 na klamaM gacchati " - malaya0 vR0 pR0534gA0952 / 2 3 khavaMti dI hA / 4 sAhRNayA he, sAhAraNA hA ma / 6 sukka ko he dI hA ma ta / ta 438 gA0 959 / "na klAmyatithovAgaM ko he ta dI hA ma / saMhara ma / 5 sADIyA ko hai dI Page #139 -------------------------------------------------------------------------- ________________ 720 vizeSAvazyakabhASye [ni0 676 vA dIrghakAlarayam , santAnAnubhavAt / athavA raja iva rajaH sUkSmatayA snehabandhanayogyatvAd vA 'rajaH' ityucyate // 3631 // [239-0]so jassa dohakAlo kammaM taM dIhakAlarayamuttaM / atidIhakAlaraMjaNamaghavA ceTThAvisesatthaM // 3632 // so jassa dIhakAlo ityAdirgatArthA / ceSTAvizeSaNArtha rajo(yo) vega ityuktam / sa dIrghakAlo vegaH-rayaH-ceSTA-yasya tad dIrghakAlarayam // 3632 // jaM kamma ti tu sado visesaNe pUraNe'dhavA jIvo / jaMtu tti tassa jaMto kammaM se jaM sitaM baddhaM // 3633 // jaM kamma ti 'tu' saddo / 'yat" zabdaH sarvanAmatvAd uddezavacanaH-yat karma evaMvidham / 'tu'zabdo vizeSaNe-bhavyajIvavizeSaNArthaH / abhavyeSu dIrghakAlarayame (e)va sarvadAnAtmayate-(sarvathA nA''dhmAyate-) taM(tad) na kSapyate ityarthaH / atha etad bhavyajIvavizeSaNaM pravacanArammeNaiva gatam "bhavvassa mokkhamaggAbhilAsiNo" [vizeSA0 stro070bhA0gA04pR02]. ityArambhAt / tataH 'tu'zabdaH pAdapUraNArthaH / athavA naivAyaM 'yat' zabdaH, na dhA(vA) 'tu'zabdaH, kiM tarhi ? zabdAntaramevedam-'jantu' zabdo 'jIva'paryAyaH, tasya jantoH karma 'ja' karma 'se' iti tasya ityrthH| sitaM badam "Sidha(pib) bandhane" tasya niSThAntasya 'sitam' iti bhavati // 3633 // adhavA se'sitamasiyaM gahiyaM vattamaIsasiliTuM vA / jaM vA vi-sesitaM aTThadha tti khayasesitaM va ti // 3634 // daarN| . adhavA se'sitamasiyamityAdi / athavA 'se' asitam kRSNam-sarvameva karma saMsArAnubandhitvAt kRSNam azubhamityarthaH / athavA " yo So') antakarmaNi" sitam-gRhItaM vyAptaM vA athavA "zliSa saMzleSaNe"[caurAdikaH] sesitaM' zleSitam 1 "yacchabdaH uddezavacanaH sarvanAmatvAt , 'tuH'...iti bhavyakarmavizeSaNArthaH abhavyakarmaNaH sarvathA dhmAtatvAsaMbhavAt--koTyA0 vR0 mu0 pR. 858 paM0 1 / "yato na bhabhavyakarma sarvayA''dhyAya" haribha0 vR* pR0 439 pr.| malaya* * pR0534 dvi0 tathA 535 pr.| . 2 svAdigaNe paJcame, krayAdigaNe navame vA| ikili je / 1 yadyapi 'So' dhAtuH antakarmaNivinazarUpe bharthe dhAtupAThe vartate, sa eva ca vRttikAreNa nirdiSTaH tathApi yAtUnAmanekArthatvAta bhayamaryaH So' dhAtoH bodhyaH / 'So' dhAtuH devAdiko heyaH / Page #140 -------------------------------------------------------------------------- ________________ ni0 676 ] vastudvAram / 721 atisaMzliSTam athavA vi'zeSitaM "ziSa asarvopayoge" [caurAdikaH] 'aSTavidha' ityevaM vizeSitam athavA zeSakRtaM zeSitaM pUrvanirjarayA yan(yad na) kSapitam-zeSaM vartitamtat zeSitam idAnI kSapyata iti kSayasya zeSitam // 3634 // Neruttato sitaM dhaMtamassa tavasA malo vdha lohassa / iti siddhasseya sato siddhattaM sijmaNA samae // 3635 // nneruttto| tadevaprakAraM sitaM karma mAtaM yasya sa siddha iti pRSodarAdinipAtanAt nairuktavidhinA vA akSarasAmAnyAdapi / tat kena dhmAtam-kena dagdhamiti ? Aha-tapasA manogninA lohamalavat iti siddhaH sH| siddhattaM uvajAyati [3627] tti / evaM karmadahanAnantaraM siddhasyaiva sata* siddhatva] mupajAyate, nAsiddhasya / "bhavyAsiddho na sidhyati" [ ]iti vacanAt siddha eva sidhyati // 3635 // atha kathamucyate siddhatvamupajAyata iti ? tajjanmanA kRtakatvAt siddhasya vinAzenApi bhvitvymiti| ucyateuvajAyati tti vavahAradesaNamabhAvatANisedho vA / pajjAyaMtaravigame tappajAyataraM siddho // 3636 // uvanAyati ti vavahAradesaNamityAdi / iha jIvasya siddhatvaM svAbhAviko dharmaH-karmabhirAvRtatvAt-tirobhUta AsIt / teSAM karmaNAM puruSakAreNApagamaH kRta iti karmApagamaH-karmanirjaraNam-jovakarmavizleSaH kriyate / tadAvaraNavigamAnantaraM svarUpAvasthAnaM siddhatvaM prakaTIbhavati kevalam , nApUrvamupajAyate, tathApi tu laukikavAcoyuktyA vyavahArAdezanayAt 'upajAyate' ityucyate, na nizcayanayAt / vyavahAravacanaM cAtra paramArthavelAyAM sArthakam abhAvaniSedhArtham / kaizciduktam-"pradIpanirvANavannirvANaprAptiH siddhatvamabhAvIbhavanam" [ ] tannivAraNArtham-siddhatvamupajAyate-prakaTIbhavati. jJAna-zama-vIrya-darzana-sukhatattvAt , sAvasthAnAt , bhavyatvaparyAyavigamAnantaraM siddhtvpryaayaantrprtilaabhaa(bhaat)| siddhaH satpadArthaH, ekapadanAmasiddheH, satpratiSedhAt , satastathaupamyAt / yat(yaH) sarvathA nanAsaH (anAzaH) satpratipakSazca yadabhAvaH saH padArthaviSayaH siddhazabdaH, zuddhaikanAmapadatvAt , 1 mUlagAthAyAm 'jaM vA vi sesitaM' ityevaM catvAri padAmi / "vizeSita'bharthadarzanAya 'jaM vA visesitaM' ityevaM trINi eva padAni bodhyAni / 2 'ruttio ko, ruttiyaM het| 3 jIvassa ko| Page #141 -------------------------------------------------------------------------- ________________ [ ni0 676 1 rUpazabdavat / tathA vidyamAnArthaviSayaH siddhazabdaH kacit pratiSidhyamAnArthatvAt, brAhmaNazabdavat / ' nAsti siddha:' ityatra siddhazabdaH vidyamAnArthaH, anupacaritazuddhaikapadatve sati pratiSedhasambandhitvAt brAhmaNazabdavat tathA mukhyArthenArthavAn siddhazabdaH kacidupamIyamAnArthatvAt candrazabdavat / tathA apariniSThitasantAna eva sarvaH padArthaH, kathaJcidvinAzitvAt ghaTavat pradIpavacca vidyudAdiSvapi sUkSmapudgalasantAnAstitvAt / tathA 'asiddham' ityayamarthaH satpadArthapratipakSavAn, abhAvatvAt; aghaTArthavat // 3636 // 722 vizeSAvazyakabhASye kammacakkaM kamaso samaM ti khayameti tassa bhaNitammi / samayaM ti kate bhAsati katto tulladvitINiyamo ? || 3637 // kammacatukkaM / karmacatuSkam - vedanIyam AyuH nAma gotraM ceti / yasya bhAvata eva kathamapi samasthitIti (ni) tasya samameva kSayamupayAnti - yugapadityarthaH // 3637 // na tatra samudghAtakaraNaprayatnaH kasyacit / ityukte bravIti kutastulyasthitiniyamaH ? kiha va apuNNaThitIyaM khavetu katto va tassamIkaraNaM / kataNAsAdibhayAto no tassa kamakkhayo jutto // 3638 // free va apuNNaThitIyaM ityAdi / kathaM vA apUrNasthitikAlaM karma kSayamupagacchet ? kathaM vA tasyAnyaiH karmabhiH samIkaraNam ! yataH ekatra kRtanAzaH prApnoti adhikakhaNDanAt / anyatra akRtAgamaH prApnoti Unasya saMvarddhanAt / tasmAd yathAsthitikAlameva kramazasteSAM kSayo yukta iti codakamatam // 3638 // atra AcAryeNa-- bhaNati kammarkhayammi jetA''yumaudIya tassa Nidvejja / [239 - dvi0] to kadhamacchatu sa bhave sijjhatu va kadhaM sakammaMso // 3639 // bhaNati kammakkhayammi / bhaNyate'tra - karmakSayakAle yadi AyuSka- vedanIya-nAmagotrANAm ekasya dvayorvA adhikatve tadUnaM sat AdAveva prathamataraM kSIyeta, tato'sau jIvaH jIvanAdhAratvAdAyuSkavigame kathaM tiSThet zeSakarmAnubhAvArtham ? atha na tiSThati kiM tarhi tadAyuSkavigamAt sidhyate (ti) : tataH kathamasau sAvazeSakarmA sidhyatu ? "sarvakarmakSaye siddhiH" [ ] iti vacanAt // 3639 // tasmAt kazcit prayatna AstheyaH, sa cAyam 1 ha ta / 2 kamma ko| 3 'ju ko / 4 jayAssvarAIe ko / 5 mAIe he, "mAI ta / 6 tattvArthasUtre tu " kRtsnakarmakSayo mokSaH " 10, 3 iti vacanam / Page #142 -------------------------------------------------------------------------- ________________ ni. 676] vastudvAram / 723 tamhA tullaThitIyaM kammacatukkaM sabhAvato jassa / so akatasamugghAto sijjhati jugavaM khavetUNaM // 3640 // jassa puNa thovamAyuM havejja sesaM tiyaM ca bahutarayaM / taM teNa samIkurute gaMnUNa jiNo samugghAtaM // 3641 // ___ tamhA tullaThitIyaM ityAdi / jassa puNa thovamAyuM ityAdi / tasmAd yasya karmacatuSka svabhAvata eva tulyasthitikam - na prayatnena samIkRtam , svabhAvenaiva baddhamIdRzamiti-sa kilAkRtasamudghAtaH sidhyati yugapat karmakSayasya svayameva jAti(tatvAt / yasya punaH stokamAyuSkaM bhavet zeSakarmatrikaM ca bahutaram , sa tat trikaM tenAyuSA saha samIkurute-sa ca jino'vazyameva kevalI mAnyaH-gatvA samuddhAtaM vakSyamANalakSaNam // 3640-41 // kataNAsAtivighAto kato purA jadha ya NANakiriyAhi / kammassa kIrati khayo Na cedamokkhAtayo dosA / 3642 // ___ kataNAsAtivighAto ityAdi / nanvevaM samudghAtagamana(ne) jinAnAm [])kRtAgamAdayo doSAH prApnuvanti / mA prApan , purA anyasmin sthAne tadoSANAM kRto vidhAta iti punaruktabhayAd granthagurutAprasaGgAcca nehopanyAsaH / yathA ca jJAna-kriyAbhyAM na ya(sa ca) kriyate tathApyuktam / anyathA cedaM(da)mokSAdayo dossaaH||3642|| asamadvitINa Niyamo ko thovaM AuaMNa sesaM ti / pariNAmasabhAvAto adbhukbandho va tasseca // 3643 // asamadvitINa nniymo| ko'tra codayati ! yasyA'samasthitIni karmANi tatra ko niyamaH ?-avazyamevAyuSA nyUnena bhavitavyaM na punaH zeSairiti / ucyate, bandhapariNAmasvAbhAvyAt / api ca pramANam- vedya-mAna(nAma)-gotrebhyastribhyo'pi stokamAyuSkameva, stokabandhakAlatvAt , ekasamayabahupudgalavat / stokabandhakAlatvaM prasiddhaM siddhAnte, adhruvabandhatvAdAyuSkasyeti // 3643 // visamaM sa kareti samaM samohato bandhaNehi Thitie y| kammadavvAI bandhaNAI kAlo ThitI tesi // 3644 // 1 tayaM he ta / 2 "kRtamAzAkRtAbhyAgamadoSavidhAtazca" ko| mu. vR0 pR0 863 gA. 3662 / 3 stokamAyuSkamAyuSkameva iti ta pratau / Page #143 -------------------------------------------------------------------------- ________________ 724 vizeSAvazyakabhASye [ni0 676 visamaM sa kareti samaM / viSamaM karmatrikaM samaM karoti, AyuSkasya kena sAmyam ? bandhanaiH sthityA ca / tatra bandhanAni karmadravyANi, tairbadhyate rajjubhiriva jIva iti / sthitiH punasteSAmevAvasthA[na]kAlaH / yasyaitad dvitayaM samaM sa samuddhAtameva nAgacchati / yasya tu viSamaM sa sthita(ti)kAlameva samIkaroti' na bandhanAni // 3644 // yata evamucyate - AyuasamayasamAe guNaseDhIya tadasaMkhaguNitAe / punvaraitaM khavehiti jaba selesIya patisamaya // 3645 // yAvadAyuSkaM zeSamavatiSThate tAvadbhiH samayaiH samA teSAmapi trayANAM sthitiH| sA ca teSAM guNazreNirucyate-asaMkhyeyaguNAkAraguNenAbhyAvRtyA guNazreNiriti / sA cAyuSkasamayasamA kAlataH, AyuSkasya ca prathamasamaye bahUnyAyuSkadravyANi, dvitIyasamaye stokAni, tRtIyasamaye stokatarANi, caturthasamaye stokatamAnIti parihANyA''yuSkacarira)masamaye stokatamAnyatizayeneti UrdhvaM gopucchAkRti vyazri kSetra samayabindUpalakSitam-2 / etadeva viparyayeNa zeSakarmatrayasya adho gopucchA[kR]ti vyazri kSetram- AAA A yAnyAyuSkasya prathamasamaye likhitAni tat samAlikhitvA(likhya) dvitIyAdisamayAdAvAyuSkasya dI(hI)nasarANIti dI(hI)natarANIti zeSANAmasaMkhyeyaguNavRddhimanti lekhyAnIti / evaM buddhipUrvamiva zailezIpratipattikAlAt pUrvataraM racitaM vizuddhakevalajJAnena jJAtvA zailezIpratipannaH pratisamayaM yathA kSapayiSyati tathonneSyAmaH / yaduktam -"tadha kammalahuasamae vaccaMti jiNA samugdhAtaM"[vizeSAbhASya0 vR0 pR0 719 gA0 3630] iti // 3645 // karmalaghutAyAH samaya(yaH) kAlaH karmalaghutAsamayaH, sa kiyA(yotpramANaH ? ityAcAryamatabhedenocyate-- kammalahutAya samayo bhiNNamuhuttAvasesao kaalo| aNNe jahaNNamettaM chammAmukkosa[240-50]micchati // 3646 // 1 bhasya vAkyasya spaSTIkaraNAya darzanIyo'yamullekha:-"sa samavahataH kevalisamuddhAtagato joba.....viSama vedanIyAdikarmatrayamapavartamAnaH...AyuSkeNa samaM karoti / kaiH kRtvA samaM karoti ? ityAha-badhyate-jIvo yastAni bandhanAni tairbandhanaiH karmadravyaiH, sthityA ca kAlalakSaNayA" he. vR* pR0 1187 koTayA vR0 mu. pR. 863-861 // 2 atrApi vRttikAreNa vRttau saMpUrNA mAthA nirdicha / 3 'meyaM ko het| Page #144 -------------------------------------------------------------------------- ________________ ni0 676] vastudvAram / 725 ... kammalahutAya samayo ityAdi / karmabhilaghutA-karmalaghutA anantarabhAvinIti bhAvini bhUtavadupacAraM kRtvA anAgate samudghAte krmlghutokaa| tasyAH kaH kAlaH ! kiyatyAyuSi zeSe samudghAtaM jinAH pratipadyanta iti ! kecidAhuH "bhinnamuhU vizeSAyupkasyeti bhinnamuhUrtAva[zeSa] kAlaH" / anye punarAhuH "satyam , sa tu sarvajaghanyaH, natvayameva niyamaH kintu yataH SaNmAsAvazeSa utkRSTaM kAlaH" iti // 3646 // tacca teSAM SaNmAsAvazeSAyuSkakAlavAdinAmAcAryANAM svAgamenaiva vacana virudhyate iti nivArayannAha taM No'NantaraselesivayaNato jaM ca pADihArINaM / paccappaNameva sute idharA gahaNaM pi hojjAhi // 3647 // taM No'NantaraselesivayaNato ityAdi / taM(tad) neti, kutaH ! AgamaviruddhatvAt / sa cAyamAgamaH- samudghAtAnantaraM zailezIpratipatti kAla iti paJcahasvAkSarakAlA zailezI, tato mokSa eva [iti] kathaM samudghAtaM SaNmAsAvazeSAyugacchediti ! anyadapi vacanAntaram-samudghAtapratyAgatyA samupasaMhRtAtmA dehamAtre sthitvA pratyAharaNIyagRhItaphalakAdipratyarpaNaM karoti zailezi(zI) pratipattuH(tu)kAmaH niHsaGgo'hamiti / yadi tu samuddhAtapratyAgatasyApi dIrghamevAyuSkaM SaNmAsamAtram tataH pratyAharaNIyaphalakAdigrahaNavidhirapyukto'bhaviSyat, na cokta(ktaH), . pratyarpaNameva niHsaGgatApradarzanArthamabhihitam / atasteSAmAgamavirodhAt SaNmAsavacanaM 'na' iti sthApitam // 3647 // __ bhinnamuhUrta eva vizeSaH sthita iti tatra samudghAtazabdArthaHtatthAuasesAhiyakammasamugyAtaNaM smugghaato| . taM gaMtumaNo puvvaM AvajjIkaraNamanbheti // 3648 // tatthAuasesAhi0 ityAdi / AyuSkAdavazeSANi AyuSkAvazeSANi, teSAM yadadhikaM tasya karmaNaH samudghAtanam-prAbalyena ghAtanam-khaNDanam-nirjaraNam / samudghAtaM gantumanAH taM prArabhamANaH pUrvamAvarjIkaraNamabhyeti // 3648 // tasya lakSaNamAvajjaNamuvayogo vAvAro vA tadatthamAdIyaM / aMtomuhuttamettaM kAtuM kurute samugghAtaM // 3649 // 1 NA he / nA t| 2 herANaM ko he, harINaM ta / Page #145 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 67 AvajjaNamuvayogo / AvarjanamAvarjaH - abhimukhIkaraNam - abhyAsanayanamudayAvalikAyAM prakSepaH / anAvarjasyAbhUtatadbhAvAt viH (dvi:) AvarjIkaraNam, tatropayogaH tadvyApAraH, sa ca samudghAtagamanAya tadAdAvantarmuhUrttamAtraM bhavati, tataH samudghAtaM gacchati // 3649 // tasya cAyaM kramaH -- 726 uDDhA hAyatalogatagAmiNa so sadehavikkhambhaM / paDhamasamayammi DaMDe kareti bitiyammi ya kavADaM || 3650 // uDDhAhAyatalogaMtagAmiNaM ityAdi / tatra prathamasamaye svadehaviSkambhatulyaviSkambham UrdhvamadhazcAyataM ubhayato'pi lokAntagAminaM jIvapradezasaMghAtadaNDaM daNDasthAnIya kevalajJAnAbhogataH karoti, dvitIyasamaye tameva daNDaM pUrvApara digdrayaprasAra't pArzvato lokAntagAmikapATaM karoti || 3650 // tatiyasamayammi maMthaM catutthae loapUraNaM kuNati / paDilomaM sAharaNaM kartuM to hoti dehattho || 3651 // tatiyasamayammi maMthaM ityAdi / tRtIyasamaye tadeva kapATaM dakSiNottaradigprasAraNAt manyasadRzaM manthAnaM karoti lokAntaprApitameva / evaM ca lokasya prAyo bahu pUritaM bhavati, manthAntarANyapUritAni anuzreNigamanAt / caturthe tu samaye tAnyapi manthAntarANi saha lokaniSkuTaiH pUrayati / tatazca sakalo lokaH pUrito bhavati / tadanantarameva paJcame samaye yathoktakramAt pratilomaM manthAnAntarANi saMharati, jIvapradezAn sakarmakAn saMkocayati, SaSThe samaye manthAnamupasaMharati, ghanatarasaMkocaH, saptame samaye kapATamupasaMharati daNDAtmani saMkocAt, aSTame samaye daNDamupasaMhRtya dehastha eva bhavati - dehapramANasaMkoca ityarthaH // 3651 // "tasyedAnIM samuddhAta gatasya yogavyApArazcintyate - te ca manovAkkAyayogAstrayaH, teSAM kaH kadA vyApriyate ? ye (e) te ucyante - Na phira samugdhAtagato maNa-vahayogappaoyaNaM kuNati / orAliyajogaM puNa juMjati paDhama hame samae // 3652 // ubhayavvAvArAto ta mIsa bitiya chaddha-sattamae / ticauttha- paMcame kammayaM tu tammacacedvAto || 3653 // 1 'vAya' je / Page #146 -------------------------------------------------------------------------- ________________ ni0676 ] vstudvaarm| 623 Na kira smugghaatgto| kila' zabda AgamapradarzanArthaH / samuddhAte manovAgyogavyApArAbhAva eva, niSprayojanatvAt , kAraNAbhAvAcca / zarIrAd bahiriti kAyayogavyApAraH kevalaH, tatra prathamASTamasamayayoraudArikakAyavyApAraprAdhAnyAdaudArika eva yogaH, dvitIya-SaSTha-saptamasamayeSu zarIre caudArike tasmAcca bahiH kArmaNazarIre vIryaparispandAdaudArika-kArmaNamizrakAyayogaH, tri-caturtha-pazcameSu tu bahireva zarIrAt bahutarapradezavyApArAt kArmaNakAyayogaH evaM(va), kevalatanmAtraceSTanAt // 3652-53 // [240-dvi.] viNivittasamugghAto tiNi vi joe jiNo payuMjejja / saccamasaccAmosaM ca so maNaM taha vayI jogaM // 3654 // viNivittasamugghAto / vinivRttasamudghAtastu kAraNavazA(zAt) yogatrayamapi vyApArayet / tatrApi mano-vAgyogayoH pratyekaM bhedacatuSTayasaMbhave dvayorapi dvAveva bhedau prayuGkte-satyaM vA asatyA'mRSA vA, netarau dvau-mRSA satyA(tya)mRSAtmakaM vA // 3654 // orAliyakAyogaM gamaNAtI pADihAriyANaM vA / paccappaNaM karejjA jogaNirodhaM tato kurute // 3655 // orAliyakAyogamityAdiH sphuTAthaiva // 3655 // kiSNa sajogo sijjhati sa baMdhahetu tti jaM sajogo ya / Na sameti paramamukkaM sa NijjarAkAreNajjhANaM // 3656 // kiNNa sajogo ityAdi / kimarthaM yoganirodha iti ! ucyate, mokSArthinA avazyameva niroddhavyAH yogAH, mokSavighAtitvAt , mithyAdarzanAdivat / mokSavighAtitvaM kathamiti cet ? saiyogaH kinna sidhyatIti praznaH / mokSavighAtino yogAH, bandhahetutvAt , mithyAdarzanA'viratyAdivat / anyacca sayoge na paramanirjarAkAraNaM paramazuklaM dhyAnam --atyantA'prakampatA-avApyate, yogApagamAcca tad labhyate iti mokSakAraNakAraNatvAnu(tvAt tu) yoganirodhaH karttavyaH, paramazukladhyAnavaditi // 3656 // tasya ca yoganirodhasya prAga manoyoganirodha iti tameva prAg nirUpayatipajjattamettasaNNissa jattyiAiM jahaNNajogaissa / honti maNodavAI tavvAcAro ya jammato // 3657 // 1raNa je ta / 2 sabhogaH iti ta pratau / 3 'jogi' ko he ta / degmmitto ko hai| Page #147 -------------------------------------------------------------------------- ________________ ni0 6761 vastudvAram / 729 iti / athavA mAgadhadezIpadAt 'se' iti bhaNyate, 'se-muNI alesI sarbutte' akAralopAt se'lesI // 3664 // sIlaM ca samAdhANaM Nicchayato savvasaMvaro so ya / tasseso sIleso selesI hoti tadavatthoM // 3665 // sIlaM ca samAdhANaM ityAdi / athavA "zIle samAdhau" samAdhAnamsarvasaMvaraH-zIlam , tasya IzaH zIlezaH, zIlezasyeyaM yoganirodhAvastheti zailezI // 3665 // evamanekadhA niruktamabhidhAya tasya sthitikAlaHhussakkharAI majjheNa jeNa kAleNa paMca bhaNNanti / acchati selesigato tattiyamettaM tao kAlaM // 3666 / / hussakkharAI majjheNa jeNa ityAdiH sphuTArthA // 3666 // taNurodhAraMbhAto jjhAyati muhumakiriyANiyaSTi so| vocchiNNakiriyamappaDivAti selesikAlammi // 3667 // taNurodhAraMbhAto ityAdi / kAyayoganirodhArambhAt prabhRti dhyAyatyasau sUkSmakriyAnivRttidhyAnam , sarvanirodhaM kRtvA zailezIkAle vyavacchinnakriyamapratipAti dhyAnaM dhyAyati // 3667 // [241-dvi0] jhANaM maNoviseso tadabhAve tassa saMbhavo katto ? / bhaNNati bhaNitaM jhANaM samae tividhe vi karaNammi // 3668 // jhANaM mnnoviseso| "dhyai cintAyAm" iti / tasya dhyAnamiti bhavati, sa ca viziSTo manovyApAra eva / manasazca nirodhAdabhAve kRte kathamiva dhyAnazabda iti ? jIvasya dhyAnaM nAsti, zailezyavasthAyAmayaM(sya) gatamanastvAt / yatrAmanastvaM tatra dhyAnAbhAvaH asaMjJijIvavat / atra bhaNyate-AgamavirodhinI pratijJA, amanaskasya kevalinaH zukladhyAnasamAmnAyAt / nanvetadeva pratiSidhyate-amanaskasya dhyAna kevalino'pi mA bhUta(t), 'dhyai cintAyAm' iti vidyamAnadhyAnArthatvAt asaMjJijIvavaditi / atrApyAgamavirodhaH-arhatpravacane trividhakaraNe'pi dhyAnasya varNitatvAt bhaMgiyasuyaM guNeMto vaTTai tivihe vi karaNammi" [ ] / tato'pagate'pi manasi vAgyoga-kAyayoga 1 ko he| 2'tthA ko het| 3 'sIlaM ca samAhANa ityAdi iti ta prtau| , bhayaM dhAtuH caurAdikaH / 5 kopayogani iti ta pratau / 6 "dhye'dhAtoH anekArthatvAt karaNanirodhArthe'pi vartanAditi" ma.he. mu. vR0 pR0 1193, gaa03072| Page #148 -------------------------------------------------------------------------- ________________ 730 vizeSAvazyakabhASye [ni0 676 nizcalAvasthAnaM tasya prarUpyata iti / // 3668 // athavA 'avidyamAnadhyAnArthatvam' asiddho hetuH, yata evaM paribhASAsudaDhappayattavAvAraNaM Nirodho va vijjamANANaM / jhANaM karaNANa maMta Na tu cittaNirodhamettA yaM // 3669 // sudaDhappayattavAvAraNaM ityAdi / yataH sudRDhaprayatnavyApAraNaM dhyAnamucyate, vidyamAnAnAM vA yogAnAM nirodho dhyAnamiti / sa caivaMprakAro dhyAnArtho'sti ityasiddho hetuH / cittanirodhamAtraM dhyAnArtha eva na bhavati, anekArthatvAddhAtUnAm / evamapi jinasya dhyAna na sambhavatyeva, abhUtamano-vAgyogatvAt , ekendriyasyeva / ucyate, evaMviSayaM siddhasAdhanameva // 3669 // yataHhoja Na maNomayaM vAyiyaM vai zANaM jiNassa tadabhAve / kAyaNirodhapayattassa bhAvamiha ko NivAreti ? // 3670 // hojja Na maNomayamityAdi / yadi nAma niroddhavyAbhAvAt tannirodhAtmaka dhyAnaM nAstIti, ucyate, tato manaso vAcazca ama(sa)tvAd vi(ni)rodhAtmakaM dhyAnaM mA bhUditi siddhasAdhanam / kAyanirodhaprayatnajaM tu kAyayogasambhava [ityasya dhyAna kena nivAryate ? upaya(pa)tyabhAvAt abhUtakAyayogatvAdityasiddhatvaM bhavati, dRSTAntasya cAbhAvAddharmyasiddhidRSTAntaH / / 3670 / / api ca tvamatenajati chatumatyassa maNaugirodhamettappayatta zANaM / kiSa kAyajogarodhappayattanaM hoti Na jiNassa // 3671 // * jati chatumatthassa ityAdi / yadi chanmasthasya tvayA manonirodhAd dhyAnamiSyate, kevalino'pi kAyanirodhAtmakaM dhyAnaM bhavatu, nirodhAtmakatvAt , chamasthamanonirodhadhyAnavat // 3671 // atha kadAciccodakaHAhA'bhAve maNaso chatumatthasseva taM Na jhANaM se| agha tadabhAve vi mataM jhANaM to kiNNa suttassa // 3672 // t| 2 ca ko hai| 3 'tasa ta / 1 hoja maNo' iti / prtau| Page #149 -------------------------------------------------------------------------- ________________ ni0 676 ] 731 vastudvAram / AhA'bhAve maNaso ityAdi / tadeva (vaM) kevalino dhyAnaM kAyanirodhAtmakaM na yuktaM pratipattum, manaso'bhAve abhUtadhyAnArthatvAt, asaMjJijIvasyeva / athavA dhyAnArthA - bhAve'pi kevalinaH kAya nirodhAtmaka dhyAnamiSyate, evaM tarhi suptasyApi dhyAnaM bhavatu, abhUtadhyAnArthatvAt kevalina iveti // 3672 // adha va matI sutasta hi Na kAyarodhappayattasanbhAvo / evaM cittAbhAve katto va tao jiNassAvi ? || 3673 // a va matI ityAdi / atha matirevaM syAt suptasya manovyApArAbhAvAt kAyanirodhaprayatnAbhAvaH, tatazca kAryanirodhaprayatnajadhyAnAbhAvaH suptasya, avimanaska - tvAt, zokArttajIvat / evamapyaniSTamApadyate bhavataH - jinasyApi kAyanirodhAtmakadhyAnAbhAvaH prAptaH, vimanaskatvAt suptavat / / 3673 // api ca hojja va kiMcimmattaM cittaM suttassa savvadhA Na jiNe / jati suttassa Na jhANaM jiNassa taM dUrataraNaM || 3674 / / hojja va kiMcimattaM / suptasya kiJcinmAtraM cittamapyavyaktaM bhavet, jinasya tu sarvathA cittAbhAvaH / tataH sutarAM tasya dhyAnAbhAvena bhavitavyam, acittatvAt, ghaTavat // 3674 // juttaM chatumatthassa [242 - pra0 ]karaNametA'NusAriNANassa / tadabhAvammi payattAbhAvo Na jiNassa so jutto // 3675 // chatumatthassa maNometa vihitajattassa jati mataM jhANaM / tha taM Na jiNassa mataM kevala vihitappayattassa // 3676 // juttaM jaM chatumatthassa / yuktam, yat chadmasthasya karaNamAtrAnusArivijJAnasya tadaghInakSayopazamatvAt manaso bhAvAt prayatnAbhAvaH tatazca kAryanirodhakaraNAzaktatvAt tadAtmakadhyAnAbhAvaH / kevalinastu karaNa nirapekSajJAnasya sarvadopayogasadbhAvAt kAyanirodhaprayatnAbhAvo na yuktaH pratipattum, anantavIryatvAt / tatazca kevalinaH kAyanirodhaprayatnajaM dhyAnaM pratipattavyam, svAnurUpajJAnavihitaprayatnatvAt chadmasthasya jJAnaprayatnaniruddhamanoviSayadhyAnavat // 3675-76 // 1 ya he ta / 2 rapara' je / 92 Page #150 -------------------------------------------------------------------------- ________________ 733 vizeSAvazyakabhASye [ ni0 676puvvappayogato vi ya kammaviNijjarahetuto 'Avi / sahatthabahuttAto tadha jiNayaMdAgamAto ya // 3677 // cittAbhAve vi satA muhumovaratakiriyAI bhaNNaMti / jIvovayogasambhAvato bhavatthassa jhANAI // 3678 // puvappayogato vi ya / cittAbhAve vi staa| adhunA kevalino yoganirodhakAle coparatavyApArasyApi dhyAnAnuvRttirastIti pratipattavyam , pUrvaprayogasaMskArAnvitatvAt , kumbhakAraprayuktacakrabhramaNavyApArIparame'pi cakrabhramaNAnuvRttivat / athavA anyathA pratijJA-yo vA nirodho'pi dhyAnameva, karmavinirjaraNahetutvAt , ubhayasiddhaH(kha)chamasthadhyAnavat / athavA 'dhyai cintAyAm' iti arthapAva(Tha)syopalakSaNamAtratvAt anekArthatvAddhAtUnAm dhyai'dhAturyoganirodhe'pi ziSTaprayogAdavasAtavyaH, sarvazabdAnAM vA sarvArthatvAt sarvArthAnAM ca pratyekaM sarvazabdAbhidheyatvAt dhyAnazabdo yoganirodhe'pi draSTavyaH / sarvatra ca zabdArthasambandhe ziSTaprayoga eva zaraNamiti / sarvaziSTebhyo'pi garIyassarvajJAnadarzanAt jyotsnAvitatamUrteji(rji)nacandrAt kiraNasamUha ivAyamAgamo viniHsRta iti pramANam / cintA(tA)bhAve'pi niruddhayogatrayasya sUkSmakriyAprati [pAti] vyuparatakriyAnivRttivad dvitayamapi dhyAnamiti satyaM vacaH, sarvajJajinAbhihitatvAt "upayogalakSaNo jIvaH" iti vacanAt // 3677-78 // jati amaNassa vi jhANaM kevaliNo kIsa taM Na siddhassa / bhaNNati jaNa payatto tassa jato Na ya giroddhavvaM // 3679 // jati amaNassa vi jhANaM / evaM tahiM anyadaniSTaM prAptam / siddhasyApi dhyAnaM prApnoti, amanaskatvAt , zailezIjinasyeva / ucyate, nA'yamavizeSaNa eva hetuH kevalino dhyAnasadbhAve bhaNyate, anaikAntikatvabhayAt / tathA ca dhyAnarahiteSvekendriyAdiSu nirvize[SaNaH amanaskatva']heturvarttata iti vipakSe'pi bhAvAdanaikAntikaH / ato vizeSyate'anantavIryaprayatnavattve sati yogatrayasambandhe ca sati amanaskatvAt' iti / savizeSaNazca siddhasya pakSadharmo na bhavati, na caikendriyAdau vipakSe sambhavati / tasmAt siddhasya dhyAnasAdhanAbhAvAd dhyAnAbhAvaH / evaM zailezIprAptasya paramazuklaM(kla) dhyAnayogAcathA karmanirjaraNaM bhavati, yasmizca prativiziSTe samaye yAvat karma nirjIryate tadante ca yathA sarvakSaya iti // 3679 // vAviko het| 2 pUrvopayogasaMskArA' iti tapratau / 3 vyApAroparame ityarthaH / 1dhye ando dhA iti ta prtau| 5deg kriyAprativyuparatakriyAnivRtti iti ta prtau| 6 "upayogo lakSaNam" tittvArtha 2, 20 8] iti vacanam / 7 degSeNopagamaskandhaheturva iti ta prato / Page #151 -------------------------------------------------------------------------- ________________ ni0 676] vastudvAram / 733 tadidAnImucyate-- tada'saMkhejjaguNAe guNaseDhIya raitaM purAkammaM / samae samae khaviyaM' kamaso se[242-dvi0] lesikAleNaM // 3680 // savvaM khaveti taM puNa NillevaM kiMci ducarime samaye / kiMcicca hoti carime selesIe taiya vocchaM // 3681 // tada'saMkhejjaguNAe ityAdi / savvaM khaveti ityAdi / zailezIsamayeSu guNazreNyA pUrvapUrvasaMkhyAtauttarottarAsaMkhyeyaguNottarayA pUrvaracitaM karma zailezInirUpitakAlena sarva kSaphyati-yad yasmin samaye viracitaM tad niHzeSa tasminneva samaye karoti // 3680-81 // ___ evamanirdiSTaM sAmAnyakarma dvicaramasaye ca prativiziSTabhedameva yat kSapyate, tasya saMgrahArtham - maNupragatijAtitasabAdaraM ca pajjatta~subhayamAtejjaM / aNNataravedaNijja NarAyumuccaM jaso NAmaM // 3682 // maNuagatijAti0 ityAdi / bhAmakarmaNo bhedA gati-jAti-zarIrAGgopAGgAdayaH, teSAM caramasamaye yAvatAM kSayasta ime-gatiM prApya manujagatinAma, jAti prApya paJce. ndriyajAtinAma, etadvayAvinAbhAvinazca nAmabhedAH trasa-bAdara-paryApta-zubhA''deyAni nAmakarmapratyayAni, dvayozca vedanIyayoranyatarat tatkAlodayaprAptam tato dvitIyasatkarmarUpamArAt kSayaM gatamiti, AyuSkasya bhedaM prApya narAyuSkam , vedyamAnaM gotraM prati uccaigotram , tathA'nyo nAmakarmabhedaH yazaHkIrtinAma // 3682 // saMbhavato jiNaNAmaM NarANupuvvI ya carimasamayammi / sesA jiNasaMtAo ducarimasamayammi Ninti // 3683 // saMbhavato jiNaNAmaM / iha zailezI tIrthakarazcAtIrthakarazca kevalI pratipadyata iti / sambhavagrahaNAdyadi tIrthakaraH pratipannastatastIrthakaranAmakarma caramasamaye kSayamupagacchati, tacca 'jinanAma' iti bhaNyate / yaH punaratIrthakaraH pratipannaH tena tnnibddhmev| kimiti kSapyate ? tasya zeSANyuktAnyeva / tathA anyat narAnupUrvInAma pUrvabhAvabaddham , tadapi caramasamaya eva kSayaM yAti / zeSAH kevalinastasya yAH satkarmatayA'vasthitAH noditAstAstasya caramasamayasya pazcAdanantarasya dvicaramasamayazabdavAcyasya niSThAnena tiSThantiniHzeSakSayaM yAntItyarthaH / 'carama' ityanto'bhidhIyate-mukhyaH- pazcimaH / dvitIyazcAsau 1khava' je ta / 2 'ciduva ko he / 3 ya taM ko he| 1 'tamu je / tasubhagamA ta / 5 pannaH stenestanmavaddha0 iti ta pratau / Page #152 -------------------------------------------------------------------------- ________________ 734 vizeSAvazyakabhASye [ni0 676caramazceti pUraNapratyayalopaM kRtvA dvicaramaH / ekasmin mukhye carame prasiddha dvitIya aupacAriko bhavati-carama iva caramaH, caramasahacAritvAt , anntrtvaat| sa caupacAriko mukhyasya dvitIyo bhavati, gauNamukhyasya dvayavikalpanAt tRtIyavikalpAssambhavAt // 3683 // orAliyAdi' savvAhi jahati vippajahaNAhi jaM bhaNitaM / NissesatayA Na jaghA desaccAraNa so puvvaM // 3684 // orAliyAdi sabbAhi ityAdi / audArikAdIni zarIrANi caramasamaye tyajati / savvAhi vippajahaNAhi / 'ohAke(k) tyAge' 'vi'zabda-'pra'zabdopapadasya jahAtestyAgArthasya karaNe 'lyuT'bhAve vizeSeNa trividham prakarSatazca hIyate aneneti zukladhyAnaM karaNam viprahAyaNa(hANa)m , bhAvo vA hAnam-tyAgakriyA tadupayogaH kevalajJAnAkhyaH sarvaviprahANaM niHzeSataH, na yathA pUrva saMghAta-parizATAbhyAM deshtyaagtH| athavA strIliGge bhAve 'ktin' sarvAtmanA viprahANiH-sarvatyAgaH-tayA sarvaviprahAnyA(NyA) tyajati jAtinirdezAt athavA bhedApekSayA vyaktivizeSanirdezaH sarvAbhiviprahANI(Ni)bhiriti // 3684 // tassodaiyAtIyA bhavattaM ca viNivattate samayaM / sammattaNANadaMsaNamuhasiddhattAI mottUNa // 3685 // . tassodaiyAtIyA ityAdi / tasyedAnI caramasamayakSaye pArabhavikAH saMyogajAH pariNAmA audayikA bhAvAH, bhavyatvaM cAnAdipAriNAmikabhAva(vo) yugapad va(vi)nivartante, audayikAdvi(di)bhAvagrahaNA(Ne) Adizabdastava(sUca)nAt kSAyikabhAvasyApi vinivRttiH prasaktA svAbhAvikapariNAmatvAdapavAdena nivaya'te / muktvA svAbhAvikAni samyaktva-jJAna-darzanAdyA[ni] yAva(vat )siddhatvAni zeSabhAvAnAM sApekSapariNAmatvAd vigama iti sthitam // 3685 // athedAnI cocateDNu saMtANo'NAdI paropparaM hetuheubhaavaato| dehassa ya kammassa ya bhaNito bIyaMkurANaM va // 3686 // 'yAI ta / 2 cayai ko he ta / 3 maga t| 4 'NaNu saMtANo' ityAdi 3686 gAthAtaH kiM puNa jA' ityAdikAH 3707 paryantA dvAvizatirgAthAH ta pratau na santi / etadviSaye malabArivRttau (pR. 119. gA0 3087 anantaram) ayaM nirdeza:-"manu saMtANo'NAI ityAdidvAviMzatigAthAH, etAzca pUrva SaSThagaNadhare prAyo likhitAH vyAkhyAtAzceti neha likhyante / " Page #153 -------------------------------------------------------------------------- ________________ ni0 676] vastudvAram / gaNu saMtANo'NAdI ityAdiH / deha-karmaNoH parasparaM hetuhetusa(ma)dbhAvasaMtAno na vitsye(vicche)tsyati, anAditvAt , bIjAkurasaMtAnavat / / 3686 // anAditvA'siddhA''zaGkAparihArArthamatthi sa deho jo kammakAraNaM jo ya kajja kammassa / kammaM ca dehakAraNamasthi ya ja kajjamaNNassa // 3687 // [243-0]te NANAtittaNato Na carimakamma Na vA carimadeho / jAto Nabhadeso iva kAlaviseso'havA carimo // 3688 // atthi sa deho ityAdi / anAdau saMsAre AdhAbhimato dehaH karmaNaH kAraNam , dehatvAt , vartamAnadehavat / tathA sa evA''dyAbhimato dehaH vidyamAnasya karmaNaH kAryam , dehatvAt / athavA''dhAbhimataM karma dehasya kAraNam , karmatvAt , vartamAnazubhAzubhakarmavat / athavA''dyAbhimataM karma dehakAraNam , karmatvAt , vartamAnadehakAraNakarmavat / evamanAditve siddhe caramaM karma dehAntarAnArambhakam , caramo vA dehaH yaH karmaNo] nArambhakaHtadubhayaM nAstyeveti vaktavyam / pramANaM ca-karma-dehayozcaramatvavyapadezo na yuktaH, anAditvAt , nabhodezavat kAlasamayaba(va)d vA // 3687-88 // adhavA jamaNAtIo saMjogo vi kira jIva-kaimmANaM / teNANato vi mato dhammAdhammAdijogo vva // 3689 // adhavA jmnnaatiio| adhavA(athavA) jIva-karmaNoH saMyogasyAparyantavattvam , anAditvAt , dharmAdharmadravyapradezasaMyogasyeva // 3689 // atra dUSaNamabhidhIyate-anaikAntikatvam - jamaNAtI saMtANo teNANato vi NAyamegaMto / dIsati saMto vi jato katthai bIyaMkurAdINaM // 3690 // jamaNAtI saMtANo ityAdi / kvacidagnisaMyogAd dagdhe bIje pUrvasya santAnasya vicchedo dRSTaH, kvacidaGkurasyAniSpannasyaiva(vA)vikAsAt pUrvasantAnavicchedo dRSTa iti pUrvapakSabIjAkuradRSTAntavisadRzena bIjAGgurasantAnenaiva anaikAntika iti // 3690 // 1jjamaNNasva ko mu.pR0 871 gA.3708 / he. mu. vR. pR. 762 gA0 1814 / 2 bIyaM jaha u viNassai nassai muttastra taha carimadeho / ahavA Nabhadeso iva kA.ko. mu. vR. pR. 871 gA0 3709 / 3 kammaNo'himao ko mu..pR0871 / / so pAraMparaeNaM jatto kammaTThiI saMtA // ko mu0vR00871 / 5 ja saMtANo'NAI teNANato ya NA ko mu0 30 pR. 871 / Page #154 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 676aNNataramaNivvatitakajja bIyaMkurANa jaM vihitaM / tattha hato saMtANo kukkuDiaNDAtiyAINaM' // 3691 // jadha veha kancaNovalasaMjogo'NAtisaMtatigato vi / vochijjati sovAyaM tadha jogo jIva-kammANaM // 3692 // aNNataramityAdi / deha-karmaNoranAdikAraNa-kAryaprabandhe'pyanyataradanirvartitasvakAryamuparaMsyate, kvacit kadAcit vihitazaktitvAt , bIjAGkuru(ra) kukuTayaNDakavat / jaM (yat) deha jIvakarmaNoH kAraNakAryarUpasaMyogo vyutse (cche)tsyate, anAditve sati upAyAntarAsambhavAt , kAzcanopalasaMyogavat / ato'naikAntikaH-dharmAdharmAkAzAnAmanAdiH saMyogaH, na ca vighachite(vicchidyate) anantatvAt // 3691-92 // to ki dhammAdINa va jogo adha kaMcaNovalANaM va / jIvassa ya kammassa ya bhaNgati duvidho'vi Na viruddho // 3693 // to kiM dhammAdINa va jogo ityAdi / ato'tra saMzayaH- dharmAdisaMyogavad atyantA'viyoga eva bhavatu ? Ahosvit kAJcanopalAnAmiva viyogavAn bhavatu jIva. karmaNoH saMyogaH ? ucyate, aviyogastAvadubhayorAvayoH siddha eva, viyogo dussAdhaH, so'pi pratipanna eva bhavatA, ubhayoraviruddhatvAdubhayasiddhiH // 3693 // tatrapaDhamo vva abhavvANaM bhavvANaM kaMcaNovalANaM va / jIvatte sAmaNNe bhanyo'bhayo ti ko bheto ? // 3694 // paDhamo vva abhabvANaM ityAdi / dharmAdharma(mA)kAzayogaH prathamaH, so'tyantAviyogAdabhavyAnAm, dvitIyaH kAJcanopalAnAmiva saMyogaH upAyAd viyogavAn , sa bhavyAnAmiti / Aha jIvatve samAne ko'yaM bhavyAbhavyakRto bhedaH ? ucyate, pariNAmadvayabhedAd bhedaH // 3694 // hotu va jati pariNAmo ko doso NAragAdibheto vva / bhaNadha ya bhavvA'bhavyA jIvA Na sabhAvabheto tti // 3695 // hotu va jati pariNAmo / yadi pariNAmabhedAbhedastato jIvasyaiva pariNAmavizeSAd bhavyatvamabhavyatvaM ca bhedamAtrameva, pariNAmatvAt , nAraka-tairyagyonabhedavat / na ceSyata etad bhavadbhiH, bhinnasvabhAvatvAd bhavyA'bhavyayoH, jAtyantaratvameveti (tad) niSidhyate // 3695 // 1 bva ko mu0 70 pR. 871 / 26 ko| Page #155 -------------------------------------------------------------------------- ________________ ni0 676] vastudvAram / 737 bhavvAbhavva[243-dvi0]viseso cetaNNassa va sabhAvato Na mato / aNNo vi jaitI dIsati sabhAvabheto Na jIvANaM // 3696 / / bhvvaabhvvviseso| bhavyAbhavyatvayoH svabhAvakRto jAtibhedo nAsti, jIvadharmatvAt , tadgatacaitanyadharmavat / anyo'pi ca bhavyAbhavyatve muktvA jIvadharmaH kvacid jAtibhinno nAstItyanaikAntikAbhAvaM jIvadharmasya darzayati // 3696 // ___atrAbhidhIyatedavAtitte tulle jIva-NabhANaM sabhAvato bheto| jIvAjIvAtigato jagha tadha bhavvetaraviseso // 3697 // davAtitte tulle / iha jIvasya nabhasazca svabhAvabhedo'sti cetanatvamacetanatvam , AdigrahaNAt sakriyatvamakriyatvaM cetyAdi / atha ca stv-vytvaadidhrmeNstulytaa| ataH sAmAnyarUpeNaivAnaikAntikatA / jAtibhede'pi jIvAkAzAdInAM sAmAnyadharmatA dravyAdirUpA dRSTeti kRtvA jIvatve samAne bhavyAbhavyakRto jAtibhedo bhaviSyatIti / / // 3697 // evaM pi bhavvabhAvo jIvattaM pi va sbhaavjaatiito| pAvati Nicco tammi ya tadvatthe patthi NevvANaM // 3698 // evaM pi bhavvabhAvo ityaadi| evaM tarhi jIvasya bhavyatvaM nApaiSyati, svAbhAvikatvAt / tatazca nitye bhavyatve nirvANAbhAvaH prasajyata iti // 3698 // jadha ghaDapuvvAbhAvo'NAtisabhAvo vi saNidhaNo evaM / jati bhavvattAbhAvo havejja kiriyAya ko doso // 3699 // jadha ghaDapuvvAbhAvo ityAdi / iha jIvasya bhavyatvaM kathaJcidapayAsyati, anAdatve sati viziSTakriyAyogitvAt , ghaTaprAgabhAvavat // 3699 // aNudAharaNamabhAvo kharasaMga piva matI Na taM jmhaa| bhAvo cciya sa visiTTho kuMbhANuppattimetteNaM // 3700 // __ aNudAharaNamabhAvo ityAdi / prAgabhAvo hyabhAvatvAdevodAharaNamayuktam , kriyAyogitvAbhAvAt , kharazRGgavat / Aha-na prAgabhAvo'bhAvaH, kiM tarhi ? bhAva eva, kumbhAnutpattimAtraviziSTatvAt / evaM tarhi bhavyatvavigamAt sarvabhavyocchedaH prAptaH, apacIyamAnatvAt , dhAnyakoSThAgAravat / tanna, pratipramANasadbhAvAt // 3700 // tato gAthA1 jo ko ta / 2 niyao ko| Page #156 -------------------------------------------------------------------------- ________________ 738 vizeSAvazyakabhASye [ni0 676evaM bhavyuccheto koDAgArassa vA'vacayato ti / taM gANaMtattaNato'NAgatakAlaMbarANaM va // 3701 // evaM bhavvuccheto ityAdi / nocchetsyate(nte) bhavyAH, anantatvAt , anAgatasamayarAzI(zi)vat , AkAzazreNIpradezazreNivat // 3701 // jaM cAtItANAgatakAlA tullA jato ye saMsiddhA / ekko aNaMtabhAgo bhavvANamatItakAleNaM // 3702 // esseNa tattiyo cciya sijjhejjA to vi savvabhavvANaM / Na samuccheto jutto jiNAgamAto ya saddheyaM // 3703 // jaM cAtItANAgata* ityAdi / sarveNApyanAgatakAlena sarvabhavyAnAm ananta bhAga eva apahariSyate, anantasaMkhyAtItaM(ta)samayarAzitulyatvAt , atItasamayarAzineva / "atItAddhA'nAgatAddhA ca tulye dve api"[ ] iti vacanam / anantasaMkhyApadAnta - vitvAt anantAni hyanantakasya sthA[nA]ni, tatra yadyapyatItasamayarAziranantastathApi tasya prativiziSTamevAnantasaMkhyApadaM nirUpitam , sarvasiddharAzeranantasyAsaMkhyeyaguNaM yat sthAnaM tadapyanantameva / anAgatasamayAstu siddharAzeranantaguNAH tathApyantA evetyanantasaMkhyayA tulye api atItAnAgatAddhe kasmAt sarvasamucchedo bhAvya(bhavyA)nAmayuktaH pratipattum , bhagavadahatpraNItAgamAcca jayantIpraznasUtre'bhihitatvAt / "bhaiviyavirahieNaM loe bhavissati" bhagavAnAha-"No tiNaTe samaTe vyAkhyAprajJaptisUtra zataka 12, udde0 2] ato bhagavadvacanAdevaitacchUddheyam / upapattirapi ca bhagavataiva vyAkRteti pramANIbhavati / anAgatAddhAsamayaH(yAH) AkAzazreNIpradezAzca annttvaannocchidyte(nte)||3702-3|| yat punaridaM kenApi mandaprajJena codyatebhanvA viNa sijjhissanti keyi kAleNa ja[244-0]i vi samveNaM / evaM te vi abhavvA ko va viseso bhave tesi ? // 3704 // 1 vyAkhyAprajJaptisUtre jayantIprazne IdRzaH mUlasUtrapAThaH-samve viNaM bhaMte / bhavasiddhiyA jIvA sijjhissaMti ! haMtA, jayaMtI! samve viNaM bhavasiddhiyA jIvA sijjhissaMti / jai bhaMte! samve bhavasiddhiyA jIvA sijjhissaMti tamhA NaM bhavasiddhiyavirahie loe bhavissai ? No tiNa? samadvevyAkhyAprajJaptisUtra zataka 12 uddezaka 2 / 2 vA. ko| 3 ya si siddho ko mu.vRkSa pR0872 gA. 3723 3 Na ya tI0 ko mu.vR0pR0872 / Page #157 -------------------------------------------------------------------------- ________________ ni0 676] vastudvAram / 739 bhavyA viNa sijjhissaMti keyi kAleNa iti / bhavyAzca na setsyanti ceti viruddhametat / kena vA pratipannam 'bhavyA na setsyanti' ? iti, yato lakSaNam "setsyan bhavyaH siddho bhavyatvamatItya vartate yssH| nai(va) kadAcit sye(se)tsyata(ti) yaH so' bhavyo jinenoktaH" [ ] / evaM vidhe lakSaNe cothameva nAsti tathApi tu viziSTakAlaM codyamutthApya tatparihAragAthA / mA kiJcinnoktaM bhUditi itaro bravIti cocAvakAzam-'sarve bhavyAH setsyanti' ityasmin pakSe bhavyaH(vya)virahitastarhi loko bhaviSyati / bhagavAnAha-"No iNadve samaDe" [ vyAkhyAprajJaptisUtra zataka 12 udde0 2] Na(na) ca zabda(bhavya)rahito loko bhaviSyatIti bhavyeSu satsu siddhimArgo vyavachinna iti / kintu yena bahunA kAlena sarveNApyanAgatasamayarAzinA na siddhAH te'pyabhavyA eva, avidyamAnasiddhitvAt , ubhayasiddhAbhanyavat / evamapyayuktaM vaktum 'sarveNa kAlena ye na setsyanti te'bhavyatulyAH' iti / sarvasya kAlasya kiM vyucchedo bhaviSyati yena tasmAt kAlAt parato bhavyAH kecinna setsyantItyAzaGkayate-yAvatA bhavyAnucchede anAgatAddhAdRSTAntaH, tasyA aparyanta. tvAt , tadvayavacchede vA bhavyA abhavyA vA kathamavatiSThante vartanArahitAnAmabhAvAt ! tatazcoyameva nAsti / atha kAlo'sti tato bhavyAnAm(bhavyA) api setsyantItyeva, anAgatakAle setsyat]isadbhAvAt / coditaM cedam / tasmAt kazcit pudgalaparivAdimantaH(mAn) kAlo'tibAhulyAt 'sarva'zabdenaupacArikeNa abhidhIyate, 'sarva ghRtaM pItam' iti vivakSitaghRtopayogavat / tenAnantena(ntaiH) pudgalaparivartaH ye bhavyA na siddhAHyairmokSasAdhanakriyA na prAptA- [ta] bhavyA apyabhavyatulyA iti bhavyAbhavyavizeSApAdanAcodyotthAnam // 3704 // tasyaivaMvidhasya codyasya parihAraHbhaNNati bhanbo joggo Na ya jogo teNa sijjhate savvo / nadha joggammi vi dalie savvattha Na kIrate paDimA // 3705 // bhaiNNati bhavo joggo / siddhikriyAyA yogyo bhavya ucyate, sa ca yogyo'pi tena paribhASitena sarveNa kAlena sAdhanasAmagya[bhAvA]da nAvazyaM sidhyati, sarvapuruSA'gamyapradezAvasthita(ta)pratimAyogyazrIparNivRkSavat // 3705 // jaba vA sa eva pAsANakaNagajogo viyogajoggoM vi| .Na vijujjati savvo cciya sa vijujjati jassa saMpattI // 3706 // 'sa bhavyo' iti prayogo vyaakrnnaanusaarii| 2 taM bhaNai bha joggo iti ta prtii| 3 jogo tti ko pR. 872 / Page #158 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ ni0 676 jadha vA sa evetyAdi / athavA kazcit kadAcid bhavya (vyaH) sarvakarmaviyogyo'pi (geyogyo'pi tadviyogakriyAM nAvApsyati, asaMprAptayogya sAdhanasamAyogatvAt, sarvapuruSA'viSayaviSamapradezAvasthita suvarNavibhAgayogya kanakapASANavat, yadi nAma sA sampattirbhavet tato yogya eva vastuni, nAyogye kharapASANe // 3706 // tata Aha kiM puNa jA saMpattI sA joggasseva Na tu ajoggassa / ta jo mokkho NiyamA so bhavvANaM Na itaresiM // 3707 // kiM puNa jA saMpattI ityAdi / abhavyasya sAdhanasampattireva na sambhavati darzanAdikA, tadayogyatvAt, eraNDadAsvat kharapASANavadvA // 3707 // evaM gataM prAsaGgikam / prakRtamevocyate 740 rijuseTiM paDivaNNo samayapadesataraM asamANo / esamaeNa sijjhati adha sAgArovajuto so || 3708 || rijuseTiM paDivaNNo / yoganirodhaprapannasaMkocitazarIrAntarvRtta jIvapradezaghanadaNDabAhulyapramANAM RjvImA kAzazreNImUrdhvAyatAM lokAntagAminIM prapanna UrdhvAbhimukhAM prasthitaH "aphusamANagaIe egasamaye sijjhai " [ ] itI (ti)| aspRzan (d)ja (ga) tervyAkhyAnam - samayAntaraM na spRzati - yena samayena prasthitastenaiva samayena lokAntamApnotItyarthaH / tathA ca tadbhavazarIratyAgaH, Urdhvagamanam, bhavyatvavigamaH, siddhatva paryAyodbhavaH, lokAntaprAptiriti / etAH kriyAH ekasamaye nirvartyante, sidhyatkAle ca sAkAropayogayukto'sau sidhyatIti // 3708 || kiM kAraNam ? yasmAt - savvAo laddhIo jaM sAgArovayogalAbhAo / teNeha siddhaladdhI uppajjati taduvayuttassa || 3709 // savvAo laddhIo ityAdiH sphuTArthA / evaM cAnena vAkyenAnyadapi siddhaM siddhAnAm-taratamayogopayogatA, ayugapadupayogatvamiti, yugapadupayoge sa (sA) kAropayogavizeSaNAnarthakyamiti // 3709 // tata iyaM gAthA - - 1 saMzodhitaH pAThaH mUlapAThAnusArI / 2 'DI' ko he ta / 3 apu0 je / 4 sAga hai / atra koTapA * vRttau etadvizeSaNaviSaye bhayamullekha:- " asmAcca AryazyAmapraNItAt sAkArophyogavizeSaNAt " mu0 pR0 876 / draSTavyamatra malabA * he0vR0 mu0 pR0 1197 gA0 3089 / Page #159 -------------------------------------------------------------------------- ________________ ni0 676 vastudvAram / 74. evaM ca gammati dhuvaM taratamajogovayogatA tassa / jugayovayogabhAve sAgAravisesaNamajuttaM // 3710 // __evaM ca gammati dhuvaM / gatArthA // 3710 // adhava matI savvaM ciya sAgAraM se ato adoso tti / NANaM ti dasaNaM ti va Na viseso taM ca No jamhA // 3711 // adhava matI ityAdi / atha cai, buddhiH-na sAkAropayogavizeSaNAnarthakyam , kiM tarhi ! sArthakatvameva / yasmAt tasya kevalinaH sarva evopayogaH sAkAraH, sarvadA jJAna-darzanopayogAtmakatvAt , ekasmin samaye sAkArA'nAkAravizeSaNAbhAvAt tadubhayasvabhAvatvAd vizeSaNasArthakatvamiti, tacca labdhimadhye siddhatvasya prakSepArtham / tat punarubhayopayogatvamucyamAnaM vacanAntareNa vyAhanyate iti na ghaTate // 3711 // yasmAdidaM vacanAntaramastisAgAramaNAgAraM lakkhaNameM taM ti bhaNitamidha ceva / tadha NANa-dasaNAI vIsaM samae pasiddhAI // 3712 // sAgAramaNAgAramityAdi / sAkAramanAkAraM ca lakSaNaM siddhAnAmuktamihaiva / te ca jJAna-darzane viSvak prasiddhe-pRthagityarthaH, itarathA yathekameva jJAnaM darzanaM ca syAtyathoktaM stutikAreNa "ekaM kalpitabhedamapratihataM sarvajJatAlAJchanam sarveSAM tamasAM nihantu jagatAmAlokama(na) zAzvatam / nityaM pazyati budhyate ca yugapannAnAvidhAni prbho| sthityutpattivinAzarvanti vimalaM dravyANi te kevalam" [ ] // 3712 // tatrAyaM doSaH--- patteyAvaraNattaM idharA bArasavidhovayAgo y| . NANaM paMcavikappaM catuvidhaM dasaNaM katto ? // 37:3 // patteyAvaraNattaM ityAdi / tadekatve kuta idaM pratyekamAvaraNaM jJAnAvagNaM darzanAvaraNaM ca ? iti bhinne jJAna-darzane, bhinnAvaraNatvAt , indiyapaJcakavat / atha ca bhinne jJAnA(na)-darzane, bhinnavidhAnatvAt , jIvAjIvAdivat / bhinnavidhAnatvamasiddhamiti cet , 1'gavo ko he t| 2 sAga he| 3 ataH pazcAt ta pratau 'yasmAdidaM vacanAntareNa vyAhanyate iti na ghaTate' ityevaM vAkyaM vidyte| tacca punaruktamiva pratibhAsate iti atra na sviikRtm| 1 "meyaM ko hai t| 5 niyantu ja. t| 6 varti vit| Page #160 -------------------------------------------------------------------------- ________________ 742 vizeSAvazyakabhASye [ni0 676tadarthamaSTavidho jJAnopayogaH, caturvidho darzanopayogaH-dvAdazavidhopayogatA, tathA paJcakavikalpaM jJAnaM matyAdi, caturvidhaM darzanaM ckssurdrshnaadi| ekatve kuto'yaM bheda iti ? // 3713 // apica, ihaiva punarapyukta vyApArabhedenabhaNitamidheva ya kevalaNANuvayuttA muNaMti savvaM ti / pAsaMti savvato cci'ya kevaladiTThIhaiNatAhi // 3714 // bhaNitamidheva yetyAdi / kevalajJAnasya vyApAraH-sarvabhAvAt(n) kevalajJAnopayuktAH 'muNaMti' avabudhyante / kevaladarzanasya pRthaga vyApAraH-kevaladRSTibhiranantAbhiH sarvabhAvAn sarvataH pazyantIti bhinne jJAna-darzane, bhinnavyApArasvAt , cakSurmanovat // // 3714 // Aha'pidhaibhAvammi vi uvayuttA dasaNe ya. NANe y| bhaNitaM to jugavaM so gaNu bhaNitaimiNaM pi taM suNam // 3715 // bhAi'pidhabbhAvammi vi / atrocyate, tena siddhAntakhaNDena pratipradezamadhItenApi pRthagbhAvamAtramApAditaM jJAna-darzanayoH, na pRthagupayogatA, yasmAt pRthagbhAve'pyanayorvacanAntareNa yugapadupayogatA siddhava / "asarIrA jIvaghaNA uvayuttA daMsaNe ya NANe ye " [ gA0 3835 ] ubhayatra 'ca'zabdasyopAdAnA[nAd yugapa]dupayogatvaM siddhamiti // 3715 // yadyevamAgamaH pramANam , idamapi vacanamasti, zrUyatAmNANammi IsaNammi va etto ekkatarayammi uvayutto / savvassa kevalissA jugavaM do Natthi uvogA // 3716 // NANammi dasaNammi va ityAdi / 'vA'zabdo vikalpArthaH-jJAne vA darzane vaa| kadAcid 'vA'zabdo'pi samuccayArtha ityevaM vyAkhyAyate / tataH sphuTataramidametasmAd dvitayAdekatarasmin upayuktAH na nta(da)yoriti / yatazcAnyadapi jJApakamsarvasya kevalinaH yugapad dvau na staH upayogAviti // 3716 // athAtrApi vyAkhyAntaraM kalpyetaaba savvassevaNa kevalissa do kiMtu kAsai havejja / so ya jiNo siddho vA taM ca Na siddhAdhikArAto // 3717 // 1.tiya ko he ta / 2 hi ko he ta / 3 pihabhA' he AhApihabhA' ta / '. 'mujaM meM ko| 5 bhaNiyaM pi ko| 6 koTayAcAryavRttI iyaM niyuktigatA gAthA 975 mu.pu. 892 / 7 5 ko he t| 8 degssa vi ko pR0 873 / 9 degssa va t| Page #161 -------------------------------------------------------------------------- ________________ ni0 676] vastudvAram / 743 adha sadhvasse0 ityAdi / sarvasyaiva kevalino na dvayopayogatA vAryate, kiM tarhi ! kasyacidvAryate, kutaH ? yasmAt 'na' iti pratiSedhaH yathAvivakSaM sambadhyate-yadA 'na' zabda Adau prayujyate-'na sarvasyaiva kevalino dvAvupayogau' tadA sarvasvAmitvapratiSedhako 'no'zabda iti na sarvasya kevalajJAnasvAmina upayogau dvau, kiM tarhi ? kasya. cideka iti siddham / sa ca kevalI jino bhavasthaH siddho vA syAt , tRtIyasyAsambhavAt , tacca na bhavasthagrahaNam , kiM tarhi ? siddhAvi(ghi)kArAt siddhasyaiva grahaNamiti // 3717 // adhavA punvaddhaNe va siddhameko ti kiM tya bitieNa / eto cciya pacchaddhe vi gammate savvapaDisedho // 3716 // __ adhavA puvvaddheNe0 ityAdi / athavA gAthApUrvArddhanaiva siddham-ekataropayogAve(govA)-ekopayogatvam / kiM punarucyate ! tasmAt punarabhidhAnAdanumIyate-eka evopayogo jJAna-darzanAtmakaH, sa ca yugapadupayogo bhavati nAnyatheti ucyate / ata eva gAthApazcAddhe punarabhidhAnAt 'sarvasya kevalino yugapadupayogo dvayAtmako nAsti' iti sarvapratiSedhaH-sarvasya kevalinaH ekakAle upayogadvayaM nAstItyanumIyate // 3718 // to[245-pra0]kadhamidheva bhaNitaM uvayuttA dasaNe ya NANe ya / samudAyavayaNametaM ubhayaNi sedho ? patteyaM // 3719 // to kadhamidheva / yadyevam 'sarvasyopayogadvayaM nAsti' ityAgamaH tat kathamayamanya Agama upayogadvayAbhidhAyI apramANIkriyate-"uvayuttA saNe ya NANe ya" [gA0 3715] ! nedaM vacanamekakAle upayogadvayaM pratipAdayati / yasmAt samudAyavacanametat / siddhAnAM samudAya kecidupayuktA darzane, kecid jnyaane| tathA ca bhinnakAlopayogataiva siddhA / ubhaye(ya)niSedhastu ubhayoni-darzanayorekakAlopayogatvena niSedhaH, ubhayaniSedhaH / pratyekamityekaikaH siddhaH ubhayorjJAna-darzanayoryugapannopayukta iti // 3719 // athaivaM brUyAd yugapadupayogavAdIjamapajjantAiM kevalAI teNobhayovayoga ti / bhaNNati NAyaM Niyamo saMtaM teNovayogo tti // 3720 // jamapajjantAI kevalAI ityAdi / iha kevalajJAna-darzane sAdI aparyavasite iti siddham / tatazcobhayorapyavitse(cche)dena bhavitavyam , aparyavasitatvAt , siddhatvaparyA 1degNa va heNa vit|2th ko heca vit| 3 ya ko he t| go ti| Page #162 -------------------------------------------------------------------------- ________________ 744 vizeSAvazyakabhASye [ni0 676yavat / atra bhaNyate-aparyavasitatvaM nAma kimucyate ? yAvAn hi yasya kAlaH sa tAvantaM sthitikAra(la)manubhavatIti / kevalajJAna-darzanavyatiriktAnAM zeSA(SojJAna-darza. nAnAm matijJAnAdInAM ca cakSurdarzanAdInAM ca svAtmasthitikAlAnAM sthAnaM SaTSaSTiH sAgaropamANi sAtirekANi labdhi prApyA'vicchedenAvasthAnam aparyavasitatvaM dRSTam / athavA upayogavicchedaH / siddham ityanaikAntika[va]m-na yAvata(ntaM) kAlaM yasya sattvaM tasya tAvantameva kAlamupayoga iti sattvaM vidyamAnatvaM labdhiH upayogakAraNaM na bhavatItyanaikAntiko'yam // 3720 // tata iyaM gAthAThitikAlaM jadha sesa IsaNa-NANANamaNuvayoge vi| dihamavatthANaM tapa Na hoti kiM kevalANaM pi // 3721 // ThitikAlaM jadha sesadasaNa-NANA / bhAvitArthA / tathA copayogavicchedo bhaviSyati, kevalajJAna-darzanayoH labdhi prati svasthitikAlaM samavasthAnAt , zeSadarzanajJAnavat // 3721 // NaNu saNidhaNattamevaM micchAvaraNakkhayo tti va jiNassa / itaretarAvaraNatA adhavA NikAraNAvaraNA // 3722 // NaNu saNidhaNattamevaM ityAdi / nanvevamiSTavighAtakRddharmavizeSaviparItasAdhano viruddho'yaM viruddhaH / parArthAzcakSurAdayaH, saMghAtatvAt , zayanAsanAdyaGgavaditi / yathA zeSajJAna-darzanavat kevalajJAna-darzanayorapi sanidhanatvaM prApnoti, aniSTaM caitat / avaM brUyAH, upayogaM prati sanidhanatvaM bhavatvece (vatu, etacce)STameva sAdhyate / neSTavighAtakRt , siddhasAdhanatvAt / evaM tarhi 'sarvAvaraNakSayo jinasya' iti, mithyaitad vacanaM prApnoti, tatazcAgamavirodha iti coditaM bhavati / atha 'sarvathA jJAnAvaraNaprakSayAt kevalajJAnadarzanasaMbhavaH' ityetAvatA pratipanna evAvaraNakSaya iti punastasyodayAbhAvAdbhavato'pi sAvaraNatvaM codayato'niSTamevedAm], svaghAtitvadoSAcca naiva codanIyam / tatazcodako bravIti-naivocyate kevalajJAnAvaraNakarmaNa udaya iti, kiM tarhi ! itaretarAvaraNatA prApnotIti-darzanaM jJAnena vyavadhIyate, jJAnaM ca darzaneneti / athavA atyantavizuddhasvabhAvatvAdubhayamapi nAvaraNam , prakAzavat / evaM tarhi niSkAraNamevAvaraNaM jJAnopayogavicchedAd darzanopayogavicchedAcceti // 3722 // tulanIyamatra "zeSajJAna-darzanAnAm" ityAdikaM vivaraNam-maladhA0 he. vR0 mu. pR0 * 1201 mA 3101|niyrtti' ko / 3 degsada ko he| 'raNaM ko het| Page #163 -------------------------------------------------------------------------- ________________ ni0 676 ] vastudvAram / egatarANuvayute tadasavvaNNudarisitta' Na taM ca / bhaNati chatumatthava samANamegaMtaraM savvaM // 3723 // 745 egatarANuvayutte ityAdi / ekatarasminnanupayukte kevalijine asarvajJatvam-darzana - payogakAle jJAnAnupayogAt, asarvadarzitvaM ca jJAnakAle darzanAnupayogAt / tacca neSTam, sarvajJatvAt sarvadarzitvAcca kevalijinasyeti / atra bhaNyate, samAnametadbhavato'pi-chagnasthasya darzanopayuktasya ajJAnatvam, jJAnopayuktasya cA'darzanatvam / iSyate chadmasthassa(zca) vyavahAranayAt samyagdRSTirjJAnavAMzca nirantaram, naika (kai) kAntaritamiti / yazvobhayordoSaH na tamekazcodayediti // 3723 // atha manyase-- savvakkhINAvaraNa adha maNNasi kevalI Na chatumattho / ubhayovayogaviggho to chatumatthassa Na jiNassa ||3724 // savvakkhINAvaraNa ityAdi / athaivaM manyase umasthasya jJAnAvaraNaM darzanAvaraNaM ca karma yugapadupayogavighno yuktaH, kevalinat (naH) pu[naH] sarvakSINAvaraNasya na yukta upayogadvayavidhna iti, nirAvaraNatvAt, sUryaprakAza-pratApavRttidvayavat // 3724 // atra pratividhIyate desakkhaye ajutaM jugavaM kasiNobhayo ogi ttaM / desobhayovayogo puNAi~ paDisijjhate kiM se || 3725 // desakkha ityAdi / chadmastha[sya ] kSayopazama samutthApitajJAna- darzanasya dezakSaye dezAvaraNe ca kRtsnajJAna- kRtsnadarzanAtmaka ekakAle sAvaraNatvAt na yuktaH upayogaH, yAvAMstu kSayopazamastasya jJAna-darzanayoH tAvatyevaikadeze jJAna-darzanayorupayogastasya kimiti niSidhyate ? nAvaraNaM nivArakaM yugapadbhAvasya sarvaprakAzasya tu niSedhakaM bhavatu, AvaraNasvabhAvatvAt / dRSTaM ca chadmasthasya dezaviSayaM jJAnaM darzanaM ca krameNa sAmAnyavizeSAvabaddhasvarUpatvAt / tasmAt krameNa jJAna-darzanatvaM jIvasya svabhAva eveti // 3725 // agha jammi Novayutto taM Natthi tato Na daMsaNAditie / asthijugavo [245 - dvi0]vayogo tti hotu sAdhU kathaM vigalo ! // 3726 // a jammi govayutta / athaivaM manyethAH, kramajJAna- darzana: kevalI yasminneva nopayuktastat tadAnIM nAstyeva, yasmin punarupayuktaH tadevAstIti / asmin pakSe pramANaM 1 degrikSaNattaNaM na taM ca ko / 'rikhittaNa na taM ca he vR0 mu0 pR0 1203 / risattaNa ma taM ct| 2 'tare ko hai ta / 3 degbhoga tita / 4 degi ko hai / 5 dezazabdaH aMzasUcakaH / Page #164 -------------------------------------------------------------------------- ________________ 746 vizeSAvazyakabhASye / [ ni0 676 ca - ekasminnupayogakAle dvitIyaM nAstyeva, tadAnImanupalabhyamAnatvAt, kharaviSANavat / ayamanaikAntiko hetuH-samyagdarzana -jJAna- cAritratrayasampannaH sAdhurucyate, sa ca chadmasthatvAdekasminnupayujyate tat na ( te na ) triSvapi / tatazcaikopayogakAle itarayoranupalabhyamAnatvamasti / atha ca tasmin sAdhau te dve api vidyete, tasya yAvajjIvAvadhipratijJApUraNAdavikala sAdhutvAnujJAnAdubhayorAvayorasyArthasya siddhatvAdanaikAntikaH, asAdhutvaM vA vikalatvAt sAdhoH prApnoti, aniSTaM ca taditi // 3726 // kiJca, anyat-- ThitikAlavisaMvAto NANANaM Na vi ya te catuNNANI / evaM sati chatumattho atthi Na ya tidaMsaNI samae // 3727 // ThitikAlavisaMvAto ityAdi / ekasminnupayuktasya yadi atya (nyA)ntaH, te' vi (pi) tato jJAnAnAM caturNAM SaTSaSTisAgaropamasthitikAla uktaH, tasyAsaMbhavAt sthitikAlavisaMvAdaH prApta ityAgamavirodhaH / anyacca "ekAdIni bhAjyAni yugapadekasminnA caturbhyaH (tattvArtha 0 1 31 ) iti ekajJAna - dvijJAna - vi (tri - jJAna-caturjJAnAnAM jIvAnAM prajJApanA kRtA / evaM chadmasthazcaturjJAnI kazcidapi na prApnoti, ekajJAnopayogakA le zeSajJAnAbhAvAbhyupagamAt / na ca chadmasthastridarzanI kazcit prApnoti / evaM ca pUrva eva hetustadAnImanupalabhyamAnatvAdityanaikAntika iti samarthitaM bhavati // 3727 // athAsau yugapadajJAnadarzanavAdI AgamavAkyena svapakSasAdhanamAviSkaroti Aha bhaNitaM gaNu sute "kevaliNo kevalovayogeNaM / paDhama" tti teNa gammati satovayogobhayaM tesiM // 3728 // Aha bhaNitamityAdi / nanu zrutaikadeze vacanamasti - "kevalineH kevalopayogena prathamAH nAprathamA::" [ ] iti / yo yena bhAvena pUrve tathA nAsIdidAnIM ca jAtaH sa 1 vyAkhyAprajJaptisUtre aSTAdazazatakasya prathamoddezake mUlapATha evam - " kevalanANI jIve masse siddhe ye egatta- puhutteNa paDhamA no apaDhamA " - mudrita pR0732 / zrImaladhArihe vRttau tu ayaM pAThaH evaM nirdiSTaH - "kevalI Na bhaMte ! kevalovaogeNa kiM paDhamA apaDhamA ? goyamA ! paDhamA moapadamA" - pR0 1204, 3108 gAthAyA vRttau / 2 asya lakSaNasya iyaM gAthA byAkhyA - prajJaptisUtre ( pR0732) evaM vidyate - "imA lakkhaNagAhA - jo jeNa pattapuvvo bhAvo so teNa apaDhamabho hoi / sesesa hoi paDhamo attapubvesu bhAvesu " // vRttikAra zrI abhayadevasUriNA eSA gAthA tatra vRttau vyAkhyAtA'pi / Page #165 -------------------------------------------------------------------------- ________________ vi0 676] bastudvAram / 747 tena bhAvena prathama ucyate, tasya pariNAmasya prasthApakatvAt / sa ca kevalayoH jJAna-darzanayorupayogaH kevalopayoga iti ubhayaparigrahAt prathamapravRtteH kevalino yugapadupayogatA siddheti // 3728 // yadyevaM tata idamuvayogaggahaNAto idha kevalaNANa-dasaNaggahaNaM / jati tadaNatthaMtarato' havejja muttammi ko doso ? // 3729 // uvayogaggahaNAto ityAdi / upayogagrahaNAccedubhayorgrahaNaM bhavet , evaM tarhi tayoranantaratvaM prAptam-jJAnaM ca darzanaM caikameva vA sthi('sti i)ti // 3729 // itara Aha-bhavatu, ko doSaH ? doSakutUhalaM ced brUmaHtaggahaNe kimiha phalaM gaNu tadaNatyaMtarovadesatthaM / taSa vatthuvisesatthaM sataso muttAI samayammi // 3730 // taggahaNe kimiha phalaM / yadyanarthAntaraM jJAnaM darzanaM ca, nanvayaM sUtradoSaHsthAne sthAne 'kevalajJAnaM kevaladarzanaM ca' iti bhedena kimiti bhaNyate ? tasyA(syo)bhayasya grahaNe kiM phalam ? punaruktatvAdaphalameva grahaNaM prApnoti / tato'sau yugapadvAdI pratyAha-naiva niSphalaM tayorabhidhAnam-paryAyAntareNa tadanantaropadezArthatvAt "siddhA. 'kAiya-gosaMjatA." [gA0 3731]Adhupadezavat / tathA ca vastuvizeSajJApanAvaMprakArANi sUtrANi zatazaH siddhAnte prasiddhAni / 'zatazaH' iti bahutvA''khyApanArthaH'bahuzaH' ityarthaH // 3730 // tAni ceAdInisiddhA'kAiya-josaMjatAdipajjAyato sa evego / 'muttesu visesijjati jagheha taha savvavatthUNi // 3731 // siddhA'kAiya-NosaMjatA0 ityAdi / bhavyatvaparyAyavigamAt siddhaH, sa eva kAyavattvaparyAyavigamAd akAyikaH, asaMyatatva-saMyatatvavigamAcca sa eva nosaMyataH ityeka evArtho'nekena vizeSeNApunaruktena codyate saphalazcati / tathA jJAna-darzanaparyAyAbhyAmeka evopayogaH AkhyAyata iti ko doSaH sAmAnyAkAraparicchedAd vizeSAkAraparicchedAcceti ? tasmAdekamevedaM vastu jJAnaM darzanaM ceti // 3731 // yaccApi tvayA atyantabhedavAdinA jJApakamupadayate prajJapti-majJApanAdiSu grantheSu anyatvA''khyApakaM vacanam "kevalI NaM bhaMte ! jaM samayaM jANaiNo taM samaya pAsaI" / tadapi ca na, yata eva tada(da) vyAkhyAta(nam 1 'idam'paryAyaH 'ima'zabdo'pi vartate / Page #166 -------------------------------------------------------------------------- ________________ nn vizeSAvazyakabhASye [ni0 676bhaNitaM pi ya paNNattI-paNNavaNAdIsu jadha jiNo samayaM / jaM jANati Na vi pAsati taM aNu-rataNappabhAdINi // 3732 // ivasadda-manuppaccayalovA taM benti kei chatumatthe / aNNe puNa paratitthiyavattavyamiNaM ti jati // 3733 // bhaNitaM pi ya paNNattI0 ityAdi / ivasaha-matuppaccayalovA ityAdi / etat prahapti-prajJApanAdivAkyaM viziSTajJeyaviSayam , paramANu-ratnaprabhAdijJeyAdhikArAt puruSavizeSApekSaM ca / jina ivAtizayavattvAt 'iva'zabdalopaM kRtvA 'jina(naH) chapasthaH' evocyate, jino'sya zAsitA vidyata iti jinatvAn (natvavAn )chamasthaH, tasya mantra(tup pratyayalopAt jina zabda eva vAcaka iti chamastha(sthaH) paramANvAdIni yat samayaM jAnAti na tat sama[ya] pazyatIti naiSa doSaH / paramArthakevalI tu yugapadeva jAnAti pazyati ceti / anye punarasya prajJaptisUtrasya parihAramAhuH-'paratIrtha(thiMkavaktavyametat prasaGgApatitam'iti na doSAvahaM heyapakSatvAt // 3732-33 // * asya pratividhAnaM kramopayogavAdinA sUtra eva daya'te jaM chatumatyA'dhoSiyaparamAvadhiNo visesituM kmso| [246-0]Nidisati kevali teNa tassa chatumatthatA Natthi // 3734 // jaM chatumatthA'dhoSiya0 ityAdi / yasmAcchamasthAna adhovadhika-paramAvadhIn vizeSya kramazaH tatparyante kevaligrahaNaM karoti tad jJApayati-'iha(va)'zabdalopAt 'matup pratyayalopAdvA mo(au)pacArikaH kevalI na bhavati, kiM tarhi ? paramArtha kevalI, tatastasya chamasthatA nAsti / kadAzaGkA-'adhovadhika-paramAvadhijJAninyatirikta(kaH) chamastho no bhaviSyati' iti, tadapi na, yata etAvevAdhikRtau chamasthau paramANudarzanavicArasaMbandhAt // 3734 // 1 tyo ko he t| 2 vyAkhyAprajJaptisUtre aSTAdazazatakasya aSTamodazake mUlasUtrapATha evama-"umatthe NaM bhate / maNusse paramANupoggalaM ki jANati pAsati udAha na jANati na pAsati? goyamA / bhatthegatira jANati na pAsati, atyetie na jANati na pAsati" ityAdika: savistaraH pAThaH-mu.pR0755sUtra 641 / 3 prajJApanAsUtrasya triMzattamapade (mu0pU0531) ratnapramAdiviSayakapraznottarasya mUlasUtrapATha evam-"kevalI gaM bhaMte ! imaM rayaNappabhaM puDhaviM bhAgArahi hevahiM uvamAhiM dilutehi vaNNehi saMThANehi pamANehi paDoyArehiM jaM samayaM jANati taM samayaM pAsati ! jaM samaya pAsai taM samayaM jANai ? ityAdikaH "evaM mohammakappaM jAva madhyaM, gevijjagavimANA bhaNuttaravimANA IsIpanbhAraM puDhavIM, paramANuM poggalaM, dupadekhiyaM khaMdha jAva matapadekhiyaM saMdha" itiparyantaH pATho bodhyaH / 1 'tyoM ko he| 5 lI ko| 6 to eyassa hai| 'tathA nirdizyamAnA kadAzA'pi na kartavyA' iti bhAzayaH / Page #167 -------------------------------------------------------------------------- ________________ ni0.676] vastudvAram / 749 Na ya pAsati aNumaNNo chatumattho mottumodhisaMpaNaM / tattha vi jo paramAvadhiNANI tatto ve kiMcUNo // 3735 // te do vi visesetuM aNNo chatumatthakevalI ko so / jo pAsati paramANu gahaNamidhaM jassa hojjAhi // 3736 // tesiM ciya chatumatyAdiyANa maggijjate jahiM mutte / kevalasaMjama-saMvara-bambhAtIehi NevvANaM // 3737 // tiNNi vi paDisedhetuM tIsu vi kAlesu kevalI tattha / sijhisu sijjhati ti ya sijjhissati cAvi NighiTo // 3738 // ___Na ya pAsati aNumaNNo ityAdi / te do vi ityAdi / tesi ciya chatumatthAdiyANa ityAdi / tiNNi vi paDisedhetuM ityAdi / yato'vadhijJAninaM muktvA'nyaccha(zcha)asthaH paramANu(guM) na pazyatIti paramAvadhijJAnI ttraadhikRtH| taM ca nizyi kevaligrahaNaM kRtamiti mukhyasyaiva kevalino grahaNam-'yat samayaM jAnAti na tat samayaM pazyati' iti / tau cAdhovadhikara(ka)-paramAvadhijJAninau muktvA anya(nyaH) kevalI chamasthaH ko nAma syAd yasya tad grahaNaM bhavet ? api ca, vizeSaNAntarAt paramArthakevaligrahaNametat / yasmAt teSAM chamasthAdInAM kevaliparyavasAnAnAM kevalena saMyamena, saMvaraNena, brahmacaryeNa vA siddhiH kAlatrayaviSayA sUtre mAgitA, prativacanaM ca sUtre trInapi chamasthA'dhovadhika[pa]ramAvadhijJAninaH pratiSidhya kevalinAmevAnujJA 'asidhyan sidhyanti setsyanti ca' iti / tasmAt paramArthakevalyasau // 3735-38 // evaM visesitammi vi paramatamegaMtaropayogo tti / Na puNarubhayovayogo paravattanvanti kA buddhI ? // 3739 // evaM visesitammi vi ityAdi / yadi caivamapi vizeSitaparihAro'payu(bu)dhyate 'yathA tArthikavaktavyametat' iti / nanu tulye sUtranirdeze ubhayopayogasUtraM paratIrthikavakavyaM na bhavatIti ko'tra vizeSahetuH ? // 3739 // ___ api cAnyat]i sphuTataraM sUtramekataropayoge svasiddhAntavaktavyAdhikArapatitaM paratIthikavaktavyatvaniSedha[ka]masti, tasmin sati kathamevaM zakyaM vaktumiti sAhasikatvamAcAryasteSAM khyApayannAha 1ya ko he t| 2 Nu ga' he degNU ga ta / 3 "bhiNaM ko hai ta / 1 saMvarasaMjama het| 5 vA viNideg ko he| 6 'samaya'zabdaH punapuMsakaliGgaH, ataH 'yat samayam' ityanena 'ya samayam' iti arthoM bodhyH| 7 atra vyAkhyAprajJaptisUtrasya prathamazatakAntargatacaturthasya uddezakasya savistaro mUlapAThaH anusaMdheyaH-mu0pU0113, sUtra 13 / 8 apAdhyate durbudhyateduIddhiviSayaH kriyate / 9 bhanyatIrthika iti / Page #168 -------------------------------------------------------------------------- ________________ 750 vizeSAvazyakabhASye uvayogo egataro paNuvIsetime sate siNItassa / bhaNito vigaDattho cciya chaThudde se visesetuM || 3740 // uvayogo egata ityAdi / ihArthasUtram // 3740 // evaM phuDaviyaDammi vi sutte savvaNNubhAsite siddhe / kiSa 'tIrati paratitthiyavattavvamiNaM ti [ 246 - dvi0 ]vottuM je // 3741 // [ ni0 676 evaM phuDaviDamma viityAdi / sphuTamarthataH subodham, vikaTaM zabdArtharUDhameva, na balAdakSara kuTTiprApti (pi) tam, jJApakAnItam, bAlizAdigamyaM vA, vizi (za)dapadArUDhamiti yAvat sphuTavikaTaM sarvajJabhASitaM zrutvA paratIrthika vaktavyagrAho'panIyatAm // 3741 // api ca savvatya suttamatthi ya phuDa megatarovayuttasattANaM / ubhayovayuttasattA sutte buttA Na katthaI vi // 3742 // kassa vi NAma katthayi kAle jati hojja do vi uvayogA / ubhayovayuttasattANa suttamekaM pi to hojjA || 3743 // duvidhANaM ciMya jIvaNa bhaNitamappA bahuM ca samayammi / sAgAra'NagANa ya Na bhaNiyamubhayovayuttANaM // 3744 // jati kevalINa jugavaM upayogo hojja, hojja to evaM / sAgAra'NagArANa ya mIsANa ya tinhamappabahuM || 3745 / / savvattha ityAdi / kassa vi NAma katthayi ityAdi / duvidhANaM ciya ityAdi / jati kevalINa jugavaM ityAdi / sphuTArthAH // 3742-45 // 1 iha arthasUtrarUpaH pAThaH vyAkhyAprajJaptisUtre pacaviMzatitamazatakAntargate SaSThe uddeza ke evam - " pulAe NaM bhaMte / kiM sAgArovautte hojjA ? aNAgArovavatte hojjA ? goyamA ! sAmAvautte vA hojjA, aNAgArova utte vA hojjA / evaM jAva siNAe " -- pu0 pR0 899 sUtra767 / zrImaladhArihemacandrasUrivizeSA0 vRttau tu bhayaM pAThaH evaM sUcitaH -- "siNAe NaM bhave ! ki sAmAtrautte hojjA ? aNaNA, gArova utte hojjA ? goyamA ! sAgArovautte vi hojjA, aNa (mA) gArovautte ki hojjA" - - mu0 pR01209-1210 / bhatra sUcitavRttau evamapi nirdeza:" ityanena sUtreNa viziSya nAmagrAhaM snAtakasya pR0 1210 / 2 DiNI ta / 3 sue ta / 7 yutaM ! kevalinaH vikaTArthaH - prakaTArthaH" ityAdi savve he / 5 kI z2e 6 pi he ta / ] Page #169 -------------------------------------------------------------------------- ________________ ni0 676] vastudvAram / adhava matI chatumatthe paDucca suttamiNamo Na kevlinno| taM pi Na jujjati jaM savvasattasaMkhAhikAro'yaM // 3746 // __ adhava matI ityAdi / yadi caivaM buddhizcodakasya 'unmasthAneva sarvAn pratItyA'lpabahutvavaktavyametat sUtram , na kevalinaH pratItya' iti, tadapi na yujyate vaktum , yataH sarvajIvasaMkhyAdhikAro'nuvartate, tathA ca gatIndriya-kAya-yogAdimArgaNAsu sarvatra saMsAripratipakSaH paryante siddhajIvo varNyate agati(tiH) siddhaH, anIndriyaH siddhaH, akAyaH siddha ityarthaH // 3746 // kAtuM siddhaggahaNaM bahuvattavvayapadesa savvesu / idha kevalamaggahaNaM jati to [247-50]taM kAraNaM vaccaM // 3747 // kAtaM siddhaggahaNaM ityAdi / sarvatra bahuvaktavyapadeSu siddhagrahaNaM kRtvA sAkArAnAkAropayogapade tu kevalamekasmin siddhagrahaNaM nAstItyatra ka(kA)raNaM vaktavyam , vacanamantareNAzakyapratipatteH // 3747 // atha caitadapi zaGkApadaM vacanAntareNa nivartyate, jIvAbhigame siddhajIvAnAM vizeSya jIvamadhyopanipAtya(tA)stitvAt adhavA visesitaM ciya jIvAbhigamammi etamappabahuM / duvidha ti savvajIvA siddhAsiddhAtiyA jattha // 3748 // siddha saiMdiya kAe joge vete kasAya lessA ya / NANuvayogAhAraga mAsaga saMsarIri carime ya // 3749 / / adhavA visesitaM ciya / siddha saiMdiya ityAdi // 3748-49 // api cAnyadapi vacanaM kramopayogitvasyaaMtomuhuttameva ya kAlo bhaNito tadhovayogassa / sAtI apajjavasito tti patthi katthai viNihiTTho // 3750 // aMtomuhuttameva y| yugapadupayogavAdinAM kevalajJAna-darzanayoH sAdiraparyavasitopa(taH upa)yogakAlo nAsti, sUtre'nuktatvAt , saptamadravyavat , SaSThAstikAyavad vaa| 1 miNaM to nako he t| 2 jIvAjIvAbhigamasUtre navamyAM pratipattau mUlasUtrapAThe evaM nirdeza-"tattha je te evamAhaMsu-duvihA savvajIvA paNNattA, te evamAhaMsu-taM jahA-siddhA ya asiddhA ya" ityAdi-mu0pR0936-144, sUtra 241-249 / 3 asyAM mUlagAthAyAM yAni 'siddha-saindriya-kAya ityAdIni trayodaza padAni nirdiSTAni, tAni sarvANi jIvAjIvAbhigamasatre navamyAM pratipattau sUtra 244-259, pR0 136-114 paryante mUlapAThe gAthAnirdiSTakrameNa sucitAni nirUpitAni .. 4.. e ta / 5 degbhAsA ya sarIra ct| 6 sarIra ckohe|... Page #170 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 676pazcAt kramopayogavAdinA antarmuhUrtopayogakAlaH / sa ca sUtre'bhihita iti vipakSaH // 3750 // jadha siddhAtIyANaM bhaNitaM sAtIapajjavasitattaM / tadha jati uvayogANaM havejja to hojja te jugavaM // 3751 // jadha siddhAtIyANaM / gatArthA / 3751 // kassa ce gANumatamiNaM jiNassa jati hojja' do vi uvyogaa| gaNaM Na honti jugavaM jato NisiddhA sute bahuso // 3752 // kassa ca NANumatamiNaM / yadasti bhagavatastad avazyaM sutre'bhidhIyate kevala. jJAna-darzanavat / ato yugapad jJAna-darzanopayogo bhagavato nAsti. sUtrAnuktatvAt , bahuzazca sUtreSu pratiSiddhatvAt hasita-kaNDUyitAdivat // 3752 // Na vi abhiNivesabuddhI amhaM egaMtarovayogammi / tadha vi bhaNimo Na tIrati jaM jiNamatamaNNadhA kAtuM // 3753 // Na vi abhiNivesabuddhI / nAsmAkamayamabhiniveza ekAnta[ropayogaM] sthApayitum , kintu parAnuvRtyA yadyapi ca yugapadupayogaM jinasya brUyAt tathA'pyazakyo'yamartha iti tadabhimukhA buddhinne bAdhyeta / na hi jinamatamanyathA'smAdRzaiH zakya kartum , prativiziSTatarairanyaiH parigRhItatvAt / asmadvidhakhadyotakairjinamatamanamibhavanIyam, sarvArthaprakAzakatvAt , sUryavat // 3753 // jati NaNNoNNAvaraNaM NAkAraNatA kadhaM tadAvaraNaM / egaMtarovayoge jiNassa taM bhaNNati sabhAvo // 3754 // jati NaNNoNNAvaraNaM / evaM sarvopapattInirAkRtA vijJAya pRcchati-anyonyAvaraNaM tAvat kevalajJAna-darzanayoH nAsti, vizuddhisvabhAvatvAt , pradIpadvayavat / na cA'kAraNamAvaraNaM dRSTam , caitanyasyai(sye)va sarvAtmanA // 3754 // dRSTazcAyamekAntaropayogo bhavadbhirupavarNyamAnaH sa kimarthamiti ! ucyatepariNAmiyabhAvAto jIvattaM piva samAva evA'yaM / [247-dvi0] egaMtarovayogo jIvANamaNaNNahetu tti // 3755 // pariNAmiyabhAvAto ityAdi / sarvajIvAnAmekAntaropayogaH, svAbhAvikapAriNAmikabhAktvAt , jIvatvavat // 3755 / / ko hai| 2 do vi hojja t| 3 ayaM pATho'zuddhaH / atra arthasaMgataye ime pAma saMbhAbanda-adina(na:-asmAkam) / buddhiratra / athavA buddhina bAdhyeta iti praznavAkyam / Page #171 -------------------------------------------------------------------------- ________________ ni0.676] - vastudvAram / chela evaM jJAna darzanavicArAnantaraM prasaGgamapahAya prakRtamevocyate / yaduktam 'ithaM bondi carattANaM tattha gaMtUNa sijjhati' [ gA0 3779] ti / tad mRSyannAha - gaMtUNa sijjhati ttiya bhaNite sutammi kadhamakammassa / AgamaNaM ti bhaNati sakammagamaNe va ko hetU || 3756 // gaMtUna sijjhati ttiya ityAdi / ze (zai) lezyanantaraM sarvakarmakSayaM kRtvA zarIraparityAgAt tatraiva niSkriyo'vatiSThatAm akarmatvAt, tadAkAzadezavat / tasmAnna karmakSayaM kRtvA sidhyati, kiM tarhi ? sakarmaiva tatra lokAnte yAtvA karmakSayaM kRtvA setsyatItyabhiprAyaH / AcArya Aha-sakarmaNo'pi tasya gamanaM naiva prApnoti, avidyamAnagamanakAraNatvAt,' siddhasyeva / kadAcit bhUyAt karmaiva tasya gamanakAraNamastItyasiddhatvaM hetoH, tacca na // 3756 // yataH kammaM poggalamaiyaM NijjIvaM tassa NayaNasAmatthe / ko hetU paDavaNNo jati vi sabhAvo idha sa eva // 3757 // kammaM poggalamayaM / na jIvaM karma kacinneSyati, acetanatvAt, pASANavat / athA'cetanasyApi tasya karmaNo nayanasAmarthya pratipadyate bhavatA 'svabhAvaH' iti, ihApi cetanasya jIvasya svayaM gamane svabhAva eva heturbhaviSyati karmavaditi / yadi ceyamAzaGkA - niSkriyo'sau jIvaH, arUpatvAt, AkAzavat // 3757 // tannivarttanArtham ucyate-- sakkiriyaM kimarUvaM bhaNati bhuvi cetaNaM va krimaruvaM / ja se visesadhammo cetaNNaM tadha matA kiriyA || 3758 // sakkiriyaM kimarUvaM ityAdi / evaM tarhyanayopapatyA arUpatvAdAkAzavat acetanatvamapi viruddhadharmaH syAt - acetano jIvaH, arUpatvAt, AkAza-dharmAdharmAdivat / tataH svajIvatvahAnireveti vizeSadharmastasya svAbhAvikazcetakatvaM nAma vinopapacyA pratipannaM tathA vinopapayA svAbhAvikameva sakriyatvaM pratipattavyam / na hi svabhAvaH paryanuyo kuM zakyaH / he jIva ! kiM cetanastvam ! he AkAza ! kim amUrttatvam (stvam) kiJca, asarvagataH ? ityAdi / agnirvA kimuSNaH iti sarvatra tulyopAlambhatvAt / atha 1 ' atra prastAvAt samAyAtaM jJAna darzana vicArarUpam anantaraM prasaGgam bhapahAya prastutameSa ucyate iti bhAva: / 2 'tasya gamanakAraNa karmaiva asti' iti bhUyAt iti bhanvayaH / 3 va ko he ta / 4 suvice 0 ta / Page #172 -------------------------------------------------------------------------- ________________ 74, vizeSAvazyakabhASye [ni0 676 kenacidupapattirucyate-'agnerUddhajvalanam vAyozca tiryapavanam aNu-manasosvA (stvAdya) karmebhya(tya)dRSTakArikA(tA)ni" [vaizeSikasU0pA02sU014] iti / atrApi. adRSTasya kuta idaM sAmarthya yenaitAni karoti ? atha tato'nyat kAraNam , tatrApyevamevetyanavasthA / avazyaM ca paryante svabhAva eva zaraNaM nAnyat kiJciditi varamayameva abhyupagantum kimuttarottaraklezena ? iti sarvatra tulyopAlambhatA // 3758 // __ ata iyaM gAthA - jaM ceha jeNa kiriyA kAraNamanbhuvagataM tahi ve so| tullovAlaMbho ciya jati Na sabhAvo saraNameko // 3759 / / jaM ceha jeNa ityAdirgatArthA // 3759 // __ api ca tasya niSkriyasyApi gamanakAraNAni bahUnyucyanteavi a asaMgattaNato bndhcchedprinnaambhaavaato| pucappayogato viya tassa gatI tattha dihaMtA // 3760 // lAua eraNDaphale aggI dhUme usU dhaNuvimukke / gatipucapayogeNaM evaM siddhANa vi gatI tu // 3761 // japa millevA'vagamAdalArbuNo'vassameva gaibhAvo / uddhaM ca Niyamato NaNNadhA, Na vA jalatalAduddhaM // 3762 // - avi a asNgttnnto| lAua eraNDaphale / jadha millevA'vagamA0 ityAdi / karmavimuktauH jIvo Urdhvameva niyamAd gamiSyati na ca lokAntaparataH, asaMgatatvAt , aSTamRttikAlepalitAdhonimagnakriyApanautamRttikAlepajalatalamaryAdordhvagA. mitathAvidhAlAvuvat // 3760-62 // tadha kammalevavigame gatibhAvo'[248-pra0]vassameva siddhassa / uddhaM ca Niyamato Na'NNadhA, Na vA logaparato ti // 3763 // tadha kammaleva0 ityAdirgatArthA // 3763 // eraMDAtiphalaM jagha bandhacchederitaM dutaM jAti / tagha kammabaMdhachedeNa Irito jAti siddho vi // 3764 // erNddaatiphlN| karmabandhanacchedAnantaram Urdhva siddho gamiSyati, chinnabandhanatvAt , eraNDAditadvidhaphalapat // 3764 // 1 vaizeSikasUtrapAThe tu 'manaso cAdyam' iti pAThaH / 2 veha ko he| 3 eso he, 'peso ko| 1 jana het| 5 cciya he ta / 6 bhayaM zabdaH bakArayukto'pi upalabhyate / paNaccheyaNeri ko he t| Page #173 -------------------------------------------------------------------------- ________________ ni0 677] vastudvAram / 755 uddhagatIpariNAmo adha jalaNassa jadha veha dhRmss| uddhaMgatipariNAmo sabhAvato tadha vimukkassa // 3765 // jadha te salAbhakAle ceva tathA gatisabhAvatAmenti / pariNamati taggatiM vA levAvagame jaghA lAvU // 3766 // tadha taggatipariNAmaM pariNamati sarUvalAbha eveha / siddho siddhattaM piva sakammapariNAmaNiravekkhaM // 3767 // uddhagatIpariNAmo ityAdi / jadha te salAbhakAle ityAdi / tadha taggatipariNAma ityAdi / yathA tau aggI gni)dhUmau svAtmalAbhakAla evordhvagatipariNAmabhAvamupayAtaH, yathA ca liyA(lepA)pagamAnantaraM tatho;digatipariNAmamApadyate'lAvu, tathA siddho'pi svAtmalAbhakAla evordhvagatipariNAma(maM) svAbhAvikaM pratipadyatealAbubuddhayA (bad vA) svakarmalepApagamAnantaraM svAbhAvikatvaM prApnoni / UrdhvagatipariNAma eva siddhaH, svAbhAvikapariNAmatvAt , agni-dhUmavat // 3765-67 // . jadha dhaNu-purisapayatteritemuNo bhiNNadesagamaNaM tu / gatikAraNavigamammi vi siddhaM pucappayogAto // 3768 // bandhacchetaNakiriyAvirame vi tathA vimuccamANassa / tassA''logaMtAto gamaNaM pucappayogAto // 3769 // jadha dhaNu-purisapayatteritesuNo ityAdi / baMdhaNacchetaNa0 ityAdi / karmabandhacchedanakriyAvirAme'pi siddhasyA''lokAntAd dezAntaragamanaM bhaviSyati, pUrvaprayuktatakriyatvAt , dhanuS-puruSaprayatneritaiSuvat-dhanuzca puruSaprayatnazca dhanuSpuruSaprayatnau tAbhyAmIritaH kSiptaH, sa cAsAviSuzca // 3768-69 // jadha vA kulAlacakkaM kiriyAhetuvirame vi sakiriyaM / punbappayogato cciya taha kiriyA muccamANassa / / 3770 // NAlAbukAdisAdhammamatthi siddhassa muttimttaato| [248-dvi0]taNNo tamgatipariNAmadesasAdhammato tesiM // 3771 // jadha vA kulAlacakkaM ityAdi / kriyAheturmavigame'pi siddhasya gatipariNAmastatkRta eva bhaviSyati, pUrvaprayuktatvAt kulAlacakrasyeva daNDAdivigame / NAlAbukAdi 1 uDDaMga ta / 2 uDDhe ko he ta / 3 degbu je, buM he ta / 4 virama je / 5 tattha je| Page #174 -------------------------------------------------------------------------- ________________ vishessaavshykbhaassye| [ni0 677saadhmmmtthi| evaM tIlAbveraNDaphalAgnidhUmazaracakrAdidRSTAntasAdharmyAt tadgatipariNAmavad mUrtatvamapi siddhasya sarvasAdhA(t) prApnotIti iSTavighAtakRd viruddhaH, tacca na, sarvapravAdinAmAtmapadArthasya jIvasyAmUrtatvasiddherabhyupagamavirodhAt / viruddho hyasati bAdhane codyate, iha cAbhyupagamena bAdhA'stIti na viruddhaH / api ca, dezasAdhAdeva dRSTAnto bhavati, anyathA sarvasAdhamye 'sa eva saH' iti dvitIyavastvabhAvAt dRSTAntAbhAva eva // 3770-71 // ata iyaM gAthAjati va Na desovaNayo diDhato to Na savvadhA 'jutto| jaM Natthi vatthuNo vatthuNA jae savvasAdhammaM // 3772 // jati va Na desovnnyo| gatArthA // 3772 // uDDhagatihetuto ciya NAdho-tiriyagamaNaM Na vA'calatA / savisesapaccayAbhAvato ya savvaNNumatato ya // 3773 // uDDhagatihetuto cciya / evaM siddhaH sanna adhogamiSyati, na cA(ca) tiryak, na cAtatra(cAtra) sthApavA(sthAyitA) vali(bhavi)Syati, UrdhvagatitvAt, pUrvaprayuktAnuparatasaMskAratvAt, agnyAdicakrAdivat / athavA evameva gamanaM siddhasya satyam , sarvajJArhatproktatvAt , utpAda-vyaya-dhrauvyasvabhAvAGgulidravyavat agnyauSNyavad vA // 3773 // gatimattato viNAsI kesI gaccAgatIya maNuo vv| hotu gatipajjayAto NAsI Na tu savvadhA'Nu ca // 3774 // gatimattato viNAsI ityAdi / vinAsI(zI) siddhaH, gatimattvAt , manuSyavat / tathA klezI gatyAgamavAMzca, gatimattvAt , manuSyavat / atrocyate, avinAzI-nityatvAt-paramANurgatimAn dRSTa ityanaikAntikaH // 3774 // kesaNimittaM kammaM Na gatI tadabhAvato to ktto| adha gatireva NimittaM kimajIvANaM tao Natthi // 3775 // kesaNimitta kamma Na gatI ityAdi / na hi gatiH klezakAraNam , kiM tarhi ? karmANi, tAni ca tasyApagamA(tA)nIti na klezavAn / atha gatirapi kleza eveti, tato'naikAntikaH / ajIvAH pudgalAH gatimanto dRSTAH, na ca te klezina ityanaikAntikaH // 3775 // atheyamAzaGkA1 siddho he ta / 2 gamIya ko he, gacchAgamI ya ta / 3 hoi ko he t| Page #175 -------------------------------------------------------------------------- ________________ ni0 679] - vastudvAram / keso tti jIvadhammo hojja matI hotu kadhamajIvassa / kiSa vA bhavatthadhammo hotu bhavAto vimukkassa // 3776 // keso ti jIvadhammo / klezo nAma duHkham , sa jIvadharmaH kathamajIveSu vyapadizyate ? saMbhave vyapadizyate-"saMbhave vyabhicAre ca vizeSaNaM vizeSyate" [ ] / nanvevameva jIvAH kecit klezinaH, kecidaklezA iti dvitayasambhave saMsAridharmaH klezitvaM kathaM siddheSu saMsAritvaM (tva)vigamAd bhaviSyatIti ! // 3776 // jaM gatimato vighAto'vassaM takAraNaM ca jadavassaM / vihatassAvatthANaM jato ya gamaNaM tato pucchA // 3777 // jaM gatimato vidhAto ityAdi / gatimAn siddhametat , tasya gatimato'vazyaM vighAtena bhavitavyam , vighAtasya ca kAraNena bhavitavyam , vihatazca sthitipariNAmaH kvA'vatiSThate ! kasmAcca sthAnAt tasya gamanam iti ? etadavazyaM vaktavyamiti praznagAthA // 3777|| kahiM paDihatA siddhA kahiM siddhA paidvitA / kahi 'bodi caittANaM kattha gaMtUNa sijjhati ? // 678 // 3778 // kahiM paDihatA siddhA ? ityAdi // 3778 // asya praznasya vyAkaraNagAthAaloe paDihatA siddhA logagge ya patihitA / idhaM bondi caitANaM tattha gaMtUNa si[249-50]jjhati // 679 // 3779 // aloe paDihatA siddhA ityAdi / idhaM bondi caittANaM / bondiH zarIram , tat tyatkvA lokAntaM gatvA sidhyatIti anekakriyAkalApaH kathamekasamaye yuktaH ! pUrvakAlottarakAlakriyAviSayazca kathaM 'ktvA'pratyayaH // 3779 // upapattigAthAjamihaM bondiccAo. tadeva siddhattaNaM ti jaM vehe / tassAdhaNaM ti to puvvabhAvaNayako idhaM siddhI // 3780 // jamihaM bondiccAo ityAdi / iha manuSyakSetre bondityAgaH-zarIratyAgaHtadeva ca tatsamayameva siddhatvam yadvA tasya siddhatvasya sAdhanaM samyagdarzanapratipatyAdi zailezIparyavasAnaM tadihaiva manuSyakSetre, tasmAt pUrvabhAvaprajJa(jJA)panIyanayAbhi 1 budi m| 2 ta pratau 'bhASyam' iti nirdizya gAthAyAH prArambhaH / 3 ca ko he t| 4 ceha ko, cehaM he t| Page #176 -------------------------------------------------------------------------- ________________ 758 vizeSAvazyakabhASye [ni0 679prAyavyavahArikAdihaiva siddhiH / yat punaridamuktam 'tattha gaMtUNa sijjhati'[gA0 3779]tti / taM (tat) nizcayanayAbhiprAyAt pratyutpannaviSayatvAt // 3780 // tatropapattiHjeNa tu Na bondikAle siddho cAyasamae ya jaMgamaNaM / paccuppaNNaNayamataM sijjhati gaMtUNa teNeha // 3781 // jeNa tu Na bondikAle ityAdi / yasmAt sazarIrakAle siddho na bhavati, sakarmatvAt / zarIratyAgasamaye ca pUrvaprayogAt, bandhacchedAt tathAgatipariNAmAcca gamanameva saMvRttam / tenaiva ca samayena lokAntaprAptiH, zarIratyAgaH, siddhatvaparyAyasammUtirityatastatra lokAnte gatvA sidhyatIti nizcayanayavacanam // 3781 // kiM siddhAlayaparato Na gatI dhmmtthikaayvirhaato| so gatiuvaggahakaro logammi jamatthi NAloe // 3782 // logassa'sthi vivakkho suddhattaNato gheDassa aghaDo vva / sa ghaDAtI cea matI Na NisedhAto tadaNurUvo // 3783 // tamhA dhammAdhammA logaparicchedakAriNo juttaa| idharA''gAse tulle logA'logo tti ko bheto ? // 3784 // ki siddhAlayaparato Na gatI dhammatthikAyavirahAto ityAdi / gaNadharavaktavyatAyAM yathopayogaM sarvA eva gAthA vyAkhyAtA iti neha vyAkhyAyante yAvat siddhnmskaaropsNhaarH| sarvo'pyayaM gatArtho granthaH iti // 3782-3784 // logavibhAgAbhAve paDighAtAbhAvato'NavatthAto / saMvavahArAbhAvo saMbaMdhAbhAvato hojja // 3785 // NiraNuggahattaNAto ga gatI parato jalAti va asassa / jo gamaNANuggahitA so dhammo logaparimANo // 3786 // 1 asyAH [3781] gAthAyA anantaraM yA imA 'kiM siddhAlaya.' [gA0 3782] ityataH 'bhavato siddho' [gA. 3798] paryantAH saptadaza gAthAH ta pratau na vidyante tathA he mudritapustake'pi na vidyante / etadviSaye malavhe. sUcitaM yat "saptadaza gAthAH' pUrva SaSThagaNadhare likhitA vyAkhyAtAzceti neha likhyante" pR. 1219 / prastutAyAm asyA 3782 gAthAyA vRttau tu vRttikAreNa sUcitaM yad asyA 3789 gAthAtaH anantaram 'siddhANa namokkAro' [gA0 3895] paryantAH zatAdhikatrayodazagAthA gaNadharavaktavyatAyAM vyAkhyAtA iti neha vyAkhyA. yante / 2 ghaDo va aghaDasma / ko| 3 SaSThAdigaNadharavakanyatAyAm pR0 408 gA0 2305taH bhArabhya jJAtavyam / 1 parato na gatI jadeg ko| Page #177 -------------------------------------------------------------------------- ________________ ni0 679 ] 759 atthi parimANakArI logassa pameyabhAvato'vassaM / NANaM pica NeyassA [249-dvi0]logasthitte ya so'vassaM // 3787 / / paDaNaM pasattamevaM thANAto taM ca No jato chtttthii| idha kattisAdhaNeyaM kattaraNatyaMtaraM thANaM // 3788 // NamaNiccattaNato vA thANaviNAsapaDaNaM Na juttaM se / nadha kammAbhAvAto puNa' kiriyA'bhAvato yAvi // 3789 // NiccatthANAto vA vomAtINa paDaNaM pasajjejja / adha Na matamaNegaMto thANAto'vassa paDaNaM ti // 3790 // katakAtimattaNAto mokkho Nicco Na hoti kumbho vva / No paddhaMsAbhAvo bhuvi taddhammA vi jaM Nicco // 3791 // aNudAharaNamabhAvo eso ti matI Na taM jato Niyato / kuMbhaviNAsavisiTTho bhAvo cciya poggalamayo so // 3792 // kiM vegaMteNa kataM poggalametavilayammi jIvassa / kiM NivvattitamadhiyaM Nabhaso ghaDamettavilayammi // 3793 // so'NavarAdho vva Naro Na bajjhate bandhakAraNAbhAvA / jogo ya bandhahetU Na ya so tassAsarIro" ti // 3794 // Na puNo tassa pasUtI bIyAbhAvA[250-50]dihaMkurasseva / bIyaM ca tIya kammaM Na ya tassa tayaM tato Nicco // 3795 // davyAmuttattaNato NabhaM va Nicco mato sa davyatayA / NaNu vibhutAtipasaMgo evaM sati NANumANAto // 3796 // ko kA NiccaggAho savvaM cciya vibhavabhaMgathitimatiyaM / pajjAyaMtaramettappaNA hi NiccAdivavadeso // 3797 // bhavato siddho tti matI teNAdimasiddhasaMbhavo jutto| kAlA'NAdittaNato AtisarIraM va tadajuttaM // 3798 // tatthIsippanbhArovalakkhitaM maNualoaparimANaM / loaggaNabhobhAgo siddhikkhettaM jiNakkhAtaM // 3799 // 1degga kiyA ko| 2'rIri ko| 3 bhavaNabhaMgaThiti. ko| 43797 gAthAtaH pUrva ko mudritapustake (pR0 887) iyamadhikA gAthA dRzyate-NANA jIvA kuMbhAdayo gva bhuvi lkkhnnaadimedaao| suhadukkhabaMdhamokkhA'bhAvo ya jato tadegatte // 3817 // 5 atthIsipa0 ko acchIsIpa0 t| Page #178 -------------------------------------------------------------------------- ________________ 760 vizeSAvazyakabhASye [ni0 -679 IsIpabbhArAe sItAe joaNammi logaMto / bArasahiM joaNehiM siddhI savvaTThasiddhAto // 3800 / NimmaladagarayavaNNA tusAragokkhIrahArasarivaNNA / uttANayachattayasaMThitA tu bhaNitA jiNavarehiM // 3801 / / ekA joyaNakoDI bAtAlIsaM bhave stshssaa| tIsaM ceva sahassA[250-dvi0]do ceva satA auNapaNNA // 3802 // gAutaSaNasahassaM satteva satA havaMti chAvahA / ekkattIsaM aMgula addhaMgulameva paMridhIyaM // 3803 // bahudesamajjhamAe aTeva tu joyaNAI bAhallaM / carimaMtesu a taNuI aMgulaMsakhejjatI bhAgaM // 3804 / / gaMtUNa joyaNaM joyaNaM tu parihAti aMgulapudhattaM / tIse vi ya peraMtA macchiyapattA tu taNuatarI // 3805 // IsIpabbhArAe uvari khalu joyaNessa jo koso| kosassa" chahabhAe siddhANogAhaNA bhaNitA // 3806 // tiNi satA tetIsA dhaNuttibhAo ya koschnbhaao"| "jo paramogAho aMto te kosassa chanmAe // 3807 // uttANao" va pAsallio va Thitago va saNNisaNNo vA / jo jadha kareti kAlaM so tagha uvavajjate siddho // 3808 // idhabhavabhiNNAgAro kammavasAto bhavaMtare hoti / Na ya ta siddhassa jato tammaii vi to so tadAgAro // 3809" / dII vA [251-0]hussaM vAjaM carimabhave haveja saMThANaM / tatto tibhAgahINA siddhANogAhaNA bhaNitA // 3810 // 1 3800 gAthAtaH 3814 gAthAH niyuktigAthA iti ta pratau nirdezaH / he mudritapustake (pR0 1220) etAH gAthAH "paJcadaza prAyo niyuktigAthAH sugamAH, mUlAvazyakaTIkAtaca boddhavyAH" iti nirdezaH / 2 ssAI dI haam| 3 NNAsA ko| sse ko haa| 5 degrihariyaM ko / 6 la'sakhidI hAla sNkhim| te m|| soAe haa|9 mi dI haa|1. ya chanmAko hAma do| 11 e ma / 12 ko hA mdii| 13 nnyaa-jet| 14 ahavA nisaNNao ceva ko hA mdii| 15 tabhI to haa| 16 asyA 38.9 gAthAyA anantaram eSA adhikA gAthA-jaM saMThANaM tu ihaM bhavaM cayaMtassa crmsmymmi| bhAsI bha paesaghaNaM, te saMThANaM tarhi tassa // hA ma dI / 17 ha ko hA dI hU~ m| Page #179 -------------------------------------------------------------------------- ________________ 761. ni. 679] vastudvAram / tiNi satA tettIsA dhaNuttibhAgo ya hoti boddhvyo| esA khalu siddhANaM ukkosogAhaNA bhaNitA // 3811 // cattAri ya rataNIo rataNitibhAgUNiyA ya boddhavvA / esA khalu siddhANaM majjhima ogAhaNA bhaNiyA // 3812 // egA ya hoti rataNI sAdhIyA aMgulAI aTeve / esA khalu siddhANaM jahaNNa ogAhaNA bhaNitA // 3813 // ogAhaNAe siddhA bhavattibhAro(ge)Na honti parihINA / saMhANama NitthaMtthaM jarAmaraNavippamukkANaM // 3814 // dehatibhAgo musiraM tappUraNato 'tibhAgahINo tti / so jogaNirodhoM ciya jAto siddho vi tadavattho // 3815 // saMghArasaMbhavAto padesamettammi kiM Na sNtthaati| sAmatthAbhAvAto sakammatAto sabhAvAto // 3816 / / siddho vi deharahito sapayattAbhAvato Na saMharati / [251-dvi0]apayattassa kidha gatI gaNu bhaNitA'saMgatAdIhi // 3817 // jehA u paMcadhaiNusatataNussa majjhA ya sattahatthassa / dehatibhAgavihINA jahaNiyA jA vihatthassa // 3818 // kiSa marudevImANaM NAbhIto jeNa kiMcidRNA sA / to kira paMcasata cciya adhavA saMkoyato siddhA // 3819 // sattUsitesu siddhI jahaNNato kadhamihaM bihatthesu / sA kira titthakaresU" sesANaM sijjhamANANaM // 3820 // te puNa hojja vihatthA kummAputtAdayo jahaNNeNaM / aNNe saMvaTTitasattahatthasiddhassa hINa tti // 3821 // bAhullato ya (ttammi satta paMca ya jahaNNamukkosaM / idharA hINabbhahiya" hojjaMgula-dhaNupudhattehiM // 3822 // accheragAdi kiMci vi sAmaNNasute Na desitaM savvaM / hojja va aNibaddhaM ciya paMcarsatAdesavayaNaM va // 3823 // 1 aTheva ya bhaMgulAI sAhIA hA ma dii| 2 degNAya ma / 3degtti bhAgeNa ko dIhA mA 4 NittatthaM je|5 degtti he| 6 ti t| 7 degrohe ko he| 8 deghAra ko he|9. "casayadhaNutaNu ko, casayaSaNussa ma he| 10 hattibhAgahIM ko he ta / 11degsut| 12 kumAra je| 13 bAhallAbhoje / bAhallAu t| 14 suttaM pi je / 15degtiyaM je| 16 cmtaaje| Page #180 -------------------------------------------------------------------------- ________________ 762 vizeSAvazyakabhASye [ni0 682musirapaDipUraNAto puvvAgAraM Na vA vavasthAto / saMThANamaNitthaMthaM jaM bhaNitaM aNiyatAgAraM // 3824 // etto cciya paDisi siddhAti[252-50]guNesu dIhatAkAraM / jamaNistha sthaM puvAkAra vekkhAya NAbhAvo // 3825 // NAmuttassAgAro viNNANasse va Na kuMbhaNabhaso vva / divo parimANavato NeyAgAraM ca viNNANaM // 3826 // jIvANaNaM 4 jato dehAgAro ya so tahA taM pi / parimitavatthuttaNato muttaM kuMbhovemAgAraM // 3827 // jattha ya ego siddho tattha aNaMtA bhavakkhayavimukkA / aNNoNNasamogADhA puTThA sabve ye logate // 680 // 3828 // phusati aNaMte siddhe savvapade me hi Niyamaso siddho| te vi asaMkhejaguNA je" puTThA savvaphAsehiM // 681 // 3829 // Na jarAmaraNavimukkA jIvattaNato matI maNusso vva / Na hi jIvaNavirahAto Na jIvaNaM kammavirahAto // 3830 // vayaso hANIha jarA pANaccAo ya maraNamAtihA / sati dehammi tadubhayaM tadabhAve taNNa khasseva // 3831 // ekkakkhette'NaMtA patesaparivaiDhihANito tatto / honti asaMkhejjaguNA'saMkhapadeso jamavagAho // 3832 // ekkakkhette'NaM[252-dvi0]tA kidha mAtA muttivirahitattAto / Neyammi va NANAI dihI upaogarUvammi // 3833 // muttimatAmavi ya samANadesatA dIsate patIvANaM / gammati paramANUNa ya muttivimuttesu kA saMkA ? // 3834 // " asarIrA jIvaghaNA uvayuttA daMsaNe ya NANe ya / sAgAramaNAgAraM lakkhaNa"mettaM tu siddhANaM // 682 // 3835 // 1 gAra'nahA va kohe ta / 2 gittatthaM je / 3 hayAINaM ko he ta / 5 NiccatthaM je / 5 smaiva Na he / 6 "riNAmava ko he t| 7 ca ko he| 8 ju0 ko he t| 9 degbho vva sAgA ko ta bho va sAgA hai| 10 vi ko he t| 11 savvao m| 12 desapaesehiM je puvA ko he ta hAma dii| 13 mAiTa ko he mAtiTuM t| 14 hImo vega ko he ta / 15 bhanna pustake 3855-56-57 asAhitaM yad gAthAtrayam ataH pRSThAt pazcAd AgamiSyati tat ko mudritapustake (pR. 892) asyAH 3834 gAthAyA anantaraM mudritaM vidyate / 16 meyaM ko hA mdii| . - Page #181 -------------------------------------------------------------------------- ________________ ni0 684] vastudvAram / kevalaNANuvayuttA jANantI savvabhAvaguNabhAve / pAsanti savvato khalu kevaladiTThIha'NatAhi // 68 // 3836 // NANammi daMsammi ya etto ekkataraiyammi upayuttA / savvassa kevalissA jugavaM do patthi uvayogA // 684 // 3837 // . mutto karaNAbhAvAdaNNANI khaM va NaNu viruddho'yaM / jamajIvatA vi pAvati etto cciya bhaNati taM NAma // 3838 // davvAmuttattasabhAvajAtito tasse dUravivarItaM / / Na hi jaccaMtaragamaNaM juttaM Namaso vva jIvattaM // 3839 // muttAtibhAvato NovaladdhimantidiyAI kuMbhI vva / uvalaMbhaddArANi tu tAI jIvo taduva[253-50]laddhA // 3840 // taduvarame vi saraNato tavvAvAre vi NovalaMbhAto / iMdiyabhiNNo NAtA paMcagavakkhovaladdhA vA // 3841 // NANarahito Na jIvo sabhAvato'Nu vva muttibhAveNaM / jaM teNa viruddhamidaM asthi ya so NANarahito ya // 3842 // kidha so NANasarUvo NaNu paccakkhANubhUtito Niyae / paradehammi vi gammati sa pavittiNivittiliMgAto // 3843 // savvAvaraNAvagame so suddhataro havejja sUro vva / tammayabhAvAto vA aNNANitaM Na juttaM se // 3844 // evaM payAsamaio jIvo chiddAvabhAsayattAto / kimittaM bhAsati chiddAvaraNappadIvo vva // 3845 // subahuyataraM viyANasi mutto savappidhANavigamAto / avaNItagharo vva garo vigatAvaraNo'dhavA dIvo // 3846 // 13835 tathA 3836 saMkhyAyuktayA anayA gAthayA saha 'iya savvakAla. gA. 3853 ityAdikagAthA paryantA ekonaviMzatirgAthAH he mudritapustake (pR. 1225) ta pratau ca na snti| etatsthAne ta pratau he mudritapustake (pR. 1225) ca evaM sUcitam-'asarIra' ityAdiniyuktigAthAtrayaM sugama prAyo gatArtha c| 'mutto karaNAbhAve' ityAdikAstu 'subahutaraM' ityAdi gAthAryantA nava gAthAH pUrvamekAdazagaNadhare vyAkhyAtA iti neha likhyante / tathA 'bhavi asthi mANusANaM' ityAdikAstu 'iya samvakAla.' ityAdigAthAparyantAH sapta gAthAH sugamA Avazyake vyAkhyAtAzca / 2 maMmI eko| 3deggaMmi ko| 1 'stravi ko| 5 degssahAva vi.ko| 6 bhAvA: bhAvAdaNgANi' ko mu. pR. 893 / 7 vA daNNA. je ta / Page #182 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye / [ni0 691Na vi atthi mANusANaM taM sokkhe Neika savvadevANaM / aM siddhANaM sovalaM avvAbAdhaM ugatANaM // 685 // 3847 // muragaNamuhaM samattaM savvaddhApiNDita aNaMtagurNa / ga pAvati [253-dvi0]muttimuhaM gatehi vi vggveggehiN||686||3848|| siddhassa muho rAsI savvaddhApeNDito jati havejja / so'Navaggabhaito savvAgAse Na mAejjA // 687 // 3849 / / jadha NAma koi meccho jagaraguNe bahuvidhe viyANato / Na caeti parikahetu uvamAe tarhi asantIe // 688 // 3850 // iya siddhANaM sokkhaM aNovamaM Nasthi tassa ovamma / kiMci visaseNettI sArikkhamiNaM aMto vaucchaM // 689 // 3851 // jadha savvakAmaguNitaM puriso bhotUNa bhoyaNaM koyi / taNhAchudhAvimukko acchejja jaghA amatatitto // 690 // 3852 // iya savvakAlaticA atulaM jevvANa vagatA siddhA / sAsatamavvAbAdhaM ciTThati muhI muhaM pattA // 691 // 3853 // tesi siddhattaM piva sokkhamasAdhAraNattato'NuvamaM / desovaNayAto puNa purisodAharaNamakkhAtaM // 3854 // jati vA saMsAre cciya hojja tayaM kiM sthaM mokkhacintAe / tavidhamaccaMtamuhaM jattha va so keNa saMsAro ? // 3855 / / atulaM aNaNNasarisa NevvANaM NivvutIparaM sorkh| [254-50 aNNesi vvANaM dIvassa va savvadhA NAso // 3856 // jaM ca taNukammasaMtatiNAso bIryakurANa vA mokkho| aNNo Na ya saMtANI saMtANAto tato NAso // 3857 // jaM NAragAtibhAvo bhavo Na ya NAragAdito bhiNNo / ko'yaM jIvo to NAragAdiNAsammi taNNAso // 3858 // naviya ko ma, naiva dI hA / 2 degta jai havejjA kaa|3degnn tAhi hA mdiiN| gahi hAma dii| 5 degtabhAga ko| 6 degseso Ne je ta, "seseNitto vo ho / 7 guNaha vau~ ko ho ma / 8 'raNaM tao'Nu' ko he t| 9 va t| 10 va sokkheNa saM he mu. pR. 1296 / 11 bhavo va ya ko he ta / 12 koI jIvo mota koI jI0 ko hai| Page #183 -------------------------------------------------------------------------- ________________ ni0 691 varadvAram / jadha taMtumayo' tti paDo taMtuviNAsammi savvadhA palvi / tadha NAragAdimaio jIvo tadabhAvato patthi // 3859 / / Na hi NAragAtipajjAyametaNAsammi savvadhA nnaaso| jIvaddavvassa mato muddANAse bva hemassa // 3860 // kammakato saMsAro taNNAse tassa jujjate nnaaso| jIvattama'kammakataM taNNAse tassa ko NAso 1 // 3861 // juttaM jaM taMtumayassa taMtuNAse paDassa NAso ti / apaDamayataMtuNo Na tu NAso paDamettaNAsammi // 3862 // tadha jIvakammasaMjogato bhavo tanciyogato tassa / jutto NAso NAta[254-dvi0]mmayassa jIvassa taNNAso // 386 // gammati dehAtINaM paropparaM kajjakaraNabhAvAto / kattA saMtANa'hio daNDaghaDANaM kulAlo va // 3864 // Na ya savvadhA viNAso'Nalassa pariNAmato payasseva / kuMbhassa kavAlANa va tahAvikArovalaMbhAto // 3865 // jati savvadhA Na NAso'Nalassa kiM dIsate Na so sakkhaM / pariNAmamuhumatAto jaladavikAraMjaNarayo vya // 3866 // hotUNamindiyaMtaragajhA puNarindiyaMtaraggahaNaM / khandhA enti Na enti ya poggalapariNAmato cittA // 3867 // eMgegiMdiyagajjhA jadha vAyavvAdayo tadhaggeyA / hotuM cakkhuggajjhA ghANAtiggajjhatAmenti // 3868 // asato kharasaMgassa va sato vi dUrAtibhAvato jaM ca / aggahaNamato NiyamA Na pate teNa pAthi ti // 3869 // 'yo paDao takro het| 2masyA 3859 gApAyA anantaram atra nirdiyA Na hi NAragAti' (3860) gAthAtaH bhArabhya 'siddhANa NamokkAroM' (3894) gAyAparyantAH paJcatrizada gAthAH ta pratau ma santi 'etatsthAne ta pratI evaM sUcitam-'ma hi nAragA ityAdikAH 'kayagAibhAvo' ityAdyantA ekonatriMzad gAthAH pUrvam ekAdazAdigaNavasvAde yAH / "siddha ti ya (gA0 3889) ityAdikAstu SaDa niyuktigAthAH / iti siddhanamaskAraH samaH // he mudrita vR. pR. 1227 gA. 3188 vRttau api eSameva sUcanam / 1 taMNAse ko mu. pR. 494 / 1 mavecittA ko| 5 egindi jet| 6 mo na ya'patte teNa ko mu010,895 Page #184 -------------------------------------------------------------------------- ________________ jadha vA kammakkhayato so siddhattAtipariNatiM labhati / . tadha saMsArAtItaM pAvati tatto cciya muhaM pi // 3884 / / sAtAsAtaM dukkhaM tanvirahammi ya muhaM jato teNaM / dehendiesa dukkhaM sokkhaM dehendiyAbhAve // 3885 // jo vA dehindiyajaM muhamicchati taM paDucca doso'yaM / saMsArAtItamidaM dhammaMtarameva siddhamuhaM // 3886 // kadhamaNumeyaM ti matI NANANAbAdhato tti NaNu bhaNitaM / tadaNiccaM gANaM pi ya cetaNadhammo 'tti rAgo vya // 3887 // katakAdi'bhAvato vANAvaraNA bAdhakAraNAbhAvA / uppAtahitibhaMgassa bhAvato vA Na doso'yaM // 3888 // siddha ti ya buddha ti ya pAragata ti ya paraMparagata ti' / ummukkakammakavayA ajarA amarA asaMgA ya // 692 // 3889 // NityiNNasavvadukkhA jAtijarAmaraNabaMdhaNavimukkA / avvAbAdhaM sokkhaM aNuhontI sAsaitaM "siddhA // 693 // 3890 // siddhA[256-dvi0]Na NamokkAro jIvaM moeti bhavasahassAto / bhAveNa kIramANo hoti puNo bodhilAbhAya // 694 // 3891 // siddhANa NamokAro ghaNNANa bhavakkhayaM karentANaM / .. 'hitayaM aNumoyaMto visociyAvArI hoti // 695 // 3892 // * : siddhANa NamokkAro evaM khalu vaNNito mahattho ti / jo maraNammi uvagge abhikkhaNaM kIratI bahuso // 696 // 3393 // siddhANa NamokAro savvapAvapaNAsaNo / maMgalANaM ca savesi bitiyaM hoti maMgalaM // 697 // 3894 // NAma ThavaNA davie bhAve ya catuvidho tu aayrio| davvammi egabhaviyAdi loie sippasatyAti // 698 // 3895 // paMcavidhaM AyAraM AyaramANA tA ya bhAsentA / AyAraM 'desentA AyariyA teNa vuccanti // 699 // 3896 // AgamadabvAyariyo AyariyaviyAgao annuvyutto|| NoAgamato jANayamavvasarIrAtirico'yaM" // 3897 // 1 vi ko! 2 tti ya m| 3 degcchiNNa ko dI hA ma 'sayA meN| 5 'kAlaM m| 5kurnntaa.dii| 6 haribhadra vR. (mu.pu. 107) 'hiayaM - bhaNummuMaMto' arthc-"hRyym| anumuJcan iti / 7degvA payAseMtA ko heta / 'dhA pabhAsatA dI haa| degdhA pagAsaMtA ma / 'daM0 ko| 9 bhAyAraviko het|1. 'yANAu he| to ya ko|' Page #185 -------------------------------------------------------------------------- ________________ vizeSAvakamAlye [nio 900bhavibho baddhAU abhimuho ya mUlAtithimmito yA vi| adhavA davvabhUto davvaNimintAyaraNato kA // 3898 // A majjAtAvayaNo caraNaM cA[251-pA0]ro ti tIya aadhaaro| so hoti NANadaMsaNacaritatavavI riaviyappo // 389 // tassAyaraNapabhAsaNadesaNato desitA vimokkhas / je te bhAvAyariyA bhAvAyArovayuttA ya // 700 // 3900 // adhavA'yaraMti jaM sayamAyAraM tiSa jamAyarijjanti / majjAtayA'bhigammati jamuttaM teNa vAyariyA // 3901 // siddhanamaskArAnantaramAcArthanamaskAraprarUpaNA / atra yat sAmAnyavaktavyaM tad gatameva, vizeSavaktavyArtha ArambhaH __NAmaM ThavaNA davie ityAdi / paMcavighaM AyAraM ityAdi / nAma-sthApanAcAryo(yau) sarvatra tulyavicAratvAnna nirdiSTo(STau) granthe / dravyAcAryo'pi dvedhA-Agamato no]Agamatazca / tatrAgamata AcAryapadArthAbhijJa(jJaH) tacchabdoccAraNamAtravyApAro'nupayuktastadarthe Agamato dravyAcAryaH / noAgamadravyAcAryAstrayaH-jJazarIra-bhavyazarIratadvyatiriktAH / tatra pUrvI sarvatra samAnaprapaJcau iti sUtre na nibaddhau / bhavyazarIratadvayatiriktau vizeSavaktavyAviti sUtre nibaddhau // 3895-96 // danammi egamaviyAdi / lokosaralaukiko vyatiriktau / 'loie sippasasthAti / tasya tu dravyAcAryasya caturvidhasyAyi bhASyagAthA bhAgamadayAyario ityAdiH sphuTArthI / yo'sau vyatiriktastasya bhASya vyAkhyAtameva / athavA mUlaguNanirvatito vA eSo'pi vyAkhyAta eva / athavA dravyabhUtaH dravyamiva bhUtazabdaH upamAvAcIti dravyanimittaM vA yasyAcaraNam // 3897-98 // A majjAtAvayaNI ityAdi / 'A' maryAdAyAm / caraNaM cAraH / tayA maryAdavA cAraH mAcAra(ra.), sa ca pazcadhA-jJAna-darzana-cAritra-tapo-vIryAvmakatvAt // 3899 / . 'tassAyaraNa prabhAsaNa' ityAdi / tasyAcArasya AcaraNAt prabhASaNAt dezanAdvA dezitArI mokSArthapravRttAH bhAvAcAAH / noAgamabhAvAcAryAstu tadAcAropayuktAH // 3900 // varaNo ta |1ko he pratyoH iyaM gAthA bhASyarUpeNa gRhItA / asyA uttarArddha dI hA (pu. 1.8)ma praviSa nithuktirUpam / bhasyAH pUrvArddhasya sthAne 'mAyArI nAmAI tassAyaraNA pamAsamAsI yA' iti pAThaHhI dvA (pR.18)maannmaayt| isa mAyA bazyate komalapATha mu.pU. 858 / - Page #186 -------------------------------------------------------------------------- ________________ AyariyaNamokAro jIvaM moebistaato|| bhAveNa kIramAko hoti puno boSilabhAe // 3902 // AyariyaNamokkAro dhaNNANa bhavakkhayaM karentANaM0 gAdhA // 3903 // AyariyaNamokkAro evaM khalu vaNito0 // gAdhA // 3904 // AyariyaNamokkAro0 // 3905 // maMgalANaM ca0 tatiyaM hoti maMgalaM // 3906 // adhavA''yaraMti ityAdi / sphuTArthAH / evmaacaarynmskaaropsNhaarH||3701-5|| athopAdhyAyanamaskAraprarUpaNANAma yA davie bhAve ya catuvidho ukjhaao| davve loiyasippI dhamme tadha aNNatitthIyA // 701 // 3907 // bArasaMgo jiNakkhAto 'mAyo'yaM kadhi to bubai / ta uvaisati jamhA ujjhAyA teNa bucaMti // 702 // 3908 / u ti ukyomakaraNe za ti ya prANassa hoti videso| eteNa uva[257-dvi0mAyo eso aNvo vijjAo" // 703 // 3909 // uvagamma jaito'dhIte te jaM covagatamajjhayAventi / ja covAyajjhAyA hitassa to te uvajjhAyA // 3910 // AyAradesagAto AyariyA vimyato ukjhAyA / atyappadAyagA vA guravo muttassuvajjhAyA // 3911 // uvaijjhAyaNamokkAro0 gAthA // 704 // 3912 // uvajjhAyaNamokkAro dhaNNANaM0 ||gaadhaa // 705 // 3913 // uvajjhAyaNamokkAro evaM khalu vaNNito0 ||gaadhaa // 706 // 3914 // 1 asyA 3902 gAthAyA mArabhya 3905 gAthAparyantAnAM (3902-3-4-5) gAthAnAM sthAne 'AyariyaH' ityAdayaH catasro niyuktigAthAH / ityAcAryanamaskAraH samAptaH" ta / 2 kuNatANaM dii| 3 'ppAi dI hA m| 1 nihagA vA ime bhAve dI haam| 5 sajmA ko hedI hAta / ajyA m| 6 desio dI m| budhehi ko dI hA ma / prAkRtabhASAyAM keSAMcid mate aikAro'pi prayujyate, ataH atra 'budhe' iti rUpa sAdhu bodhyam / 8 jamhA uvadisanti zAyaM je, jamhA ta uvaisaMti ko| 9 uvajjhAyA je ta he dii| 10 bhasyA gAthAyA bhanantaram eSA niyuktigAthA adhikA-u tti uvaogakaraNe pati a pAvaparivajjaNe hoi| jhatti jhANassa kae utti a osakkaNA kamme // dI hA (pR. 149 gA. 999) mA 11 jo ko| 12 'hIyae jNt| hIyaija ko he| 13 "ujmAyetyAdayaH (3012-13-11-15) catasro niyuktimAH / ityupAdhyAya namaskAraH samAsaH" iti nirdeza: kevalaM ta pratau / - Page #187 -------------------------------------------------------------------------- ________________ 770 vizeSAvazyakabhASye [ni0 716uvamAyaNamokkAro savvapAvapaNAsaNo / catutthaM hoti maMgalaM // 707||3915 // NAma ThavaNAsAdhU davvasAdhU ya bhAvasAdhU y| davyammi loiyAtI bhAvammi ya saMjato sAdhU // 708 // 3916 // ghaDapaDaradhamAdINi u sAdhentA honti davvasAdhU tti / adhavA vi vvabhUtA NAtavyA dabasAdhu tti // 709 // 3917 // NevvANasAdhae joge jamhA sAdhenti saadhunno| samA ya savvabhUtesu tamhA te bhAvasAdhuNo // 710 // 3918 // kiM pecchasi sAdhaNaM tavaM va NiyamaM va saMjamaguNe vA / to vaMdasi. sAdhUNaM etaM me pucchito sAhai // 711 // 3919 // asahAe sahAyattaM karenti[258-0]me saMjamaM karentassa / : eteNa kAraNeNaM NamAma iM savvasAdhUrNa // 712 // 3920 // sAdhUNa NamokAro jIvaM moeti0 gaadhaa||713||3921 / / [sAdhUNa NamokkAro dhaNNANaM0 gAdhA] // 714 // 3922 // sAdhUNa NamokkAroM evaM khlu0| jo maraNammi u0 // 715 // 3923 // sA0 saccapAva0 paMcamaM hoti maMgalaM // 716 // 3924 // esa paMcaNamokAro svvpaavpnnaasnno| maMgalANa ca savvesiM paDhama hoti maMgalaM // 3925 // 1ta pratau 3916 taH Arabhya 3925 paryantA daza gAthA na santi / tatsthAne evaM nirdeza:-"sAdhunamaskAre daza niyuktigAthAH" ta / m| 2 bhasyA (3919) gAthAyA anantarama adhikA gAthA evam-visayasahaniyattANaM visuddhancArittaniamayattANaM / taccaguNasAhayANa sadAyakiracujjayANa namo // dI hA m| 3 3921 gAthAtaH 3924 gAthAH mudrite hA pustakena santi / etAsAM gAthAnAM sthAne "sAhUNa mamokkAroM ityAdigAthAvistaraH...... vizeSasta mukhogneyaH" iti nirdezaH / / Page #188 -------------------------------------------------------------------------- ________________ vi0 718] aAkSepa prasiDidvAre GR NAmaM ThavaNA ityAdi / ataH paraM sarvamapi sphuTArthameveti mAbhidhIyate yAvat 'esa paMcaNamokkAro' [3926] ityAdi / samAptaH paJcanamaskAraH / paJcavidhastu nirdezAt // 3907 - 3926 // atha AkSepadvAram - Na saMkhebo NaM vitthAro' saMkhevo duvidho siddha-sAdhUNaM / vitrato'Negavidha paMcavidho Na jujjaitI jaMmhA // 717||3927 // Na saMkhevo Na vitthAro ityAdi / iyaM gAthA / tasyAzcAMzakramaniyamAt chandovidhito lakSaNamanena pAThena virudhyate 'Na saMkhevo Na vitthAro' atra cAdhe eva pazcamAtra zavva (ka) iti / ataH apapATho'yamiti / 'api' zabdo'tra vidyamAnArtha eva pramAdAt kaizcinna paThyate / sa cAyam 'Na vi' / saMkhevo duvidha siddha- sAdhUNaM' / yadyapi sandhyakSarANi gurUNi tathApi arddhamAtrikANi sandhyakSarANi sAtyamugrikASThAyanIyAnAM pAThe santIti chando'nuvRttyA arddhamAtRkANi paThitavyAnIti gAthAMzakA (ka) lakSaNa samvAdino bhavantIti / evamanyatrApi // 3927 // yasyA AkSepagAthAyAH sUtra eva prasiddhi [ dvAra] gAthA - arahaMtAtI niyamA sAdhU sAdhU tu tersi' bhaitavvA / hA paMcavidha khalu hetuNimittaM bhavati siddho // 718 // 3928 // arahaMtAtI miyamA ityAdi // 3928 // anayoH krameNa bhASyagAthA- roga - saMsArikatA'katatthalakkhaNavidhANato jutto / saMkhevaNamokkAro duvidho" cciryaM siddha-sAdhUNaM // 3929 // vvitasaMsArikatAkatattha0 ityAdi / yadIdaM namaskAra karaNaM saMkSepataH kRtam tataH evaM saMkSepo bhavati-nirvRttA (tA) nAmarhat-siddhAnAmekenaiva 'siddha' zabdena grahaNaM paryAptam, kRtArthatvasAmAnyalakSaNasaGgrahAt, itareSAM ca AcAryAdInAM saMsArasthAnAmakRtArthatvasAmAnyAt 'sAdhu' zabdena grahaNAd dvividha eva saMkSepanamaskAraH, na paJcavidhaH // 3929 // 1 na vi saM ko he ta dI hA ma / 2 va ho / 36 hA / 4 degvi'ha siM ko ( vR0 mu0 pR0 900 ) hu dI hA ma / 5 tthA dI hA / 6 na jujjaI paMcahA tanhA ma / 7 'ujae ko he ta / 8 tamhA ko he ta dI hA / 9 draSTavyamatra - "kAdisyedoto uccAralAghavam" siddhahe me 8 4/410 / 10 ya ko dI hA ma ta / 11 tesu ko dI hA ma / 12 deg gho'yaM siddha-sAhUNaM ko ( pR0 900) he ta / 13 ya saghavA je / 97 Page #189 -------------------------------------------------------------------------- ________________ 772 vizeSAvazyakabhASye [ni0 718atha cAyaM vistaranamaskAra iti ucyate, tathA'nyevaMvaktavya iti darzayati usamAtINamaNaMtarasiddhAdINaM jiNAtiyANaM ca / vittharato paMcavidho Na vi saMkhevo Na vitthAro // 3930 // usabhAtINa0 ityaadi| RSabhA'jitasambhavAbhinandanamumatipadmaprabhamupArcacandramabhaityAdimahAvIravardhamAnasvAmiparyantebhyazcaturviMzataye'haMdyaH tathA siddhebhyo'pi vistareNa anantarasiddhebhyaH, paramparasiddhebhyaH dvitIyasamaya-tRtIyasamayAdisaMkhyeyA'. nantasamayasiddhebhyaH, tathA tIrtha-liGga-cAritra-pratyekabuddhAdivizeSaNaviziSTebhyaH tIrthakarasiddhebhyaH, atIrthakarasiddhebhyaH, atIrthasiddhebhyaH, ityevamAdiranantazo vistaraH / tasmAdayaM paJcavidhaH namaskAraH ayujyamAnaka eva, saMkSepa-vistarAnAtmakatvAt , bandhyAputranamaskaraNabat / atra pratividhIyate-na, saMkSepa-vistarAnAtmakatvAt' ityasiddhaH / katham ? yasmAt saMkSepAtmako'yam / nanu saMkSepaH siddha-sAdhumAtrako'bhihitaH, kAraNavazAt kRtArthAskRtArthaparigrahAt sAdhumAtranirdezAdvA / kAraNanirapekSatAyAM kathamayaM saMkSepaH / AcArya Aha-tvayA tAvat kAraNavazAt sAdhumAtrasaMkSepa mukvA siddha-sAdhusaMkSepo'bhyupagataH / evamevAsmAkamapi paMcaviha(paJcavidha)namaskAraH saMkSepAtmako bhaviSyati, kAraNavazAt tathAbhyupagamyamAnatvAt, siddha-sAdhusaMkSepavat / tacca prativiziSTabhaktyutpAdanAdanantaguNavidhAnAt sakalanirjarAnimittaM mArgopadezakAdiprarUpaNAyAm (gA03935) abhihitaM paJcavidhakAraNam / iti siddhaH paJcavidhanamaskArasaMkSepa iti / tasmAt ayujyamAnatvaM sAdhanam apramANam asiddhahetukatvAt, cAkSuSatvasAdhyazabdAnityatvavat / ___yacca sAdhugrahaNenArhadAdayo gRhyante tat satyam, yato'haMdAdayaH pratyeka sarbasAdhavaH, ahaMdAdayaH sAdhava evetyavadhAraNAt / sAdhavastu na sarve'haMdAdayaH, kecidahanto bhavasthakevalinaH, kecit siddhAH parinirvRtatvAt, kecidAcAryAH, kecidupAdhyAyAH, kecidetaccatuSTayasthAnamaprAptAH ziSyamANatvAt sAdhava eva, nArhadAdicatuSkamiti ekapadavyabhicArAnna tulyAbhidhAnatA, sAdhumAtreNa pUjAnavApteH / pramANamapi-sAdhumAtranamaskAra(raH) viziSTArhadAdiguNanamaskRtiphalaprApaNasamarthoM na bhavati, tatsAmAnyAbhidhAnanamaskAratvAt , manuSyamAtranamaskAravat jIvamAtranamaskAravadvA // 3930 // ata etadarthAnuvAdyayaM gAthAprapazcaHjati vi jatiggahaNAto hoti kataM gahaNamaruhatAdINaM / vadha vi Na tagguNapUA jatiguNasAmaNNapUyAto // 3931 // Page #190 -------------------------------------------------------------------------- ________________ ni0 719 prasiddhi-kramadvAram / 773 pariNAma[258-dvi0]muddhihetuM ca payattA sA ya bjjhvtthuuto| pAyaM guNAdhiyAto jA sA Na tadUNaguNalabmA // 3932 // jadha maNuAdiggahaNe hoti kataM gahaNamaruhatAdINaM / Na ya tanvisesabuddhI tadha jatisAmaNNagahaNammi // 3933 // jati vi jtigghnnaato| pariNAmamuddhihetuM / java maNuAdiggahaNe ityAdi / gatArthAH // 3931-33 // jati evaM vittharato jutto tdrnntgunnvidhaannaato| bhaNNati tadasajjhamato paMcavidho hetubhedAto // 3934 // jati evaM vittharatI ityAdi / evaM tarhi sarvatra sAmAnyamabhipretavizeSaNam laM(alaM) [phala]prApaNA[ya], tataH sAkSAdvizeSa eva sarvatrAbhidheyaH iti prAptaH abhipretaphalasambandhitvAd RSabhAjitAdisarvatIrthakarANAmatotA'nAgatavartamAnAnAm , sarvasiddhAnAmatItakAlavRttAnAmanantAnAm, sarvAcAryopAdhyAyasAdhUnAM ca pratyekaM viziSTajAti-gotra-pramANA''kRti-ca(va)yaH-saMyama-zrutavizeSaviziSTAnAm iti / ucyate, tadasAdhyamasmadviziSTasarvAtizayavAGmatizaktInAmapi gaNadharAdInAM tIrthakRtAM vA, kimuta asmadvidhAnAm bhavadvidhAnAM vA codakapakSagrAhiNAm ? ato viramyatAmasadgrAhAdasmAt, madhyamaiva pratipattiH-paJcavidhasaMkSepagrahaNamevoktamArgopadezanAdiviziSTapaJcavidhahetusaMbhAvitamiti // 3934 // maggovadesaNAtI so'bhihito tappabhedato bhedo / jadha lAvagAdibheto diTTho lavaNAtikiriyAto // dAraM // 3935 / / ||[4]siddhidaarN gataM // maggovadesaNAtI ityAdi / tena ca mArgopadezAdinA kriyAvizeSeNa te'haMdAdayaH paJcApi bhinnAH, parasparaviziSTakriyatvAt , lavana-pavanakriyAviziSTalAvaka-pAvakavat // 3935 // // AkSepa-prasiddhidvAradvayaM yugapadanuvarNitam // atha kramadvAram / sa ca kramaH pUrvAnupUrvI vA, pazcAnupUrvI vaa| anAnupUrvI tu krama eva na bhavatIti / kamalaGghane vA kAraNaM vaktavyamiti kramabhAvapradarzanI codhagAthA punvANupunvi Na kamo va ya pacchANupuci esa bhave / siddhAtIyA paDhamoM 'bitiyAe sAdhuNo AdI // 719 // 3936 // 1degtto ko het| 2 labhA ko| 3 atra 3335 pR. 618 iti dvAragAthAnusAreNa 'pasiddhi' zabdaH ucitaH / / 'moje / 5bIyA ko haita dI haam| Page #191 -------------------------------------------------------------------------- ________________ 774 vizeSAvazyakabhASye [ni0 720puvvANupundhi Na kamo ityAdi / pUrvAnupUrvI tAvadiyaM na bhavati, siddhAdhanabhidhAnAt / siddhAzu(ddhAstu) kRtArthatvAt pradhAna(nAH), pradhAnasya cAbhyahiMtatvAt pUrvAbhidhAnamiti pUrvAnupUrvIkramAbhAvaH / atheyamutkramataH pazcAnupUrvItyucyate, sA'pi caivaM na ghaTate, sarvapAzcAtyA apradhAnatvAt sAdhavaH, atastAnabhidhAya siddhAH paryante yadyavakSyanta tataH pazcAdanupUrvoti // 3936 // tamabhAvayiSyatjeNa katatthA siddhA Na jiNA siddhAtito kamo jutto / pacchAkamo va jati saMjatAtisiddhAvamANAto // 3937 // jeNa katatthA siddhA ityAdirgatArthA // 3937 / / naM ca jiNANa vi pujjA siddhA jaM te'bhiNikkhamaNakAle / katasiddhaNamokkArA karenti sAmAiyaM savve // 3938 // jaMca jiNANa vi pujjA / jinAnAmarhatA niSkamaNakAle maGgalArthamAdau siddhanamaskAraH / ato'vazyamarhatAM pUjyatamAH siddhAH, tairnamaskriyamANatvAt , AcAryAdInAmiva zeSANAmahantaH / tasmAt siddhAdirnamaskAraH karttavyaH, tatpradhAnatvAt , pariSat-rAjanamanasambhave rAjAdinamanavat // 3938 // etadasiddhatvodbhAvanAyAhaarahaMtuvadese[259-10]] siddhA gajjanti teNa arhaatii| Na pi koi vi parisAe paNamicA paNamate raNo // 720 // 3939 // arahaMtuvadeseNaM ityAdi / siddhAstAvadasmadAdipratyakSAgamyAstata eva cAnumAnAviSaya ityAgamagamyA eva / sa cAgama AptapraNItaH zabdaH / AptAzca rAga-dveSA'jJAnaparikSayAdahantaH, tadupadezAt siddhAstitvabuddhireveti tAvat prakAzanAt pradhAnamarhanta eva na siddhAH iti 'tapradhAnatvAt' ityasiddho heturiti / ataH ahaMdAdireva namaskAraH, tatpradhAnatvAt , pariSat-rAjA(jJA) sannidhAne rAjAdinamaskAravat / evaM tAnAdinamaskAraH prAptaH, tatpradhAnatvAt , pUrvavat // 3939 // ___ kathaM tatpradhAnatvamiti cet ? ata iyaM gAthA 'chaka ko hai, puThavo kkt| 2 tesi Ni' ko he, tesi Ni ta / 3 nikama kohe| dImA5 ya ko, 65 hai haa| 6 'nApi kazcit pariSade praNamyakA - mati e" 00 0 pR. 1134 gAthA 3213 / Page #192 -------------------------------------------------------------------------- ________________ 775 ni0 720) kramadvAram / jati evaM Ayariovadesato jaM jinnaadipddivttii| teNAyariyAdikamo jutto po cedaNegaMto // 3940 // jati evaM Ayariovadesato ityAdi / AcAryebhyo'rhantaH apradhAnatamAH, tadupadezena jJAyamAnatvAt, arhadbhaya iva siddhAH / atha ca naivaM pradhAnatve'pyAcAryAdinamaskAraH, tato naikAntikaH, ahaMdAdinamaskAre'pi tatpradhAnasya sambhavAditi / apradhAnamapyAdau kriyata eveti / athavA yo yadupadezena zeSaM jAnAti sa tasya pradhAnamiti keSAJcidarhadAdigaNadharAdInAM tadupadezena zeSaparijJAnAt / zeSasAdhanAmAcAryAdirbhavatuM, tadupadezena jina-siddhAdipadArthaparijJAnAt evam // 3940 // jutto va gaNadharANaM jiNAtio jaM jiNovadeseNaM / jANaMti te'vaisese sesA yaM guruvadeseNa // 3941 // jutto va gaNadharANamityAdi vitArthA / athavA gaNadharAdInAmapyAcAryapUrvaka eva namaskAro yuktaH, svasya svasyopadeSTurAcAryatvAt / evaM cArya(ha)nto'nyAcAryAH, paJcavidhAcAradezanAt , prasiddhAcAryavat / ataH sarvasAdhUnAM gaNadharapramukhAnA(NA)mAcAryAdireva namaskAraH prAptaH, tatpradhAnatvAt pUrvavat // 3941 // etadarthaprakAzanI gAthAadhavA Ayario cciya so 'tesiM jato tato pasato ya / AyariyAtIo cciya evaM sati savvasAdhUrNa // 3942 // adhavAyario cciya ityAdi vitArthA // 3942 // paDhamovadesagahaNaM taccAruhato Na sesaehito / guravo vi taduvadihassa ceva aNubhAsayA NavaraM // 3943 // paDhamovadesagahaNamityAdi / iha AcAradezanAcArya iti dvividhamAcAradezanamprathamaM svapratyayAt, paramparatazca parapratyayAt / tat prathamAcAradezanAdarhannekAntenAcArya eva, svayaMbuddhatvAt , zeSAH punaH parapratyayopadeSTAraH / AcAryAzca svaziSyAn prati, AcArya prati ta eva shissyaaH| atasteSUbhayasadbhAvAt kathamAcAryAdiriti pratipattuM zakyam ! nanu cAha(hai)n bhagavAnAcArya eveti AcAryAdireva yuktaH, 1 ahaMdupadezena gaNadharAdInAM zeSaparijJAnam , ataH teSAm bharhadAdiH pradhAnaH / 2 pradhAnarUpaH iti adhyAhAryam / 3 piMko he| u ko hai, bho ta / 5 degsa pi ko t| 6 maI hai, jit| . nAsti tprtii| 8 me ko het|9 yoiDa hai| 1.taM cAko hai| Page #193 -------------------------------------------------------------------------- ________________ 776 vizeSAvazyakabhASye (ni0 720ucyate, tattA(nanvA)cAryatvameva siddham svapratyayAhattvasadbhAvAt nA(no)padeSTa(STa)tvasAmAnyAt ato yatprasAdAdAcAryatvam sa eva guNaH kathamupasarjanIkriyate ! iti ahaMdAdirevAsau, zeSAcAryAzca guruzabdavAcyAstadupadiSTasyaivAnubhASakAH nopadeSTAraH / ato'sau svayaMbuddhatvAt sarvapUjAhatvAdahan , AcAradezanAdAcAryaH, svAdhyAyopAyAdidezanAdupAdhyAyaH, sarvArthasAdhu(dha)nAt sAdhuH / tataH sarveSAmapi gaNadharAdInAmasmadAdiparyantAnAmarhadAdireva namaskAro yuktaH, sarvaguNasampadAdhAratvAt , jJAnAditrayavat // 3943 // etadartha gAthAyugalamarahaMtagurUvajjhAyabhAvato tassa gaNadharANaM pi / jutto tadAtio cciya Na guru tti tao jiNo Na bhave // 3944 // sa jiNo jiNAtisayato so ceya gurU guruvdesaato| karaNAdiviNayaNAto so ceva mato uvajjhAo // 3945 / / arahaMtagurU0 / sa jiNo jiNA0 ityAdi vitArthA // 3944-15 // evamapi jinaniSkramaNakAle jinasya siddhanamaskArakaraNAt siddhaprAdhAnyAt siddhAdistadA prApnotIti tadavastho doSaH - jati siddhaNamokkAraM chatumattho kuNati Na ya tdaadiio| [259-dvi0]taM pati tadA Na doso Na hi so takkAlamarahaMto // 3946 // jati siddhaNamokkAraM ityAdi / niSkrAmaNakAle bhagavAn chamastho yadi guNAdhikAnAM siddhAnAM praNAmaM karotItyataH ko doSaH ? bhavatu nAma taM prati teSAM prAdhAnyam , na cAsau namaskAraH tadAdiH-so'bhiniSkrAman Adirasyeti tadAdirnamaskAraH / tasya tadAnImahattvAbhAvAt sa siddhAdimeva namaskAraM karoti, siddhasAdhanaM siddhAdinamaskArastaM prati, tIrthakaraniSkramaNa] samaye tadA na doSa ityarthaH // 3946 // athaivamapi codakazcodayet - evamakatatthakAle siddhAdI hotu bhaNNati tadA vi| aNNe saMtaratA tato tadAdI tao NiccaM // 3947 // kamo ti dAraM // evamakatatthakAle ityAdi / anutpannakevalajJAne bhagavati akRtArthe tadAnImanyeSAmapi siddhAdireva namaskAraH prAptaH, avidyamAnArhattvAt , tIrthacchedakAle iva, nayA ta / 2 mahato ko| Page #194 -------------------------------------------------------------------------- ________________ ni0 723] krama-prayojanadvAram / suSamasuSamAkAlavadvA / atra bhaNyate, avidyamAnArhattvasya hetorasiddhatvAt / svapakSasAdhanapramANaM ca-tadAnImapyarhadAdiravazeSajanAnAM namaskAraH, sadaiva vidyamAnArhattvAt , samayakSetrakarmabhUmayo hi mahAvidehAni paJca arhadbhiravirahitAni [iti] sarvadA ahaMdAdinamaskAra iti // 3947 // ___pUrvAnupUrvIkrama evAyamiti bhAvitam // atha prayojanadvAraM phaladvAraM ca ekayaiva gAthayAettha ya payoyaNamiNaM kammakkhaya maMgalAgamo ce| idhalogapAraloiyaduvidhaphalaM tattha dihato / / 721 // 3948 // ettha ya payoyaNamiNaM ityAdi / kaH punaH prayojana-phalayovizeSaH ! ucyate, ihaiva pratisamayametadupayogakriyAguNalAbhaH paramanirjarA karmakSayaH tatkSaNa eva ca maGgalArthAgamaH / kAlAntarapratipattisu(stu) vartamAnabhave bhavAntare vA sarvajanaprakAzaM phalam // 3948 // idha loe atya-kAmA AroggaM abhiratI ya nnivvttii| siddhI ya sagga mukule paMccAyAdI va paraloe // 722 // 3949 / / idha loe attha-kAmA ityAdi / artha-kAmA''rogyA'bhirati-nirvRtta(ta)yazce(zcai)halaukikaM phalam , atyantato[s]bAdhamokSasukha(kham) abhyudayalakSaNaM vA svargasukham , manuSyaloke vA sukulapratyAyAtiriti pAralaukikam // 3949 // tatrodAharaNAniihalogammi tidaMDI sA devvaM mAtuluMgavaNameva / paraloe caNDapiMgala huMDiyajakkho ya. dilutA // 723 // 3950 // ihalogammItyAdi / gatArthA // 3950 // satatovayogakiriyAguNalAbho tappayoyaNamidheva / kAlaMtaraNipphattI phalamiha paraloga-mokkhesu // 3951 // satatovayoga0 ityAdi / bhAvitArthA // 3951 // kammakkhayo'NusamayaM tallAbhe ceya taduvayogAto / savvatthemu ya maMgalamavigyahetU NamokAro // 3952 // 1ceva ko hai ta dI hA ma / 2 ta / 3 niSpha ko heta dI haam| 4 pajjA he, pacchA ta / 5 liMga ta dI hA m| Page #195 -------------------------------------------------------------------------- ________________ vishessaavshykbhaassye| [ni0 723mutamAgamo ti ya to sutovayogappayoyaNaM taM ca / AtahitapariNA[260 pra0]bhAvasaMvarAdI bahuvikappaM // 3953 / / kammakkhayo / sutamAgamo ti ya / sphuTArthA // 3952-53 // ekebhyaH phalamityatrAkSepaH---- pUAphalappadA Na hi NabhaM va kobppsaadvirhaato| jiNasiddhA diluto vedhammeNaM NivAtIyA // 3954 // pUAphalappadA ityAdi / namaskAra-pUjAphalapradAH jina-siddhA na bhavanti, kopaprasAdaviyuktatvAt , AkAzavat / ye na[maskAra]pUjAphalapradAste kopa-prasAdaviyutA na bhavanti, yathA nRpAdaya iti vaidhaya'dRSTAntaH // 3954 // pUyANuvakArAto'pariggahAto vimuttibhAvAto / dUrAtibhAvato vi' ya viphalA siddhAdipUya tti // 3955 // pUyANuvakArAtau ityAdi / viphalA siddhAdipUjA iti ko'bhiprAyaH ! siddhAH kRtAyAmapi pUjAyAM phalaM na prayacchantIti pUjayA'nupakriyamANatvAt , pUjAyA aparigrAhitvAt , vimuktatvAt vigatamUrttitvAt , AdigrahaNAd dUratvAt , AkAzavat / dUratvahetorAkAze'nvayo nAstIti pRthivIparyantajAtavRkSavat dUratvAt phalaM na prayacchantIti siddho'nvayaH // 3955 // atra pratividhIyatejiNa-siddhA denti phalaM pUAe keNa vA pavvaNamiNaM / dhammAdhammaNimittaM phalamiha jaM sabajIvANaM // 3956 // jiNa-siddhA denti phalamityAdi / kenaitat pratipannam 'jina-siddhAH pUjAphalapradAH' iti / anarthakaH pratiSedhaH-siddhasAdhanametadityabhiprAyaH / nanvetadehalaukikabhedanamaskAraphalamupavarNitam , "satyametadupavarNitam / na punarjina-siddhAdibhiretad dIyate kasmaicit, na vA kasyacidapadbhi(hi)yate / yatazca kRtadharmAdharmanimittametadubhayamapi phalaM-sarvajIvAnAm // 3956 // te ya jato jIvaguNA tato Na deyA pa vA samAdeyA / kataNAsA'katasaMbhogasaMkaregattadosAto // 3957 // te ya jato jiivgunnaa| tau ca dharmA'dharmoM puNya-pApAkhyau, tannimittaM sukha-duHkhaM 1 yaNo ko hai ta / 2 barSa he va / 3 vA vipha he ta / Page #196 -------------------------------------------------------------------------- ________________ ni0 723] pryojn-phlbaare| ca phalam , tau ca na kasmaicid dIyeta(te), nApi hiyete, na ca kazcid dAtA, nApyapahartA, kRtanAzA'kRtasambhogaH(gosakaraikatvadoSebhyaH // 3957 // pUjAyAzca phalamabhimatammANA'NAbAdhamuhaM mokkho pUyAphalaM jato'bhimataM / taM gA''tapajjayAto deyaM jIvAdibhAvo bva // 3958 // NANA'NAbAdha0 ityAdi / jJAnA'nAbAdharUpaM mokSasukhaM pUjAphalaM na dIyate kenacit kasmaicit , jIvAdibhAvavat // 3958 // bhattAti hojja deyaM Na tadatyo pyaNappayatto yaM / taM pi sakatodayaM ciya bajjhaNimittaM paro gavaraM / 3959 // bhattAti hojjetyAdi / nanu bhakkAdi vastu zayanIyAdi ca phalaM devamasti, kimucyate phalamadeyamiti ? ucyate, na tadarthaH pUjAprayatnaH, ki tahiM ! mokSArthaH, sa ca phalam / tato bhaktAdau phalatvameva nAstItyabhiprAyaH / yasya vA tadapi dharmaphalatvAt phalameva taM pratyucyate-tadapi svakRtakarmajanitodayamiti AtmaparyAya eva svakRtakarmaphalatvAt na kazcit paraH prayacchati, parastu bAhyanimittamAtram // 3959 // yataHkammaM suhAdihetU bajjhataraM kAraNaM jadhI deho / sahAdivajjhatarayaM jati dAyAre kathA kA zu 1 // 3960 // tamhA sakAraNaM ciya mahAdibajhaM NimittametAyaM / ko kassa de2i60-dvi0]ti harati va Nicchayato kA kaghA siddha // 3961 // kammaM suhAdihetU / tamhA sakAraNaM ciya / svakRtaM karma sukhAdihetuH / dehaina karma kriyata iti bAhye (hya)taraM kAraNaM dehaH / tena ca dehena namaskArazabdaH kriyate, sa ca tato'pi bAhyatamaH, tataH svayamasya namaskAraH siddhAdeH prayujyate / sa kathaM dAtA bhaviSyati ? iti dUranaSTeyaM kathA / tasmAt svayameva pariNAmAntaraM karmAkhyaM sukhAdeH kAraNam , na bAhya(hyaH) kazcinnamaskaraNIyo'rthaH phaladAnahetuH, kintu nimittamAtramevAsau paTasya turi-vemAdivat / tatazca kaH kasmai dadAti, kaH kasyA'pyapaharati nizcayAt ? lokaprasiddhadAnA'pahAre(rau) pratyakSa(kSA), siddhe tvatyantaparokSe kopaprasAdarahite niSkriye kA kathA dAtRtvaM pratIti ! // 3960-61 // 1 'bhavyo ta / 2 he ko| 3 jo ko, jayA het| Page #197 -------------------------------------------------------------------------- ________________ 780 vizeSAvazyakabhASye [ni0-723jati savvaM sakataM ciya Na dANaharaNAtiphalamihA''vaNNaM / NaNu jatto cciya sakataM tatto cciya taM phalaM juttaM // 3962 // jati savvaM sakataM ciya ityAdi / yadi sarvaphalaM svakRtameva na tarhi dAna-haraNAdikiyAjanitaM puNyaM pApaM cAparapratyayaM kasyacit prApnoti / ucyate, nanvetadapi svakRtameveti etasmAdeva kAraNAt tadubhayamapi phalaM puNyapApAkhyaM yuktam // 3962 // yasmAtdANAdiparANuggahapariNAmavisesato sato ceya / puNNaM haraNAdiparovaghAtapariNAmato pAvaM // 3963 // dANAdiparANuggaha0 / dAnAdikriyApuNyaM svAtmaphaladam , parAnugrahapariNAmavize. SAtmakatvAt , ahiMsA-satyabhASaNakriyAvat / parasvaharaNAdikriyA ca pApam(yApApaM ca) Atmana eva taduH(taduH)khaphaladam , paropaghAtapariNAmAtmakatvAt , hiMsAnRtabhASaNakriyAvat // 3963 // taM puNNaM pAvaM vA Thitama'ttaNi bajjhapaccayAvekkhaM / kAlaMtarapAgAto deti phalaM Na parato labhaM // 3964 // ta puNNaM pAvaM vA / tadetadevaMprakAraM puNyaM pApaM vA svapariNAmajanitamAtmanyavasthitam kintu tad bAhyapratyayamavekSya(mapekSa)te anugrAhyamupaghAtyaM vA, tena vinA tannAbhivyajyata iti / tadidAnI kRtaM tIva-madhyamaM dAna(nAnu)bhAvApekSaM kAlAntaraphalapAkaM bhavatIti pAkakAle tasya tadvidha eva parasmAllAbho jAyata iti parakRtaM phalaM bhava. tIti vyapadezamAtram , paramArthatastat pUrvamevAtmanA kRtamiti na parato labhyamasti kizcit // 3964 // ___ yadi vA'yaM kasyacidabhiprAyaH yadyasyopakRtamapakRtaM vA tat tata eva dAnagrahaNaptausnAtikavat pratilabhate nAnyata iti / tadayuktatvamAkhyAyate jati vA paMDilabhitavvaM tatto cciya jeNa taM pariggahitaM / to tammi sivaM patte kugatigate vA kuto labbhaM // 3965 // lamatu adetA va kato sAdhU jaM dejja punvadAissa / katto'vahAriNo taM jaM paDihIrejja vA dhaNiNI // 3966 // adhava maI jaM teNa vi diNaM aNNassa taM tato larcha / paDideti tathA hArI hArIto aNNato lahUM // 3967 // parala' he ta / 2 tappa he / 3 parata / 1 lahai ko he ta / 5 to ko 'dito he| 6 vA he / 5 se dhadeg ko het| 8 No ko he| . Page #198 -------------------------------------------------------------------------- ________________ 723) pryojnphl-dvaare| evaM hotaNavatthA dANa-ggahaNANama'paribhogo ye / jati parato laddhavvaM 'diNNaM vA vaissa taM cea||3968|| jati vA paDilabhitanvaM ityAdi gAthAcatuSTayam / yadi yasmai datta dAtrA tasmAdeva tena pratilabdhavyaM nAnyata iti mokSaprApte tasmin, kRmyAdikugatigate vA tatpratidAnA'sAmarthyAt ttkRtkrmphlnaashH| athavA sAdhUpagrAhyo gRhItvA dAnaM janmAntare niHsaGgasAdhuH saMvRttaH, tasya ca deyAsambhavAdvA tamadattvA mRtasyA(sya) kuto lAbhastapazcaraNakRto yamA(yenA)sau pUrvataradAyino dAnagrahaNaM pratidadyAt ! evameva parasya dhanamapahRtya sAdhutAM prAptaH svayamadattvA tatkRtaphalAbhAvAt nisvaH, tasyedAnI niHsvasya kimasau pratiharet yad yasya tenApahRtaM harttavyAbhAvAt ! athaivamapi kalpyeta bahuzastena dattam , tena sarve tasya prati prayacchantIti anyato labdhvA asya dAnagrahaNavat vizuddhiM kariSyati / evamanyasmAdapahRtya pratilabhyAnyasmai dAsyati yasyAnenApahRtamiti / evaM na vicchedaH phalasyeti / evamanavasthAnadoSaH prasajyate, svaparibhogAbhAvazca tulyAyavyayavizuddheH zUnyaphalatvAt / / 3965-68 // tamhA sa-parANuggahapariNAmAto supttvinniyogo| dAtA[261-0] puNNaM pAvati jaM tatto se phalaM hoti // 3969 // tamhA s-praannugghprinnaamaato| tasmAt sa(sva)-parAnugrahapariNAmAdAtmanaH sukRtaphalaM supAtraviniyogAcca anantaguNamapi vipacyate yadanyebhyaH pratidadAti tadabhyadhika svayamupabhokyate // 3969 / / jadha so pattANuggahapariNAmAto phalaM sataM labhati / tadha geNhato vi phalaM tadaNuggahato sato labhati // 3970 // jaba so pattANuggaha0 / tathA asau pAtrAnugrahapariNAmAdanantaguNaphalaM svata eva labhate, na tasmAt pAtrasakAzAt / eva(vaM) grahItA vizuddhapariNAmAt tadanugrahabudvipariNAmAt svata eva puNyaphalamavApnoti // 3970 // hArI vi haraNapariNAmasito vajjhapaccayAvekkhaM / pAvo pAvaM pAvati jaM tatto se phalaM hoti // 3971 // 1deg ta / 2 deyaM ko| 3 ta ko he t|| gaat| 5 'NAmo / saTIka ta pratau / 6 sao ko het| Page #199 -------------------------------------------------------------------------- ________________ 582 vizeSAvazyakabhASye [ni0 723hArI vi haraNapariNA0 / apahartA'pi parasvaharaNaduSTa(Ta)pariNAmadUSitaH svapratyayameva pApaphalaM labhya(bha)te / yabapyasau dhanI parokSatvAnna jAnAti, na cAsya manasi duHkhaM prabhUtadhanatvAt , tathA'pyasau dhanahArI duSTacittAt svasmAdeva pApamupacinoti // 3971 // jaba sAyattaM dANe pariNAmAto phalaM tadhehAvi / NiyayapariNAmato cciya 'suddhaM jiNasiddhapUAe // 3972 // jadha sAyattaM ityAdi / evaM jina-siddhapUjAtaH pUjayitA svapariNAmavizuddhikRtaphalamAk na parataH, dAtRvAn(tvAt ), vizuddhapariNAmasAdhudAtRvat // 3972 // kajjA jiNAdipUyA pariNAmavisuddhihetuto NiccaM / dANAdayo va maggappabhAvaNAto ya kadhaNaM va // 3973 // kunnA jiyAdipUyA / tasmAt kAryA jina-siddhapUjA, svapariNAmavizuddhihetullAt, dAnAdikriyAvat / athavA kAryA jina siddhapUjA, mArgaprabhAvanAtmakalAt dharmakathAvat // 3973 // kovappasAtarahitaM pi dIsate phalayamaNNapANAdi / kovappasAdarahita ti NipphalA to aNegaMto // 3974 // yaccoktam 'jina-siddhAH tatpUjAphaladA na bhavanni(nti), kopa-prasAdarahitatvAt bhAkAzavat' tadanaikAntikatvakhyApanAyeyaM gAthA-'kobappasAtarahitaM' ityAdi'gatArthA // 3974 // athavA AkAzamapi kopa-prasAdarahitamavagAhitamanugrahakaram praNamya sucira(dhaNasya zuSira)mupajAyamAnamuphSAtakaM bhaktIti sapakSAbhAvAt vipakSe ca bhAvAt viruddhamiti / etadamiya gAthA-- kovAdivirahitaM ciya savaM jamapugyahovaghAtA y| dIsati tema virudaM phalamiha kovappasAtAto // 3975 // kovAdivirahitaM / bhAvitArthA 53975 // athaivaM manyeta paraH1 si ko heta / 2 vva ko hai ta / 3 gAI ko hai ta / 4 hiyaM ti ko he| 5 ko hai t| 6 anena vAkyena tulanIyametat-tathA ca Ne AkAzam 'upacAtAyaphanam"-koTyA. vR0 mu0 pR0 911 / . "kopAdirahitAd eva bhAnazAdeNe apaghAtaH"-he. bu. mu. pR0 1214 / / Page #200 -------------------------------------------------------------------------- ________________ ni0 723] prayojana - phaladvAre | haraNa-padANahetU haveja kovAdayo matI taM pi / Nu sakataM ciya bhaNitaM nimittametaM paro NavaraM // 3976 // haraNa-padA hetu ityAdi / haraNanimittaM kopa:, pradAnanimittaM ca prasAdaH / tasmAt kopaprasAdakaH para eva harttA dAtA ceti paranimittameva / nanvetadabhihitam 'sarvasya svakRtameva phalaM zubhAzubhaM vA parastatra nimittamAtrameva ' iti // 3976 // jati [ 261 - dvi0 ] vANa saketahetuM taM to kovappasAdava rAyA / so sanvavayANaM saMmANaphalado kathaM Na bhave ? ||3977 // , jati vANa satahetuM ityAdi / yadi vA parakRtameva zubhAzubhaphalaM kopaprasAdajanitaM bhavet na svakRtahetukam tataH praptanno rAjA bahUnAmekakAryasevinAM sevakAnAM kimiti samAnaphalado na bhavet ? ruSito vA bahUnAM kimiti sarveSAM samAnadaNDakArI na bhavet ? dRSTazca vizeSaH - samAnamIhamAnAnAM ca kecidarthairyujyate (te) pare ca neti na tatra kopa-prasAdAveva kAraNam / kiM tarhi ? svakRtadharmAdharmau tatrAntaragatakAraNam, rAjA (tu) nimittamAtrameva, tathA ca loke zrutiH -- sukRtapuNyo'yaM yadasya rAjA prasanna iti // 3977 // dIsati ya visamaphalado viphalo ya samANasevayANaM pi / bhaNati ya sukatapuNNo to se rAyappasAdo ci // 3978 // dIsati ya visamaphalado ityAdirgatArthA // 3978 // 783 kova - ppasAtahetuM ca jaM phalaM Na hi tadatthamAraMbho / Na parappasAdaNatthaM ca kiMtu yiyappasAtatthaM // 3979 // kova-pasAtahetuM ca jaM phalaM ityAdi / kopa- prasAdau na niSphalAveva, avazyaM hi tayoH phalena bhavitavyam, na tu tena phalenAsmAkaM paritoSaH, naitadartho'yamArambhaH kiM tarhi ? mokSArthaH / sa cAtmaprasAdAdeva - pAramparyeNa yathoktam abhyarcanAdarhatAm manaHprasAdaH, tataH samAdhizva, tasmAdapi niHzreyasam / ato hi tatpUjanaM nyAyyamiti / ato na paraprasAdA ( da ) nArthamArambhaH // 3979 // yasmAt - dhammammANa parappasAdakovANuvattiNo jamjha / to ga paro ci pasaNNo dhammo kuvito ci vA'dhammo ||3980 | 1 kathaM ko / 2 pAta / 3 api ca, dadeg ta / 4 degtthaM kintu he / 5 'yathoktam - yathA zAstre matanApUrvakam arhatAm abhyarcanaM sUcitaM tathAkaraNena pUjakasya pAraMparyeNa manaHprasAdaH' iti AzayaH / Page #201 -------------------------------------------------------------------------- ________________ 784 vizeSAvazyakabhASye / [ni0 723tassAdhaNamuNNassa vi jati vA dhammo prppsaadaato| to jo jassa pasaNNo sa tassa de'jjA jagadamma // 3981 // kuvito harejja savvaM dejjA dhamma va tadha ya pAvanti / atAgamakataNAsA mokkhagatANaM pi vA paDaNaM // 3982 // dhammAdhammA Na parappasAda0 ityAdi / na hi "paraprasAdAddharmasya sAdhanazUnyasyApi dharma(maH) sarvagatadharmadAnaprApterajaka(rakR)tAgamadoSAt / nApi paraprakopAya dharmaH sarvalokA'dharmadAnaprApteH kRtanAzAt / mokSagatAnAmapi ca punaH prapatanaM syAt tadIyadharmasyAnyatra kenacit prayatnena saJcArita vAt // 3980-82 jati vItarAgadosa muNi akkoseja koyi duTappA / kovappasAtarahito muNi ti kiM tassa NAdhammo // 3983 // savato tassA'dhammo jati[262-50]vaMdantassa to dhuvaM dhammo / kovappasAtarahite tadha niNasiddha vi ko doso // 3984 // jati vItarAgadosaM ityAdi / yadi parapratyayakopa-prasAdAbhyAM puNyA'puNyasambhavastato vItarAgAkroze kasyacidadharmo na syAt koparahitatvAt / yadi punaH bhavataH tasmA(tasmai) zapataH-taM vItarAgamAkrozataH-avazyamevAdharmaH svprinnaamdossaat| evaM tarhi vItarAgaM vandamAnasyApi dhruvaM dharmAHmaH) svapariNAmazuddheH / evaM kopaprasAdarahitajina-siddhapUjAyAmapi dharma eveti // 3983-84 // hiMsAmi saM bhAse harAmi paradAramAvisAmi tti / citejja ko vi Na vi ciMtitANa kovAdisaMbhUtI // 3985 // tadha vi adhammo'dhammo dayAdisaMkappato tadhehAvi / vItakasAe savato'dhammo dhammo ya saMthuNato // 3986 // hiMsAmi musaM bhAse ityAdi / hinasmi bhUtAni, mRSA bhASe, varda(evam ) paradravyaM harAmi, paradAraM gacchAmi ityevaM cintayato vinApi hiMsAdiviSayakopena duSTAzayapariNAmAdadharmaH / tathaiva tadviparyayapariNAmAd dharmaH dayAdicintanayA paraprasAdavirahe'pi dRSTa iti / evaM vItarAgazapana-stavAbhyAM puNyaM pApaM ceti // 3985-86 // 1dejjo je2 asya Azayasya vizadIkaraNAya koTayAvR0 mu0pU0915 gataM vAkyametat tulanIyam-'yadi vA dhammo parappasAyAo to tassAdhaNarahitassa vi jo jassa pasaNNo sa tasmai jagaddharma dadyAt / kupitastu sarva dharma haret adharma vA dadyAt / tathA ca ekasya akRtAgamaH sarvajagaddharmalAbhAt , zeSasya tu dharmanAzAt kRtanAzaH" ityAdi / imameva bhAzayaM zrImaladhArI hemacandrasariH gAthAtrayeNa spaSTitavAn -vR. pR0 1215-16 gA0 3254-56 / 3 dhammA'dhammo he pamme'yaMta Page #202 -------------------------------------------------------------------------- ________________ 785 ni0 723] pryojn-phldvaare| tamhA dhammAdhammA juttA nniyyppsaadkovaato| ghammatthiNA payatto kajjo to sappasAdammi // 3987 // __tamhA dhammA0 ityAdi / tasmAddharmA'dharmoM nijaprasAda kopAbhyAmeva yuktau, dharmArthitA(nA) cAtaH svaprasAdotpAde eva yatnaH karttavyaH // 3987 // so ya NiyayappasAdo'vassaM jiNa-siddhapUyaNAto ti / jassa phalamappameyaM teNa tadatyo payatto ti||3988|| so ya Niyaya0 ityAdiH sphuTArthA / tasmAjjina-siddhAH satatameva pUjyAH, jJAtA(nA)yAtmakatve sati nijaprasAdahetutvAt , jJAnAditrikavat // 3988 // NANAtimayatte sati pujjA kovppsaatvirhaato| NiyayappasAdahetuM NANAditiyaM va jiNa:siddhA // 3989 // NANAtimayatte ityAdirgatArthA // 3989 // pujjA jiNAdivajjA Na hi mokkhatthaM sarAgadosa tti / akatatthabhAvato "vi ya davvatthAe darido vya // 3990 // kalusaphaleNa Na jujjati kiM cittaM tattha ja vigtraago| saMte vi jo kasAe "NiggiNhati so vi tattullo // 3991 // pujjA jiNAdivajjA ityAdi / evaM tarhi jina-siddhAn muktvA AcAryoMpAdhyAya-sAdhavo mokSArthinA na pUjanIyAH, sarAga-doSatvAt , akRtArthatvAt , dravyArthinA daridravat / iha daridraH kimiti na pUjyate dravyArthinA ! tasya dravyaM nAstIti upakArA'samarthatvAt / yadyanesA(nA)bhiprAyeNa pramANamidam tataH sAdhyasAdhanadharmazUnyatA dRSTAntasya // 3990-91 // Na parovakArato cciya dhammo Na parokkArahedaM ca / pUyAraMbho gaNu sapariNAmasuddhatthamakkhAto // 3992 // ___Na parovakArato cciya dhammo ityAdi / na hyAcAryAdInAmupakAraH karttavyaH iti pUjA, na vA pUjaya(yi)turu[pa]kArasamarthA iti / kiM tarhi ! svapariNAmazuddhayarthaH / tato daridre'pyevaM dRSTAnte bhAvanA-dravyaM tasya tu bhavatu vA mA bhUt sAdhoriva, tathApi tasya guroH sataH svapariNAmazuddhayartha guNAbhiSTavapUrvakaM pUjanaM kriyata eva / sa 1 t| 2 jA t| 3 'yaM ko he t| cciya ta / 5 na giNhai he| . "iyaM ca gAthA kecidAdarzeSu na dRzyate, pUrvaTIkAkArairapi na vyAkhyAtA; asmAbhistu bahuSvAdazeSu darzanAt sopayogatvAcca likhiteti" he. mu. pR0 1248 / . 'na vA na' iti saTIka ta pratau / Page #203 -------------------------------------------------------------------------- ________________ vize SAvazyakabhAjye [ni0 723ca pUjayitA dharmaphalamavApnoti guruvinayaprayogAt na punadravyaM labhate, na ca tadartho'tra yatna iti, sAdhyasAdhanadharmazUnyatAdi anena prakAreNeti tathArUyAtameva // 3992 // yataH-- pUyA parovakArAbhAve vi sivAya jiNavarAdINaM / pariNAmamuddhiheto mubhakiriyAto ya baMbha // 3993 // pUyA parovakArAbhAvevItyAdirgatArthA // 3993 // parahitayagatA mettI kareti bhUtANa kamukkAraM sA / avakAra dUratyo [262-dvi0] kaM vA hiMsAdisaMkappo // 3994 // parahitayagatA / pariNAmavizuddhirevAbhipretaphalasAdhikA, pariNAmaviSayArthAnupakAritvAt , hRdayagatamaitrIbhAvanAvat / azuddhapariNAma eva ca pAphkAraNam , parAnupakAritvAt , hiMsAsaMkalpavat // 3994 // dhammAdhammaNimittaM tathA vi tadha ceva NiruvakAro vi| pUyA subhasaMkappo dhammaNimittaM jiNAdINaM // 3995 // dhammAdhammaNimittamityAdi / AcAryAdinamaskAro'pi abhipretaphala(le)na phalavAn zubhasaMkalpAt , jina-siddhanamaskAravat / maitrIsaMkalpavadvA / dAnavadvA // 3995 / yataHdANe vi parANuggahalakkhaNasaMkappamettato cey|| phalamiha Na tu pacchA takkatovakArA'vakArAto // 3996 // dANe ityAdi / yasmAd dAne'pi parAnugrahalakSaNasaMkalpamAtrAdeva phalam , na nu (tu)pazcAt tatkRtau(to)pakAro(rA)'pakArAbhyAmiti // 3996 // idharokyuttabhattAjiNNAdi bammi dakkhiNeyassa / dentassa vadhAvatI teNAdANappasaMgo'yaM // 3997 // idharokyutta0 ityAdi / itarathA anugraha saMkalpamAtra muktvA yadi dakSaNI(dAkSiNe)yAnusahoSaghAtApekSaM zubhAzubhaM karma syAt , tataH pariNAmavizuddhipUrvakapradAne'pi dAtuH (pra)timahItRviSayophyuktamattA'jIdivisU(dhU)cikA-sU(sa)lAdinimitabaddhe(vadhe) dakSasIdAkhine)yasyopajAte tadbhakaM prayacchato dAtuH tena ca sambandhinA pApena bhavitavyam, aniSTaM ca vizuddhabhAvatvAt tasya / syA'jIrNAd bAlavadhi(ka)na mAturiva pASAsa 1 ko hai ta / 2 ||daa ko| 3 dhammo ta / 1 veha he / 5 ya ko| Page #204 -------------------------------------------------------------------------- ________________ ni0 723] pryojn-phldvaare| mbandhaH / yasya punarevaMvidhenApi vadhena pApasambandhastaM prati tena pra(a)dAnaprasaGgo'yamevaM prApnotItyaniSTApAdanaM tasmAt // 3997 // Na parapariggahato cciya dhammo kiMtu prinnaamsuddhiito| pUyA'pariggahammi vi sA ya dhuvA to tadAraMbho // 3998 // ___Na [para0] / [na] paraparigraheNa etadavadhAraNam-pareNa parigrahe kRte dharmaH, aparigrahe tvadharma iti, kintu pariNAmazuddhita eva dharmoM bhavatItyavadhAraNam / paraH parigRhNAtu vA, mA vA parigR grohIt / pUjAyA[:] pratimAdibhiraparigrahe'pi sA pariNAmazuddhirbuvA / tasmAt pUjArambho yuktaH, pariNAmavizuddhihetutvAt // 3998 // idha cotagama'Numodagama'Nisedhagameva saMpadANaM ti| . baDu-muNi-paDimAdi jato Na dANamapariggahaM teNaM // 3999 // idha cotagama'Numodaga0 ityAdi / iha satkRtya pradAna sampradAnaM trividhaM saMmbhavataH-svayaM prArthanA-codanA-codakaM vadu(baTu)pramRtInAm , aprArthitapradAne tu svayamanumatestatparibhogAdanumodakam-muniprabhRtInAm , yat punaracetanAnAM pratimAdInA(nAM) puSpAdi upaha(hi)yate tad aniSedhaka(kam) / sarvatra sampradAnArthatvAt dAnamaparigraha navAsti kiJcit / ata eva ca lakSaNam-"parasvatvApAdanaM dAnam"[ ]tathA "anuprahAtha svasyAtisoM dAnam" [tattvArtha0 7, sU0 33] / tasmAdavazyaM saparigraha dAnam // 3999 // jinAdipUjA tu aparigraheti AcArya AhadANa'pairiggahaNammi vi dhammo nniyyprinnaamsuddhiito| apariggahe vi jati sA ko NAma pariggahaggAho // 4000 // dANa'pariggahaNammi vi ityAdi / aparigrahapUjAjanitA pariNAmazuddhirdhayi, pariNAmazuddhitvAt , dAnapariNAmazuddhivat / athavA jinAdipUjA samyak prayuktA dharmahetuH, vizuddhi(ddha)pariNAmatve santi(ti) aparigRhItatvAt, sarvabhUtaviSayamaitrIvat / saiva cAsamyak prayuktA adharmAya, azuddhapariNAmatve sati aparigRhItatvAt , bhUtaviSayahiMsAsaMkalpavat // 4000 // 1 mUlagAthAyAm "teNA'dANappasaMpo'yaM" iti vacanAt atra 'adAna' padameva samucitam / tulanIyam --"tena ca hiMsAdidoSeNa adAnaprasaMzo'yam"- he vR0ma0pR01250 / 2 sA pariNAmazuddhiH pUjAnimittato jaataa| 3 gAthAyAH uttarArdhe nAsti t| 4 "matkRtya pradAnam / taca saMbhavatastredhA-tadyathA-prArthanA-codanA-dIyato me iti, aprArthitapradAne tu svayam anumate tatparibhomAd bhanumodakam , aniSedhakam-apratiSedhamAtram"-koTathA. vR* mu.pR. 916 / he. vR.pR01250mA03273 / 5 Namapa he| 6 gAthAyAH pUrvArdha nAsti t| Page #205 -------------------------------------------------------------------------- ________________ 788 vizeSAvazyakabhASye etapramANadvayapratipAdanI gAthA - kiMca parahitayaNihitA metI bhUtehi saMpariggahitA / hiMsAsaMkappo' vA jaM dhammAdhammahetu ti ||4001 // kiMca parahitayaNihitA ityAdirgatArthA // 4001 // evaM ji[ 263 - pra0 ] NAdipUyA saDA-saMvegamuddhiheUto / apariggA vi dhammAya hoti sIlavvatAI vva // 4002 // [ ni0 723 evaM jiNAdipUyA ityAdi / aparigR ( pra ) hA'pi jinAdipUjA dharmAya, zraddhAsaMvegazuddhihetutvAt zIlavatAdivat // 4002 // yaccoktam 'muktA na pUjanIyAH amUrttatvAdAkAzavat ' etadanaikAntikAkhyAnAya -- jaM ciya muttivittA muttA guNarAsayo viseseNaM / teNaM ciya te pujjA NANAtitiyaM va mokkhatthaM // 4003 || jaM ciya [muttivimuttA ] muttA ityAdi / jJAna- darzana - cAritrANi amUrttAni mokSArthibhiH pUjyAni dRSTAnIti anaikAntikatvam, athavA pratipramANam - muktA vizeSeNa pUjyAH, guNarAzitvAt, jJAna- darzana- cAritratrayavat / itazca guNA eva pUjyAH na mUrttiH // 4003 // yasmAt -- muttimato viNa muttI pUrtijjati kiMtu je guNA tassa / te muttivitta cciya NaNu siddhaguNA viseseNaM // 4004 // 1 muttimato vISyAdi / mUrttimato mUrttirna pUjyate kintu guNA eva pUjyante, ca mUrttivimuktAH - amUrttAH - ityarthaH / tairapyanaikAntikaH / siddhaguNAstu vizeSeNAmUrttAH / ko'bhiprAyaH ? mUrttimato guNAH kadAcidabhedopacArAd dravyArthaikatvAdezAt mUrttimantospi vyapadizyeran, siddhaguNAstvamUrttA eva, siddhasyApi guNino mUrttivirahitatvAt / athaivaM bhavato buddhiH syAt - mUrtipUjayA tatsambandhitvAdamUrttAnAmapi guNAnAM pUjA syAt, tilavAsanayA tailavAsavat / siddhaguNAnAM tu pUjA na prApnoti, mUrtipUjA(mUrti) rahitatvAt, AkAzaguNAnAmiveti // 4004 // etapradarzanIya gAthA - adhava matI muttimato guNapUyA hotu muttipUyAto / tagguNa saMbaMdhAto siddhaguNANaM tu sA Natthi ||4005 || 1 niyayA ko he / 2ppA ta / 3 savvA ta / 4 va he / 5 "viTa' he a, vimukkA ko 1 Page #206 -------------------------------------------------------------------------- ________________ 723] pryojnphl-dvaare| adhava matI ityAdi vitArthA // 4005 // pUyA-mutti guNANaM saMbaMdhe phalamitIha ko hetU / aNNo pariNAmAto tassa ya ko keNa saMbaMdho // 4006 // pUyA-mutti-guNANaM ityAdi / pUjAyAH mUrtestadguNAnAM ca sambandhe phalaM bhavatItyatra ko heturanyaH svapariNAma muktvA ? sa ca sthApitaH, tasya ca pariNAmasya kaH sambandhaH ? kenacidvA'nyena ? tasmAnna kiJcit sambandhAnveSaNe phalamiti // 4006 // yasmAtNiyayaMtyo pariNAmo bjhaalNbnnnnimittmettaato| deti phalaM savvo cciya siddhaguNAlaMvaNo ceva // 4007 // Niyayatyo pariNAmo ityAdi / nije eva Atmani sthitaH pariNAmaH, sa bAhyAlambananimittamAtrAt phalaM prayacchatIti tat tulyaM siddhaguNeSu / AlambanatvaM dUramAsannaM cetyakAreNa(raNa)metat vyabhicAritvAt // 4007 // jaha dUratthe vi dhitI baMdhummi sarIrapudviphalahetU / taNudobballAdiphalo katthai sokAtisaMkappo // 4008 // tadha pariNAmo suddho saddhammaphaloM tti dUrasaMtthe vi / avisuddho pAvaphalo durAsaNaM ti ko bheto ? // 4009 // jaha dUratthe vi dhitI ityAdi / tadha pariNAmo suddho ityAdiH sphuTArthA // 4008-9 // [263-dvi0]adhavA''tasabhAvo'yaM pariNAmo teNa svvmeveh.| dUramadhAlaMbaNato tassAsaNNaM tato savvaM // 4010 // adhavA''tasabhAvo ityAdi / athavA AtmasvabhAvaH pariNAma iti tasya sarvameva bAhyamatyantadUraM viprakRSTatvAt / atha tasyAlambanabhAvena sarvamapyAsannam A pRthivIparyantAt A lokamaryAdAyAH jJAnaviSayatvAt / tasmAd dUramapyAsannamiti // 4.10 // jati sapariNAmato cciya dhammo'dhammo vyaM ki 2 bajjheNaM / jaM bajhAlaMbaNato so hoti tato tadatthaM taM // 4011 // jati sapariNAmato cciya / yadi svapariNAmAdeva dharmo'dharmazca kimiti bAhyenApekSitena ? avazyApekSaNIyaM bAhyAlambanam , svapariNAmahetutvAt // 4011 // 1 niyattho he| 2 bajjhasthAla' he| 3 'tAgo ko he| 4 ko hai| 5 jaha t|6 bala ko he ta / 7 dhamma he| 6 lAti dUje / 9 tayaM t|10vt| 13tya ko he, va t| Page #207 -------------------------------------------------------------------------- ________________ 790 vizeSAvazyakabhASye [ni0 723pariNAmo bajjhAlaMbaNo satA ce cittadhammo tti / viNNANaM piva tamhA muhabajjhAlaMbaNapayatto // 4012 // pariNAmo bamjhAlaMbaNo / evamapyanarthaka AlambanaprayatnaH, sarvadaiva pariNAmasvAlambananimittatvAt , vijJAnavat / tasmAt svAbhAvikArthasiddhau na yatnaH karttavyaH, svayameva jAyamAnatvAt / ucyate, satyametat , sa dviprakAro'pi pariNAmaH AlambanajaH zubhazvAzubhazca, ataH zubha eva sarvadA syAditi zubhabAhyAlambanAoM yatno'smAkam , na sAmAnyAlambanArtha iti // 4012 // codaka Ahajatto tattoM va mubho hotu kimAlaMbaNappabhedeNa / jadha NA'NAlaMbaNato vivarItAto vi so Na tadhA // 4013 // jatto tatto va ityAdi / sarvathA phalena prayojanaM zubhapariNAmena, sa yasmAt tasmAdvA zubhAdazubhAdvA bhavatu kimAlambanavizeSaparigraheNa ? amUrti(te)na AkAza(zena) ghaTAdvA patitenApreNa prayojanam kimAmravRkSagaveSaNayeti ! ucyate, yathA'sau nAlambanataH-AlambanamantareNa yathA na bhavatItyAlambanamanviSyate, evaM viparItAlambano'pyasau zubhapariNAmo naiva bhavatIti tadanuguNazubhAlambanAnveSaNaprayatnaH sArthaka iti viparItakAraNAkAraNAni kAryANi bhavanti // 4013 // kiMtu muMbhAlaMbaNato pAeNa mubho vidhammo itro| jaM hoti to payaco subhAmubhAdANavosagge // 4014 // kiMtu mumAlaMbaNato ityAdirgatArthA // 4014 // aNNANiNo muNimmi vi Na mubho diTTho subho ya NissIle / jaMti pariNAmAto cciya phalamiha ki pattaciMtAe ? // 4015 // aNNANiNo ityAdi / ajJAnino mithyAdRSTeH sadAlambane munAvapi azubhapariNAmoM dRSTaH, niH]zIle ca zubhapariNAmo dRSTaH, tasmAcca zubhapariNAmAcchubhaM phalam , azubhapariNAmAccAzubhamiti svapariNAmAt .phalaM jAyate na pAtravizeSAt / tasmAt pAtragaveSaNA viphalA, naikAntikaphalatvAt // 4015 // * ucyatesumapariNAmaNimitta hojja subhaM jati tao subho hojja / umpattarasa va Na tu so subho vivajjAsabhAvAto // 4.16 // 1ceva ko| 2 viparItakAraNAni kAryANi bhavanti tathaiva bhaviparItakAraNAni kAryANi bhavanti iti bhAzayaH / 3"mmatA iije| 4 kohe| 5 kiM tApa ko|| Page #208 -------------------------------------------------------------------------- ________________ fio 723] prayojana-phaladvAre / 791 subhapariNAmaNimittaM ityAdi / yo'sau niHzIle zubhapariNAmo mithyAdRSTerjAtaH tasmAcchubhapariNAmAcchubhaM phalaM bhaved yadyasau zubhaH pariNAmaH syAt , na punarasau zubhastadviparItAlambanatvAt unmattakapariNAmavat / sadasadavisesaNAto bhavahetujaticchiyovalaMbhAto / NANaphalAbhAvAto micchaddidvissa aNNANaM[gA0114 pR0 29] // 4016 // [264-0]NaNu muNivesacchaNNe NissIle vi muNibuddhie deto| pAvati muNidANaphalaM tadha kiMNNa kuliMgedAtA vi // 4017 // ___NaNu muNivesacchaNNe ityAdi / evaM tarhi kuliGgini niHzIle'pi mithyAdRSTirmunibuddhayA dAnaM prayacchan munidAnalAbha prApsyanti(ti),zubhapariNAmatvAt , niHzIlamuniveSacchannapradAtRsamyagdRSTivat // 4017 // ___ AcArya AhajaM thANaM muNiliMga guNANa suNNaM pi tehi paDima vva / pujja thANamatIya viNa kuliMga savvadhA juttaM // 4018 // jaM thANaM muNi liMgaM ityAdi / yasmAd muniliGgaM muniveSaH, teSAM muniguNAnAm , yadA tadA'smin muniliGge teSAM guNAnAM dRSTatvAt , atastairguNaiH' zUnyamapi muniliGgaM sadA pUjyameva, tadguNasthAnatvAt, arhatpratimAvat / arhadAkArasya tairguNaiH sambandhitvAt tadguNAdhAraH pratimA, kuliGgaM tu guNasthAnabuddhaga'pi parigRhItaM na guNasthAnam , tairguNairatyantavimuktatvAt , agniriva zIla(ta)guNasya / ataH pUrvapramANaiH kuliGgadharmiNi zubhapariNAmatvAdityasiddho hetuH // 4018 // NaNu kevalaM kuliMge vi hotu taM bhAvaliMgato Na tato / muNiliMgamaMgabhAvaM jAti jato teNa taM pujjaM // 4019 // NaNu kevalaM kuliGge vItyAdi / kuliGgamapi muniguNasthAnaM kadAcit , tadguNaNasambandhitvAt kevalajJAnotpAdikuliGgavat / ucyate', 'hotu taM bhAvaliMgato, Na tato' tat kevalajJAnaM kuliGgasahite jIve bhavatu, kena nivAryate ! tat punaH pratipannabhAvamuniliGgAt tasmin jIve tad bhavati na kuliGgAt / ataH kuliGga-dravyaliGgamakAraNam, muniliGgaM tu dravyabhAvAtmakaM ubhayamaGgabhAva(vaM) kevalasya yAtIti / tasmAd muniliGgaM dravyAtmakamapi pUjyam , muniguNasthAnatvAt , zubhapariNAmahetutvAt , jJAnAditritayavat // 4019 // liMgi ta 2 Na ko he ta / 3 dege tapa na ko| 1 sthAnam-AzrayaH iti yojyam / 5 'ucyate' ityata bhArabhya 'Na tato' paryantaM vAkyaM dviH likhitaM lipikAreNa saTIka ta prtii| Page #209 -------------------------------------------------------------------------- ________________ 792 vizeSAvazyakabhASye / ni0 723teNa subhAlaMbaNato pariNAmavisuddhimicchatA nnicN| kajjA jiNAtipUjA bhavvANaM bodhaNatthaM ca // 4020 // teNa mubhAlavaNato ityAdi / idaM sarvavicAraparyante pariniSpannapakSArthasthApanArtha nigamanam-sarveNApi zubhAlambanAt pariNAmavizuddhimicchatA arhadAdipaJcamaGgalapUjA kAryA, pariNAmavizuddhihetutvAt , bhavyapratibodhanArthatvAt , dharmakathAdivaditi / / 4020 // // namaskAraniyuktibhASyavyAkhyAnaM samAptam // atha saamaayikniyuktiH| atha sUtrasparzikaniyuktiH kramaprAptA / tasyAH sambandhArtha gAthAkayapaMcaNamokAro kareti sAmAiyaM ti so'bhihito| sAmAiyaMgameva ya ja so sesaM tato vocchai // 4021 // __kayapaMcaNamokkAro ityAdi / kRtapaJcanamaskAraH ziSyaH sAmAyikaM karotItyAgamaH / sa ca paJcanamaskAro'bhihitaH, sAmAyikAGgatvAt / yadanyadavazeSavaktavyaM tad vakSyAmi // 4021 // etya ya suttANugamo muttAlAvayakato ya Nikkhevo / muttapphAsiyanijutti gayA ya patimuttamAojjA // 4022 // etya ya muttANugamo ityAdi / atra ca zAstre sUtrAnugamaH sUtrAlApakagarto nikSepaH sUtrasparzaniyukti yAzca pratisUtraM zrotAramapekSyA''yogyAH // 4022 // aNugaMtavvaM muttaM muttANugamANusArato taM ca / muttaM karemi bhaMte ! sAmAiyamevamAdIyaM // 4023 // 1 iti namaskAraniyuktiH samAptA ta / tadevamavasitaH paJcanamaskAraH / tadavasAne ca namaskAraniyutiH samAptA / he mu. vR0 pR0 1256 / 2 eSA 1021 gAthA he. mu. vR1256 gatena nirdezena niyuktigAthA / asyA 1021 gAthAtaH pUrvam hA. (mu0 vR0 pR0 154) ma (mu0 vR. pR0 555) dI (li. pR. 96 dvi0) pustakeSu nimnasamuddhRtA gAthA adhikA labhyate-- naMdi-aNuogadAraM vihivadugdhAiyaM ca nAUNaM / kAUNa paMcamaMgalamAraMbho hoi suttassa // bhAcAryoM haribhadrA, AcAryoM malayagirizca etAM gAthAm "paramArthena sUtrasparzikaniyuktigatAmeva gAthAm" iti nirdizya niyuktigata svIkaroti / dIpikAkAro'pi evameva sUcayati / yajuttI je / manijjuttI het| Page #210 -------------------------------------------------------------------------- ________________ sAmAyike karaNadvAram 1 79.3 aNugaMtavvaM suttaM ityAdi / abhihitasUtrAnusArataH sUtramanugantavyamityuktam / ni0 724 ] tacca sUtram - 'karemi bhaMte ! sAmAiyaM savvaM sAvajjaM jogaM paccakkhAmi' ityAdi // 4023 // tassa katapayaNNAso suttaphAsaM bhaNAmi tattheva / suttAlAvagaNAsaM gae [264 - dvi0]ya vocchAmi saMbhavato ||4024 || tassa katapayaNNAso ityAdi / tasya sUtrasya padanyAsapUrvakaM sUtrasparau bhaNAmi / tatraiva ca sUtrasparze sUtrAlApanyAsaM nAmAda (gha) nuyogadvAraiH nayAMzca saMbhavato vakSyAmi // 4024 // iti AcAryaH padAni viccha (cchi )ya darzayati karaNe bhae ya ante sAmAiya savvae ya vajje ya / jo ya paccakkhANe jAvajjIvAe tividheNaM // 724 // 4025 // 1 asyA 4025 gAthAyAH pUrva hA (mu0 0 pR0 456 0 ma (mu0 vR0 pR0 557 dvi0) dI ( li0 pR0 97 pra0) pustakeSu "bhAha niyuktikAraH" iti nirdizya eSA gAthA adhikA dRzyate reator saMhibhAI vakkhANacakkae darisibhammi / suttaphAsi nijjuttivittharattho imo hoI || imAM 4025 gAthAM " iyaM ca niyukti - gAthA" ityevaM sUcitavAn zrImaladhAri hemacandrasUriH - mu0 0 pR0 1257 / tathA asyA eva 4025 gAthAyAH anantaram etAH sapta gAthAH hA (mu0 vR0 pR0 462 dvi0taH) ma (mu0 pR0 pR0 560 dvi0taH) dI ( li0 pR0 100 dvi0 taH ) pustakeSu adhikA labhyante / tAva gAthA imA: vittassa natthi karaNaM, AgAsaM jaM bhakittimo bhAvo / vaMjaNaparibhavannaM, tahAbi puNa ucchukaraNAI || 1024 // kAle vi natthi karaNaM, tahAvi puNa vaMjaNappamANeNaM / bavabAlabAikaraNehiM NegahA hoi vavahAro // 1025 / / jIvamajIve bhAve, ajIvakaraNaM tu tattha vannAI / jIvakaraNaM tu duvihai, suakaraNaM no a subhakaraNaM // 1026 // baddhamabaddhaM tu suaM, baddhaM tu duvAlasa~ga middihaM | tavvivarIbhamabaddha, nisIhamanisIha baddhaM tu // 1027 // bhUApariNayavigae, sahakara NaM taheva na nisIhaM / pacchannaM tu nisIhaM nisohanAmaM jaha'jjhayaNaM // 1028 // aggeaNI aMmi jahA, dIvAyaNa jattha ega tattha saMyaM / jattha sayaM tatthego, hammai vA bhuMjae vAvi // 1029 // evaM baddhamabaddhaM, AesANaM havaMti paMcasayA / jaha egA marudevI, bhaccataM thAvarA siddhA ||1030 // Page #211 -------------------------------------------------------------------------- ________________ 794 viSAklyakamAye [ni0 724karaNe bhae ya ante ityAdi / / 4025 // muttaM karemi bhaNite dhAtU vihito jo 'DukaG krnne| teNa karemi vayaNato gammati karaNaM tadatyo ti // 4026 // muttaM karemi bhaNite ityAdi / kare(ro)mi bhadanta ! sAmAyikamiti suutrm| tatra 'karomi' ityukte 'DukRJ karaNe' dhAturutprekSyate, tasya ca dhAtorarthaH kriyA-karaNam iti / artha eva padaM darzitaM 'karaNe' iti // 4025-26 // karaNaM kiriyA bhAvo saMbhavato veha chavidhaM taM ca / NAmaM ThavaNA davie khette kAle ya bhAve ya // 4027 // karaNaM kiriyA bhAvo ityAdirgatArthA // 4027 // NAma NAmassa ya NAmato va karaNaM ti NAmakaraNaM ti| ThavaNA karaNaM NAso karaNAgAro va jo jassa // 4028 // NAmaM NAmassa ya NAmato vetyAdi / nAmaiva karaNamiti samAnAdhikaraNaH karmadhArayaH / nAmnaH karaNe(Nam) iti SaSThItatpuruSaH, nAmnaH karaNamiti paJcamItatpuruSaH mayUravyaMsakAdiprakSepAt / sthApanAkaraNam-karaNanyAsa eva, karaNAkAro vA yo yasyAbhimataH // 4028 // taM teNa tassa tammi va saMbhavato va kiriyA matA karaNaM / davvassa va daveNa va davammi va davyakaraNaM ti // 4029 / / taM teNa tassetyAdi / tat kriyata iti karmasAdhakaH karaNazabdaH sarvakArakaniSpAdyatvAd dhAtvarthasya / tena vA kriyata iti karaNasAdhana eva tasya vA karaNamiti bhAvasAdhanaH / tasmin vA krnnmitydhikrnnsaadhnH| evaM yathAsambhavaM karaNaM kriyaivocyate / sA kriyA-tat karaNam-dravyasya, dravyeNa tu, dravye vA sambhavAd dravyakaraNamucyate ||4029 // davvakaraNaM tu saNNAkaraNaM pelukaraNAtiyaM bahudhA / saNNA NAma ti matI ta No NAmaM jamabhidhANaM // 4030 // ..1 dhaaot| 'cAo' iti pAThaantaraM 'dhAtoH' ityevaM paJcamyantasya pratirUpakam / 2 Dakiya ko| ikkiyaM het| 3 ma t| 4 vi t| dev| . Page #212 -------------------------------------------------------------------------- ________________ ni0 724] sAmAyika karaNadvAram / 795 davvakaraNaM tu saNNAkaraNamityAdi / dravya(vya)karaNaM dvividham-saMjJAkaraNam , nosaMjJAkaraNaM ca / tatra saMjJAkaraNaM pelukaraNAdi, lATaviSaye rUtaprA(pU)NikA, [mahA]rASTraviSaye saiva pelarityucyate, tasyAH karaNaM nivartanaM pelukaraNam-kASThamayI zalAkA, shlykaanggrehaadinaa(di)| 'pelukaraNAdikam' iti AdigrahaNAt kANDakaraNamikSukANDacchedanam , va(vA)kiraNaM guNanikAyAmakSarAGkalekhanI zalAkA. ityAdi / nanu caivaM nAmakaraNamadhye(pye)tat paryAyazabdenocyate saMjJAkaraNamiti kiM dravyamadhye kSipyate ? ucyate, 'saMjJA nAma' iti yA buddhirbhavataH 'taMNo' no (tad no), yasmAd nAma abhidhAnaM vastunaH 'karaNam' iti kevala eva zabdaH, idaM punaH saMjJayA karaNaM saMjJAkaraNam [ityevaM] dravyasaMjJAyA nirdizyamAnatvAt // 4030 // . jaM vA tadatthavikale kIrati davvaM tu devaNapariNAma / pelikaraNAdi Na hi taM tadatthasuNNaM Na vA saho // 4031 // jati Na ta[265-0]datthavihINaM to ki' davvakaraNaM jato teNa / davvaM kIrati saNNA karaNaM ti ya karaNarUDhIto // 4032 // ___jaM vA tadatyavikale ityaadi| 'karaNam' iti. anvarthasaMjJayocyate, / bhAvakaraNaM kriyA, yat punastadartha (\)vikalaM bhASArthazUnyaM tad dravyamucyate, dravaNapariNAmatvAt / idaM punaH pelukaraNAdi bhAvArthaH(rtha)zUnyaM na bhavati, peladravyakriyAsambandhitvAt / tasmAd bhAvA(va)nikSepa eva yuktaH pelukaraNam , na dravyanikSepaH / 'Na vA saddo' na bA zabdaH peThakaraNamiti tadarthazUnyaH, anvarthatvAt / jati Na tadatthavihINamityAdi / 1 "tatra saMjJAkaraNa kaTakaraNAdi / 'Adi zabdAt 'pelukaraNAdiparigrahaH / 'pela' zabdena rutapUNikA ucyate / ayamatra bhAvArthaH-kaTanivartakam ayomayaM citrasaMsthAnaM pollakAdi (pAillakAdiH pAThA0) / tathA rutapUNikA nivartakaM zalAkA-zalyakAlamahAdi"-hAri0 vR. mu. pR0 456 gA0 153 / malaya0 vRmu. pR. 558 gA0 153 / 2 etadapi kasyacit padArthasya niSpattI karaNam / atra ruhAdinA'sthAne 'ruhAdi' iti samucitam / 3. "tat pelukaraNAdikaM bahumedam / tatra lATadeze rUtasambandhinI yA 'pUNikA' iti prasiddhA seva mahArASTrakaviSaye 'peluH' iti ucyate" ityAdi tulniiym| -he. vR0 mu. pR0 1259 gA. 3305 tathA "vaMzAdimayI zalAkA pelukaraNam / AdizabdAt kaTakaraNa pAillakAditathA vArtAkaraNa bAlAnAm adhIyAnAnAm vrtnkm| (bhASAyAM 'bataraNu' iti prasiddham / etadeva lalitavistare lipizAlAsaMdarzaparivarte pR. 88) 'tiraka' zabdena sUcitam / ) tathA kANDakaraNam upakaraNavizeSarUpam kANDakaraNaM parigRhyate / ...... pela' karaNAdikaM pUNikAvalanakazalAkAdi dravyam' ityAdi ca-he. vR0 1259 pRSThagataM tulanIyam / 4 davvaNa he ta / 5 pelaka' kANDa pala' karaNAdikaM pUNikA deg vR0 1259 pRSThA heta Page #213 -------------------------------------------------------------------------- ________________ 796 vivAbhASye [ni0 724yadi tat pelukaraNamarthAtmakaM bhAvArthazUnyaM na bhavati zabdA[lma]kaM vA pelukaraNaM tadarthazUnyaM na bhavati tato dravyakaraNamiti kimucyate nanu bhAvakaraNamityudAharttavyam ! ucyate, rUDhitaH-yasmAt tena dravyaM pelvAdikaM kriyate tasmAt tat dravyakaraNatve'pi saMjJAkaraNamityucyate, karaNazabdarUDhitA na saMjJAmAtreNa, saMjJA ca sA karaNaM ca taditi karmadhArayaH samAsa AzrIyate // 4031-32 // NosaNNAkaraNaM puNa davvassArUDhakaraNasaNaM pi| takkiriyAbhAvAto payogato vIsasAto ya // 4033 // NosaNNAkaraNaM puNa ityAdi / etadviparyayeNa drabyakaraNavyApArAdarUDhakaraNazabdamapi tadarthakAritvAt dravyAdhikaraNazaktisambandhAd nosaMjJAkaraNaM dravyakaraNamtaJca dvedhA-prayogataH vinasAtazceti // 4033 // tatra vinasya(sA)karaNam - sAdiyamaNAtiyaM vA ajIvadavvANa vIsasAkaraNaM / dhammA'dhamma-NabhANaM aNAdi saMghAdaNAkaraNaM // 4034 // ___ sAdiyamaNAtiyaM vA / sphuTArthA // 4034 // NaNu karaNamaNAdIyaM ca viruddhaM bhaNNate Na doso'yaM / aNNoNNasamAdhANaM jamidhaM karaNaM Na NivattI // 4035 // NaNu karaNamaNAdIyaM cetyAdi / 'DukRJ karaNe' apUrvaprAdurbhAva vrtte| tat 'karaNaM ca anAdi ca' iti viruddhaM tat / pratividhIyate, nAyaM doSaH, yato nAvazyaM karaNamapUrvaprAdurbhAva eva, kiM tarhi ! anyonyasamAdhAne'pi karaNazabdo vartate eva, na nivRttAvevetyarthaH // 4035 // adhava parapaccayAto saMjogAdikaraNaM NabhAdoNaM / sAtiyamuvayArAto pajjAyAdesado Avi // 4036 // adhava parapaccayAto ityAdi / athavA paravastupratyayAd AkAzAdInAM yogyatAkaraNamAdyamupacArAt tatparyAyAdezAdvA sAditvam / sarva eva paryAyamayamA(mayaH sA)diriti, pratikSaNadhvaMsilvAt // 4036 // evaM tAvad arUpidravyaviSayamAdhamanAcaM ca visrasAkaraNaM svAbhAvikamuktam / atha rUpidravyaviSayaM vinasAkaraNam - cakkhusamacakkhusa pi ya sAtIyaM rUvi vIsasAkaraNaM / . abbhA'NuppabhitINaM bahudhA saMghAtabhetakata // 4037 // Page #214 -------------------------------------------------------------------------- ________________ ni0 724 ] sAmAyike karaNadvAram / 797 cakkhusamacakkhusa pi ya / sthUlasaMghAtapariNataM pudgaladravyaM cAkSuSam, sUkSmasaMghAtapariNataM ca paramANudavyamacAkSuSam / atra sUkSmasaMghAtaprabhRtInAM paramANuprabhUtInAM ca saMghAtakaraNAdbhedakaraNAcca vaivasikaM karaNam // 4037 // hoti payogo jIvavvAvAro teNa jaM viNimmANaM / sajjIvamajIvaM vA payogakaraNaM tayaM bahudhA // 4038|| hoti payogo jIvavvAvAro ityAdiH sphuTArthA // 4038 // sajjIvaM [ 265 - dvi0 ] mUlattarakaraNaM mUlakaraNaM jamAdIyaM / paMcaNDa dehANaM uttaramAdittiya seva // 4039 // sajjIvaM mUluttarakaraNaM ityAdi / sajIvaM prayogakaraNaM mUlakaraNamuttarakaraNaM ca / tatra paJca(vA)nAmaudArikAdidehAnAmAdI (do) saMghAtakaraNaM mUlakaraNamucyate, uttarakaraNaM tu audArika-vaikriyA''hArakANAmevAGgopAGgAdisambhavAd nottarayordvayostaijasa-kArmaNayoH // 4039|| tatra- mUlakaraNaM siroresapaTTI bAhUdaroruNimmANaM / uttaramavasesANaM karaNaM kesAdikaraNaM ca // 4040 // mUlakaraNaM sirorasa 0 ityAdirgatArthA ||4040 // saMThavaNamaNegavidhaM dohaM paDhamassa bhesajehiM pi / vaNNAdIrNa karaNaM parikammaM tatiyaye Natthi ||4041 // saMThavaNamaNegavidhaM ityAdi / dvayoraudArika- vaikriyayoH "saMskaraNamanekavidhaM parikarma-prathamasyaudArikasya varNAdikaraNaM bahudhA bheSajairapi jIvaprayogAcca / tRtIye AhArake parikarmaica (maiMva) nAsti // 4041 // 1 athavA anyat karaNaM prAyogikam - saMghAta - parisADaNamubhayaM karaNamaghavA sarIrANaM / AtANa-muyaNasamaiyo tadantarAlaM ca kAlo siM // 4042 // saMghAta parisADaNanubhayamityAdi / athavA paJcAnAmapi zarIrANAM saMghAtanam parizATanam saMghAta - parizATau ubhayAnA ( yeSA ) mubhayam etat trividhaM karaNam / 1 rapiTTI ta 2 kammaM ca ko he ta / 3 "saMsthApanam " - he0 vR0 mu0 pR01263 gA0 3215 / mUle tu 'saMThavaNa'zabdaH bhataH 'saMsthApanam' smucitm| "saMskaraNam" koTayA0 vR0 mu0 pR0 925 gA0 4058 / 4 'raurI ta / 5 bhae ta / Page #215 -------------------------------------------------------------------------- ________________ 798 vizeSAvazyakabhASye [ ni0 724 tatra saMghAtakaraNa (Na) kAlaH AdAnasamaya ekaH, parizA TakAlaH zarIramokSasamayaH, etayorAdAna - mocanasamayayorantarAlakAlaH svAyuSkaM dvisamayonaH saMghAta - parizATakAla iti / eSAM saMghAta - parizATobhayAnAM (yeSAm ) eSa kAlaviprakAro'bhihitaH / tatra saMghAta - parizATakAlA vekasamayikAviti nAlpabahutvaM svaviSayakRtam / ubhayakAlastu bahuvikalpa iti samAsatastredhA- jaghanyaH utkRSTaH jaghanyotkRSTa iti // 4042 // tatra sarvajaghanyaH---- khuDDAgabhavaggahaNaM tisamayahINaM jahaNNamubhayassa | pallatiyaM samaUNaM ukkosozalakAlo'yaM // 4043 // do viggahammi samayA samayo saMghAtaNAya tehUNaM / khuDDAgabhavaggahaNaM savvajahaNNadvitI kAlo || 4044 // ukkoso samaUNo jo so saMghAtaNAsamayahINo / for Na dusamayavihINa sADaNasamavaNItami ||4045 // khuDDAgabhavaggahaNamityAdi / audArikazarIrasyobhayAtmakaH - kAlaH sarvanikRSTakSullA (lla) kabhavagrahaNaM trisamayonam - atItazarIramocanaM parizATakAlamanubhUya vigrahagetisamApannasya zarIrAntarA'grahaNAda dvau samayau cakre, tRtIyasamayena zarIradezaprApte zarIrasaMghAtanaM samayaH ebhikhibhiH samayairUnaM sarvajaghanyamAyuSkaM kSullA (lla)kabhavagrahaNaM paribhASitaM prANApAna kAlasyaikasya saptadazabhAgam - " khuDDAgabhavaggahaNA sattarasa havaMti ANupANammi" [ ] / eSa jaghanya ubhayakAlaH / athaudArikasyaiva ubhayakAlaH - utkRSTaH palyo pamatrayaM samayonam -- utkRSTatvA - dayamavigrahasamApanna ihabhavAt parabhavaM gacchati, ihabhavazarIrazATaM kRtvA parabhavAyuSaH tripalyopamakAlasya prathamasamayena zarIrasaMghAtaM karoti, tato dvitIyasamayAdArabhya saMghAta - parizATobhayakAla iti / tena saMghAtanAsamayena UnaM palyopamatritayamiti bhAvanAM // 4043-45 // . yadyevaM zATanasamayo'pi ubhayakAlavijAtIya iti paryantasamayaH zATanasamayo vyapanetavyaH tasminnapanIyamAne dvisamayonaM parayopamatrayaM bhavati, bhavatu, kimekasamayonamucyate siddhAnte :- . bhaNati bhavacarimammi vi [ 266 - pra0 ] samae saMghAya - sAr3aNI cea parabhavapaDhame sADaNamato tadNo Na kAlo tti // 4046 // 1 sontarA ko / 2 'DaNe ko he, 'DaNaM ta / Page #216 -------------------------------------------------------------------------- ________________ ni0 724] sAmAyika karaNadvAram / 799 bhaNNati bhavacarimammi vi ityAdi / ucyate, bhavacarime svAyuSkaparyantasamaye zarIrasaMghAta-parizATAvevobhayam naikaH parizATa evaM, ka tarhi parizATaH ! ucyate, 'parabhavapaDhameM' ihabhavAdvarttamAnAdeSyaH parabhavaH, tasya prathamasamaye parabhavAyuSkasyAye samaye parabhavazarIrasarvasaMghAtazca ihamavazarIrasarvazATazceti eka evAsau samaya iti / sa ca saMghAtanAsamayo'panIta eva, tasmAt parabhavAyuSkamiti zATanasamayasyAnyasyAbhAvAt dvitIyo nApanIyate / tasmAnna dvisamayonaM palyopamatrayamiti yuktisiddha AgamaH // 4046 // evamapyanyo doSastatprakAzanAyAhajati parapaDhame sADo Nivimgahato ya tammi saMghAto / NaNu savvasADa-saMghAdaNAo samae viruddhAo // 4047 // jati parapaDhame sADo ityAdi / yadi eNyataH parabhavasya prathamasamaye ihabhavasarvazATaH, niviMgrahayA ca gatyA upapadyamAnasya parabhavaprathamasamaye tasminneva parabhavazarIraM saMghAtaH, te ete dve api kriye sarvazATa-sarvasaMghAtAtmike ekasmin paramasUkSme yugapad virudhyete, parasparavilakSaNatvAt , sthAna-gamanavat // 4047 // jamhA vigacchamANaM vigataM uppajjamANamuppaNNaM / to paramavAdisamae mokkhA''dANANa Na virodho // 4048 // jamhA vigacchamANaM ityAdi / vigacchad vigatam , utpadhamAha(na)mutpannamiti RjusUtranayadarzanA nizcayataH, tasmAt paramavasyAdisamaye ihabhavasyAdizarIra(re) mucyamAnaM mukkam, parabhavazarIraM ca gRhyamAna(Na) gRhItam , saMghAtyamAnaM saMghAtitam / tasmAd bhinnazarIraviSayayormokSAdAnayorekakAle virodhAbhAva(vaH), bhinnayostulAntayo manonnamanavat // 4048 // cutisamae Neha bhavo ihadehavimokkhato jadhA'tIte / jati Na parabhavo vi tahiM to so ko hotu saMsArI // 4049 // cutisamae ityAdi / cyutisamaye maraNasamaye ihabhavo nAsti, ihabhavazarIramuktatvAt , 'atItabhavavit ] / yadi 'punasta(stva)nmatyA tatra parabhavo'pi na bhavet tataH ubhayaparigatyA(rityAgA)dantarAlavartI ko'sau bhavet ! kimihabhavasaMsArI ! 'kiM 1mUle 'jadhA'tote' iti vacanAd 'atItabhavavat' iti samucitam / 2 "bhavanmatyA" ko. mu. 60 pR. 926 gA04066 / 3 ihabhava-parabhavayoH ubhayoH tyAgAt iti aashyH| tulanIyam ko0 mu. vR0 pR. 926 gA0 4066 / tathA he. mu. va. pR0 1266-gA. 3323 / 1 kimihabhavasaMsArI ?. Ahozvit parabhavasaMsArI! iti niyaMpadezyo'sau"-ko. mu. 70 pR0 926 gA. 1066 / tathA he. mu. 70 pR. 1266 gA* 3323 / Page #217 -------------------------------------------------------------------------- ________________ 800 vizeSAvayazkabhASye [ni0 724[parabhavasaMsArI] ? bhaya(ubhaya)mapyupapattyA na ghaTate / ubhayAbhAvAcca nirvyapadeza evAbhAvaH syAt // 4049 // codaka Aha-kimiti vyapadezaH ! ubhayavyapadezabhAg bhavatuNaNu jadha viggahakAle dehAbhAve vi parabhavaggahaNaM / tadha dehAbhAvammi vi hojjeha bhavo vi ko doso ? // 4050 // NaNu jadha viggahakAle ityAdi / dhyutisamaye ihabhavaH(va)vyapadezaH prAptaH, ihabhave zarIrarahitatvAt, vigrahakAla iva parabhavazarIrAbhAve'pi parabhavavyapadezavat / // 4050 // AcArya AhajaM ciya viggahakAle dehAbhAve vi to parabhavo so / cutisamae Na tu deho Na viggaho jati sa ko hotu // 4051 // jaM ciya vigahakAle ityAdi / yuktaM vigrahe parabhavavyapadezyatvam , tadIyo vigrahakAlastadAyuSkadeza iti / cyutisamaye tu zarIrarahitatvameva kevalam, tadvigrahasamayatvaM nAstIti sAdhanadharmarahitatvAt savizeSaNahetvasiddhatvamiti nehabhavaH(va)vyapadezaH, tasmAt parizeSasiddheH parabhava evAsau // 4051 // prathamasamaye saMghAtasamaya iti saMghAtasamayasya saMghAtasamayasya ca avizeSeNAntaraM kimiti ? tajjadhanyamutkRSTaM ca ! tatra jaghanyaM tAvat saMghAtaMtarakAlo jahaNNaya khuDDayaM tisamaUNaM / do viggahammi samayA tatio saMghAlaNAsamayo // 4052 // tehaNaM khuDDabhavaM dharituM parabhavamaviggaheNeva / gaMtUNa paDhama [266-dvi0] samae saMghAtayato sa viNNeyo // 4053 // saMghAtaMtarakAlo ityAdi gAthAdvayam / atItabhavAd vigraheNAyAtaH ihamavaM prAptaH sahabhavAyuSau dvau samayau, vigraheNa nItyA tRtIyasamaye zarIragrahaNaM karotIti sa saMghAtasamayaH, etasmAt samayAt parataH kSullakabhavagrahaNam , eti(bhi)khibhiH lo ko ta / 2 tulanIyametat-iha saMghAtasya saMghAtasya ca" ko0 10 mu. * 927 gA* 106 cAyAo het| Page #218 -------------------------------------------------------------------------- ________________ ni0 724] sAmAyika karaNadvAram 801 samayairUnaM AyuSkaM pAlayitvA parabhavamavigraheNa gacchataH parabhavaprathamasamaya eva saMghAtayataH zarIram , sa vijJeyaH saMghAtAntarakAlo jaghanya iti // 4052-53 // ukkosaM tettIsaM samayAdhiyapuvakoDiadhiyAI / so sAgarovamAiM aviggaheNehai saMghAtaM // 4054 // kAtUNa punvakoDiM dharituM surajeTTamAyugaM tatto / bhottUNa ithaM tatie samae saMghAtayaMtassa // 4055 // ubhayaMtaraM jahaNNaM samayo NimbiggaheNa saMghAte / paramaM satisamayAI tetIsaM udadhiNAmAI // 4056 // ukosaM tettIsa ityAdi / utkRSTaM saMghAtAt saGghAtasyAntaraM bhaNyateyo'tItabhavAdavigraheNA''gatya ihabhavaprathamasamaye pUrvakoTyAyuH san saMghAtaM kRtvA samayonAM pUrvakoTimAyuSkamanupAlya sarvArthasiddhotkRSTasthiti prApya trayastriMzat sAgaropamANi sthitvA manuSyabhavaM vigraheNa gacchataH parabhavaprathamasamaya eva saMghAtayataH zarIram , sa vijJeyaH saMghAtAntarakAlo jaghanya iti / manuSyabhavaM vigraheNa prApya dvau samayo ativAhya tRtIyasamaye punarapyaudArikazarIragrahaNAt saMghAtaM kurvataH maudArikasaMghAtAntarasamayAdhikapUrvakoTayatiriktAni trayastriMzat sAgaropamANIti siddham , yasmAt pUrvakoTiH saMghAtasamayena [U]nA AsIt , vigrahasamayau ca dvau tayorekena pUrvakoTiH pUritA, dvitIyo'tiriktaH pUrvakoTisamaya iti samayAdhikA pUrvakoTiH / athaudArikasyaivobhayAntaramucyate jaghanyamutkRSTaM ca-tatra ubhayAntaram-ihabhavAyuSkacaramasamaye saMghAta-parizATau kRtvA avigraheNa parabhavaprathamasamaye zarIrasaMghAtaM kRtvA dvitIyasamaye saGghAta-parizATau Arabhate iti saGghAtasamaya ekaH ubhayAntaraM jAtaH / paramamantaram-utkRSTam ityarthaH-trisamayAdhikAni trayastriMzat sAgaropamANi / / 4054-56 // etasya bhAvanAaNubhavituM devAdisu tetIsamihAgatassa tatiyammi / samae saMghAtayato duvidhaM sADaMtaraM vocchaM // 4057 // aNubhavituM devAdisu ityAdi / audArikasyobhayAntaraM mRgyate iti vaikriyamuskRSTamudAharaNam , iha audArikazarIrI AyuSkacaramasamaye saMghAtaparizATau kRtvA avigraheNa sarvArthasiddhe upapannastrayastriMzat sAgaropamANi sthitvA vigraheNa manu , 'Disa hai ta / 2 degNeva ta / 3 tulanIvametat-"punazca ekasamayanyUnAM pUrvakoTi dhRtvA"-koTayA. va. mu. pR0 927 gA. 4071 / Page #219 -------------------------------------------------------------------------- ________________ 802 vizeSAvazyakabhASye [ni0 724vyeSu tRtIyasamaye audArikasaMghAtaM kRtvA caturthasamaye saMghAta-parizATArambhI trisamayAdhikAni trayastriMzat sAgaropamANyantaram / evameva dvividhaM jaghanyamuskRSTaM ca zATasyAntaraM vakSyAmIti // 4057|| khuzAgabhavaggahaNaM jahaNNamukkosayaM ca tetIsaM / taM sAgarovamAI saMpuNNA puncakoDI ya // 4058 // khuDDAgabhavaggahaNaM ityAdi / atItabhavacaramasamaye sarvazATa kRtvA ihabhavaM kSullakabhavagrahaNamanupAlya paryante sarvazATa iti kSullakabhavagrahaNaM zATasyaudArika viSayasya jaghanyamantaram / utkRSTaM manuSya audArikasarvazATaM kRtvA devaloke trayastriMzat sAgaropamANyativAhya punarmanuSyeSvaudArikasaMghAtaM kRtvA pUrvakoTiM paryante audArikasarvazATa karotIti trayastriMzat sAgaropamANi pUrvakoTyadhikAni dRSTamantaram / atha vaikriyazarIrasya saGghAtobhayazATAnAM kAlaH antarANi ca bhaNyante / tatra vaikriyasaGghAtasya kAlo jadhanyaH ekaH samayaH // 4058 // yataHveubviyasaMghAto samayo so puNa viuvvaNAdIye / orAliyANamadhavA devAdINA''digahaNammi // 4059 // - veubviyasaMghAto ityAdi / audArikazarIriNA (NAM) vaikriyalabdhimatAM vikurvaNArambhe samaya eko vaikriyasaGghAtI, tataH paraM saGghAta-zATau athavA deva-nArakANAmAdizarIragrahaNasamaya eko vaikriyasaGghAte // 4059 // ukkoso samayadurga jo samaya viundhi'u mao bitie / samae suremu vaccati Nibiggahato tayaM tassa // 4060 // ukkoso samayadugaM / utkRSTataH saGghAtanakAlo vaikriyasya samayadvayam , sa punaraudAriko vaikriyalabdhirvikurvaNArambho(mme) vaikriyasaMghAtaM samayena kRtvA AyuSkakSayAd mRtaH avigrahayA gatyA deveSUpapadyamAno'nantara eva samaye devAyuSkasya prathame vaikriya saGghAtayatIti samayadvayaM vaikriyasaMghAtasya // 4060 // ubhaya jahaNaM samao so puNa dusamaya vi[267-0]ucita mayassa / paramatarAI saMghAtasamayahINAI tettIsaM // 4061 // 1dege ko he ta / 2 ya he / 3 vvito je / 4 param bhatarAI iti vibhAgaH / bhatarAI-mAyaropamANi Page #220 -------------------------------------------------------------------------- ________________ 803 ni0 724] sAmAyike karaNadvAram / ubhaya jahaNaM samao ityAdi / vaikriyasya saMghAta-parizATakAlo jaghanyaH samaya ekaH / sa punaraudArikasya dvisamayavikriyAgatasyAnantaramAyuHkSayAd mRtasya prathamasamaye saMghAte dvitIye ubhayamiti jaghanya ekaH samayaH, paramutkRSTamubhayasyAvasthAnamiti npuNsksmbndhH| saMghAtaH(ta)parizATasyotkRSTaH kAlaH saMghAtasamayena hInAni trayastriMzat sAgaropamANi / ataraH sAgaraH, atara ivAtaraM sAgaropamamucyate // 4061 // atha vaikriyasaMghAtasyAntaramsaMghAtaMtarasamayo samaya viunvita matassa tatiyammi / so divi saMghAtayato tatie va matassa tatiyammi // 4062 // saMghAtaMtarasamayo ityAdi / samayavikurvitamRtasya vigrahagatyA divi devaloke vigrahasamayamekamanAhArasyAnantaraM samaye pUrvasmAt tRtIye zarIraM(ra)saMghAtaM kurvataH eko vigrahasamayo'ntaramiti jaghanyamantaram / athavA audArikasyaiva dvisamayavikuvitasya tRtIye samaye mRtasya tasminneva vA vigraheNa divi vaikriya saMghAta(ta)yatastRtIya ekaH saMghAta-parizATasamayo'ntaraM jaghanyamucyate // 4062 // ubhayassa cira viunvita matassa deve saviggahagatassa / sADassaMtamuhuttaM tiNha vi tarukAlamukkosaM // 4063 // dAraM // AhArobhayakAlo duvidho antaratiyaM jahaNNaM ca / aMtomuhuttamukkosamaddhapariyaTTedesUrNa // 4064 // ubhayassa ityAdi / AhAro0 ityAdi / ciravikurvitamRtasya vaikriyasarvazATaM deveSvavigrahagatasya prathamasamaye vaikriyasaMghAtaM ca kRtvA tasminneva kRtvA saMghAtaparizATArambha iti saMghAtasamayo'ntaraM jaghanyam / atha zATasyAntaraM jaghanyam antarmuhUrttam audArikazarIrI vaikriyaM kRtvoparatavaikriyaH sarvazATAnantaramantarmuhUtta sthitvA punakriyamantarmuhUtana parisamApya sarvazATa iti tatrAhArakasya saMghAtaM(ta)kAlaH zATa 1 atra mUlagAthAyAm 'ubhaya jahaNaM samo' ityevaM paatthH| atra 'ubhaya' padena 'ubhayam' ityevaM napuMsakaliGgi prathamAntaM rUpaM prAhyam / 'ubhyam' iti padena saMghAta-parizATobhayaM grAhyam / ata eva atra bRttikAro nirUpitavAn "ubhayam' iti jaghanya eka: samayaH, param utkRSTam ubhayasya avasthAnam iti npuNsksNbndhH"-npuNsklinggiruupsmbndhH| atra he. mu. vR0 pR. 1271, 1335 gAthAyA vRttistulanIyA / 2 vviya ma ko| 3 vesu vi ko he| ti ko he ta / 5 'dRmUNaM ko he| 101 Page #221 -------------------------------------------------------------------------- ________________ ni0 724] sAmAyike karaNadvAram / 805 iha davvaM ceva ityAdi / 'kSi' ti(ni)vAsa-gatyoH' iti dhAtorauNAdike 'tra' pratya[ye] kSetraM nabhodravyam-nivAsaparyAyamAtrAdAdhAkhyapadezaM kSetramucyate / tasya cAmUrtasya nityasya sarvagatasya ca nirvRttikaraNAbhAvAt 'kSetrakaraNam' iti na ghaTate, atha cocyate // 4069 // tataH--- hojja va pajjAyAto pajjAo jeNa dabato NaNNo / uvacAramettato vA jadha loe sAlikaraNAdi // 4070 // hojja va pajjAyAto ityAdi / paryAyataH pudgaladravyaparikSepAt saMskAramAnaM karaNaM bhavet , sa ca paryAyaH svasmAt dravyAdananya iti paryAyadvAreNa kSetrakaraNam , upacAramAtrAd vA-yathA zAlikaraNam ikSukaraNaM vetyAdi / athavA naivaM vigrahaH 'kSetrasya karaNam' iti, kiM tahiM ? kSetre karaNaM kSetrakaraNam, yatra puNya dAnAdhyayanAdinA kriyate tat puNyakSetram , puNyakaraNasambandhamAtrAt // 4070 // khette va jattha karaNaM ti khettakaraNaM tayaM jadhAsiMddhA / khettaM puNNamiNaM puNNakaraNasaMvandhamattaNaM // 4071 // khette va jattha karaNaM ityAdirgatArthA // 4071 // atha kAlakaraNam-- jaM vattaNAtiruvo kAlo davvassa ceya pajjAo / to teNa tassa tammi va Na viruddhaM savvadhAkaraNaM // 4072 / / jaM vattaNAtiruvo ityAdi // 4072 / / adhaveha kAlakaraNaM bavAdi jotisiyagativiseseNaM / sattavidhaM tattha caraM catuvidhaM thiramahakkhAtaM // 4073 // bavaM ca bAlavaM ceva kolavaM thIviloyaNaM / garAti vaNiyaM ceva viTThI habati sattamA // 4074 // 1 tudAdigaNastho'yaM dhAtuH / 2 yathAsiddhA-iyaM pratItiH lokaprasiddhA / 3 degbaddhameM je / 11072-1076 etAH paJca gAthAH sthUlAkSareNa mudrayitvA saMpAdakena niryaktigatA matAH paranta tadviSaye he vRttau na ko'pi nirdezaH / 5 degvaM tIilo yaNaM he| thiviloyaNaM ko. mu. pR. 930 / vaM thIviloya NaM Ava0 cU0 mu. pR0 599 / baM tettilaM tahA / sUtrakRtA. vR0 pR0 5 / 'strIvilocanam taitila' iti anyAkhyam-dI. mu. pR. 203 gA0 1025 / 6 garo hi v.he| Page #222 -------------------------------------------------------------------------- ________________ 806 vizeSAvazyakabhASye / pakkhatidhayo duguNitA durUvarahitA ya sukapakkhammi / satahite devasiyaM taM ciya rUvAhiyaM ratiM // 4075 // sauNi catuSpada gAgaM kiMthugdhaM ca karaNaM thiraM catudhA / bahulacatuddasi [268- pra0 ]ratiM saurNi sesaM tiyaM kamaso ||4076 // rade kAkaraNaM ityAdi / bavetyAdi / pakkhetyAdi / sauNItyAdi / gAthAcatuSTayaM sphuTArtham // 4073-76 // atha bhAvakaraNam - bhAvassa va bhAveNa vai bhAve karaNaM va bhAvakaraNaM ti / taM jIvarsjIvANaM pajjAyavisesato bahudhA // 4077 // [ni0 724 bhAvassa va bhAveNa va ityAdi / bhAvakaraNaM krodhAdeH, ajIvabhAvasya vA varNAdeH bhAvena karaNam / adhyavasAyavizeSeNa bhAve vA karaNam audayikAdau / etad bhAvakaraNaM jIvAjIvaviSayatayA bahudhA // 4077 // aparappayogajaM jaM ajIvarUvAtipajjayAvatthaM / tamajIvabhAvakaraNaM tapajjAyappaNAvekkhaM // 4078 // aparappayogajaM jaM ityAdi / paraprayogamantareNa parajIvadravyasya rUpAdiparyAyAvasthaM tatparyAyApekSaNAd ajIvabhAvakaraNam abhrAdernAnAvarNAntaragamanam // 4078 // ko davvavIsasAkaraNato viseso imassa gaNu bhaNitaM / te pajjAyAvekkhA davvadviyaNayamataM taM ca // 4079 // ko davvavIsasAkaraNato ityAdi / nanu ca dravyakaraNamapi visrasAviSayamidamevoktam, ko nvatra bhAvakaraNavizeSa iti ucyate, nanu vizeSitaM ' tatparyAyArpaNApekSam' iti / yathA indradhanurvicitravarNaparyAyaprAdhAnyAd vakratA paryAyaprAdhAnyAcca tasyaiva vicitravarNaparyAyasya parimaNDalaparyAyArpaNAparivezatvaM paryAyApekSam, tathA paryAyArpaNavizeSAt pUrvasmin dravyavisasA karaNe pudgaladravyaprAdhAnyam dravyArthikatayArpaNAd i[ti] vizeSaH / evamajIvabhAvakaraNam // 4079 // iha jIvabhAvakaraNaM sutakaraNaM NosutAbhidhANaM ca / sutakaraNaM duvikappaM loiya louttaraM caiva // 4080 // 1 kiMtu he ta / kinchugdhaM Ava0 cU0 mu0 pR0 599 / 2 NaMta he jI 3 tra ko, ti hai ta / 1 Page #223 -------------------------------------------------------------------------- ________________ ni0724) sAmAyike karaNadvAram / 807 ___ iha jIvabhAvakaraNamityAdi / jIvabhAvakaraNaM zrutakaraNam, nozrutakaraNaM ca / zrutakaraNamapi ca dvedhA-laukikam lokottaraM ca // 4080 // ekaikamapibadAbaddhaM ca puNo satyAsatthovadesabhetAto / ekkakkaM sadaNisIdhakaraNabhedaM muNetavvaM / / 4081 // baddhAbaddha ca puNo ityAdi / padya-gadyabandhanAdvandva(nAda baddham) zAstropadezavat / evameva muktakamAcAryopadezamAtraM karmarUpam abaddham azAstropadezavat / ekaikaM zabdakaraNaM prakAzapAThAt prakAzopadezAcca, niSIca(zItha)karaNaM rahasyapAThAd rahasyopadezAcca // 4081 // etadvyAkhyAnagAthAuttI tu sahakaraNaM pagAsaMpADhaM va saraviseso vA / gUDhatthaM tu NisIhaM radhassa muttatthamaghavA jaM // 4082 // uttI tu saddakaraNaM ityAdirgatArthA // 4082 // etAvad baddhaM laukikaM lokottaraM ca sujJAnam , athAbaddhamupadezamAtraM bhaNyateloe aNibaddhAiM aDDiya-paccaDDiyA~dikaraNAI / paMcAdesasavAI marudevAdINi uttarie // 4083 // dAraM __ loe aNibaddhAiM ityAdi / mallAnAm aDikAkaraNaM pratyanti(Di)kAkaraNaM copadezamAtrakameva na granthabaddham, lokottare'pi anibaddhAni paJcAdezaga(za) tAni-yathA-'marudevI anAdivanaspatikAyAdudvRttya tIrthakaramAtA jAtA' ityAdIni // 4083 // bhAvakaraNAdhikAre kimi sadAdidavyakaraNeNaM / [268-dvi0] bhaNNati tattha vi bhAvo vivakkhito tabisiho tu // 4084 // bhAvakaraNAdhikAre ityAdi / iha bhAvakaraNAdhikAraH prakRtaH, idaM tu zrutakaraNaM zabdaviSayatvAd dravyakaraNam , tad aprastutAbhidhAnam / yuktamucyate, tatrApi zabdakaraNe ddhamaba' ko / 2 bhatra 'muktakaNTham AcAryamukhajanyopadezamAtram kaNThastharUpam abaddham' devazaM vAkyaM samucitam / tulanIyam-"muktakaNThazravaNAd abaddham"-koTayA0 mu0 vR0 pR. 932 gA.1098 / tathA he. mu. vR* pR0 1278 gA0 3355 ! 3 "sabA je| 4 yAI ke ko he| "mallAnAM karaNavizeSarUpANi DikA-pratyADikAdIni / he. vR0 pR. 1278 / etadviSaye savistaraM nirUpaNam (hA vR0 pR. 465 dvi0 tathA ma vR0 pR. 567 dvi0) drssttvym| Page #224 -------------------------------------------------------------------------- ________________ 808 _ vizeSAvazyakabhASye [ni0 724 tacchandaviziSTaH zrutabhAva eva vivakSito jJAnAtmakaH na zabdadravyamAtramiti na doSaH // 4084 // gomutakaraNaM duvidhaM guNakaraNaM 'jujaNAbhidhANaM c| guNakaraNaM tavasaMjamakaraNaM mUluttaraguNA vA // 4085 // NomutakaraNa duvidhaM ityAdiH sphuTArthaH // 4085 // maNavayaNakAyakiriyA paNNassavidhA u jujaNAkaraNaM / sAmAiyakaraNamidaM kaiMNAmAdINa hojjAhi // 4086 / / maNetyAdiH sugamA // 4086 // etat punaH sAmAyikaM karaNaM nAmAdInAM SaNNAM nikSepANAM kasminnavatarediti ? sadhvaM pi jadhAjogaM NeyaM bhAvakaraNaM viseseNaM / muabaddhasaddakaraNaM sutasAmaiyaM Na cAritta // 4087 // savvaM pi jadhAjogaM ityAdi / sarvamapIti caturvidhaM sAmAyikaM vizeSeNa bhAvakaraNam itaratrApi dravyaguNaparyAyAnanyatvAd dravyAdiSu sambhavatyeva, tatrApi zrutasAmAyikaM zrutakaraNe-lokottarabaddhe zabdakaraNe / punazcAritrasAmAyikaM caritrAcaritrasAmAyika samyaktvasAmAyika vA etat tritayamapi. nozrutakaraNe, tatrApi guNakaraNe // 4087 // yasmAt - guNakaraNaM cArittaM tavasaMjamaguNamayaM ti kANaM / saMbhavato sutacaraNaM supasatyaM juMjaNAkaraNaM / / 4088 // dAraM // guNakaraNaM cArittaM ityAdi / zrutasAmAyika cAritrasAmAyikaM ca suprazastayojanAkaraNam // 4088 // 1 taha ya jujaNAkaraNaM // dI hA m| 2 'NaM puNa duvihaM tavakaraNe saMjame a tahA // dI haam| 3 degNo t|" ithaM 1085 gAthA vizeSAva0saMpAdakena tanmUlapAThamAtramadraNe sthalAkSaradAyitvAH niyukigatA sUcitA paraM etadviSaye he. vRttikAraH na kimapi sUcitavAn / bhasyA gAthAyA anantaraM nimnadarzitaM gAthAdvayaM hA ma dI pustakeSu adhikaM dRzyatejhuMjaNakaraNa tivihaM maNavanakAe bha maNasi saccAI / saTThANi tesi: meo cau cauhA sattahA cek.|| bhAvamujhasahakaraNe, mahigAro itya hoi.nAyabvo / nosuakaraNe guNajhuMjaNe bha, jahasaMbhavaM hoi|| 5 dhA paTana je. 6 ko het|ki mA kohe, ki nnaat|8 maM ko va. krt.| Page #225 -------------------------------------------------------------------------- ________________ 809 ni0 725] sAmAyike krnndvaarm| katAkataM keNa kataM kesu va davesu kIraI vAvi / kAdhe ya kArao Nayato karaNaM kativihaM kathaM vA // 725 // 4089 // katAkataM ityAdiH praznagAthA // 4089 // asyA bhASyamkiM katamakataM kIrati kiM cAto bhaNati savvadhA doso / katamiha sabbhAvAto Na korate cirakataghaDo vva // 4090 // ki katamityAdi / sAmAyikasya karaNamiti kriyAM zrutvA codaka AkSipati-etat sAmAyikaM asyAH kriyAyAH prAk kiM kRtam ! Ahozcid akRtam ! kiM cAtaH ? sarvathA'pi doSa iti / yadi kRtaM tataH kRtatvAt sadbhAvAdeva nedAnIM kriyate, cirakRtaghaTavat // 4090 // NiccakiriyApasaMgo kiriyAvephallamapariNihA vaa| akata-kata-kajjamANavvavadesAbhAvato Nicce // 4091 // NiccakiriyApasaMgo ityAdi / atha kRtamapi kriyate; tatra vizeSAntarApekSayA, tataH satatamapikriyantAM (tAm )evaM nityakriyAprasaGgaH, kRtasya ca karaNe punaH kRtatvameva bhavatIti kriyAvaiphalyam punaHkriyAphalAbhAvAt / atha na nAma phalam tathApi kriyA prayujyate eva / evamapariniSThA, kriyoparamakAraNAbhAvAt / api ca yannityaM kUTasthamavicAli tat akRtamiti vA kRtamiti vA kriyamANamiti vA na vyapadizyate, niSphalatvAt // 4091 // yadyevaM kRtatve doSAstataH 'akRtaM sAmAyikam' ityabhyupagamaH, evamapi dona iti gAthA akataM pi Neva kIrati accantAbhAva[269-0]to khapuppha va / piccakiriyAdidosA savisesatarA ye muNammi // 4092 // 1 eSA gAthA ko pustake (pR. 934, bhASyarUpeNa mudritA / he vRttikAraH etasyAH gAthAyAH vyAkhyAne prasajAyAtam evaM nirdizati-"iha ca 'karaNe bhae ya maMte ityAdigAthAyAH samanantaraM 'nAma ThavaNA davie' ityAdikA bahUnyo gAthA niryuktau dRzyante, tAzca bhASyakAreNa prakSeparUpatvAdinA kenApi kAraNena prAyo na likhitAH, kevalaM tadartha eva bhASyagAthAbhilikhitaH, tadatra kAraNa svadhiyA'bhyUhyamiti" / pR. 1281 / ayaM ca vRttikAraH 'asyA bhASyam' iti tathA he* vRttikAraH "iti niyuktigAthAsaMkSepArthaH' iti nirdizana enAM 1089 gAthAM niyuktigatAM manyate / 2 vayA ko het|3 va he, vita suttmmit| Page #226 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0725akataM pi Neca korai ityAdi / evamapi sAmAyikaM na kriyate, akRtatvAt-kRtaM na bhavatIti prasajyapratiSedhAt atyantAbhAvAt-ityarthaH-khapuSpavat / atha akRtakatve(kRtatve)'pi atyantAbhAvatve'pi kriyate, evaM tato nityakriyAdidoSAH sarve'pi savizeSatarA vastuzUnye tasminnabhAve // 4092 // __ athaitadoSasaMsparzaparihAreNa 'kriyamANaM kriyate' ityabhyupagamyeta, tataHsadasadubhayadosAto savvaM kIrati Na kajjamANaM pi / iya savvadhA Na kIrati sAmaiyamato kato karaNaM // 4093 / sadasadubhayadosAto ityAdi / tat kriyamANaM vastu sad vA, asad vA parikalpyeta ! yadi sat tataH pUrvakRtatvapakSe(kSa)doSAH sarve prasajanti / atha asaM(sat) tataH akRtatvapakSanA abhAvaviSayA doSAH prasajantIti sadasadubhayadoSasambhavAt sadasadapi na bhavatIti sarvathA sarvapakSeSvapi sAmAyikasya karaNe na sambhavatIti kutaH karaNam ? tataH sarvathApi na kriyate sAmAyikamiti pratiSedha eva sthitaH / / 4093 // atra pratividhIyateNaNu savvadhA Na kIrati paDisiddha mmi vi samANamevedaM / paDisedhassAbhAve paDisiddha keNa sAmaiyaM // 4094 / / __NaNu savvadhA Na kIratItyAdi / 'nanu' iti abhyupagame / yo'yaM pratiSedhaH'sarvathA sAmAyikaM na kriyate' iti, nanu etasmin pratiSedhe samAnamevedam , yat sAmAyika bhavatA paryanuyuktaM vaitaNDikapakSatvAt / ayaM pratiSedhaH prAk pratiSedhavacanAt kiM kRtaH ! Ahozvid akRtaH ? yadi kRtaH, tataH kRtatvAt pUrvameva sadbhAvAdidAnI pratiSedhavacanakAle na kriyate, kRtatvAt cirakRtaghaTavat / atha tvanmatyA kRto'pyayaM vizeSApekSayA punaH kriyate, evam , tataH satatamapi / evaM nityaM kriyAprasaGgaH / kRtasya ca karaNe punaH kRtatvameva bhavati nAnyaditi kriyAvaiphalyam , punaHkriyAphalAbhAvAt / atha na nAma phalaM tathApi kriyata eva, tatazco(zcA)pariniSThA kriyAyAH, kriyoparamakAraNAbhAvAt / nityaM ca yat kriyate sarvakAlaM tat sarvadA sthitaM nityaM kUTasthamavicAli tasmin 'kRtam' 'akRtam' 'kriyamANam' iti vyapadezAbhAva eva, niSphalatvAt / yadyevaM kRtatve pratiSedhasya doSaprasaGgastato'yam 'akRtaH pratiSedhaH' ityamyupagamyate, evamapi pUrvavat sAmAyikavadoSAstata eva / tadyathA-nAyaM pratiSedhaH kriyate, akRtatvAtprasajyapratiSedhapakSe naJ-atyantAbhAvazca, dRSTAntaH sukaraH khapuSpavat / athaivamakRtatve'pi mAheta / 2 degsehammi t| . Page #227 -------------------------------------------------------------------------- ________________ ni0 725] sAmAyike karaNadvAram / 811 atyantAbhAvatve'pi kriyata eva, tato nityakriyAdidoSAH sarve'pi savizeSatarA vA vastuzUnye tasmin pratiSedhavacane / athaitadoSasaMsparzaparihAreNa kriyamANo vartamAnakAle 'kriyate' iti kRtaH pratiSedha ucyate, tathApi sa pratiSedhaH sat(n)vA, asat(n )vA, sadasan vA abhyupagamyeta ? caturthapakSAsambhavAt / sarvathA'pi pUrvadoSaprasaGga iti pratiSedhasya karaNaM na sambhavatIti karaNAbhAvAt pratiSedha eva nAsti / tatazca pratiSedhasyAbhAve kena pratiSiddhaM sAmAyikam ! iti adhyA(dhya[kSa])siddhasiddhatvAt pratiSThitam / / 4094 // adha katamakataM Na kataM Na kajjamANaM kataM tathA vi kataM / paDisedhavayaNametaM tadha sAmayiyaM pi ko doso // 4095 / / adha katamakataM ityAdi / athaivaM bhavataH pratiSedhavAdino'bhiprAyaH-pratiSedhavacanaM hi kRtaM vA bhavatu, akRtaM vA bhavatu, kriyamANaM vA bhavatu, tathApi kRtaM sarvathA / tadevamakRtamapi samprati pratiSedhavacanamasmAbhiruccAryamANatvAt kRtamiti / evaM bhavadabhyupagamenaiva yadi sAmAyikamapi kRtAkRtAdibhaGgasambhavaprApta kriyate vratoccAraNAdikAle, tataH ko doSaH / iti tulyAbhyupagamatayA vaitaNDikapakSahAniH // 4095 // tamidAnI kRtAkRtAdibhaGgasambhavamAcAryAH(yaH) pravibhAgena darzayannAhaakatamasuddhaNayANaM NiccattaNato NabhaM va sAmaiyaM / muddhANa kataM ghaDa iva katAkataM samayasabbhAvo // 4096 // __ akatamasaddhaNayANamityAdi / azuddhanayA dravyArthapradhAnA naigama-saGagraha-vyavahArAH, teSAM matena akRtaM sAmAyikam . nityatvAt , nabhovat(namasvat). dravyArthataH sarva meva vastu nityamiti pakSadharmatvam / zuddhanayAstu RjusUtrAdayaH / teSAM matena kRtaM sAmAyikam , anityatvAt , ghaTavat / paryAyArthataH sarvamevAnityaM kRtakaM ca vastviti pakSadharmatvam / evamekAnte bhaGgadvayam ||4096 // atha kRtAkRtatvamubhayarUpaM syAdvAdasamayasadbhAvAt / tat punarubhayarUpatvaM dravyArthaparyAyArthanayavivakSAvazAd bhavati / tatpradarzanArthamayaM gAthAprapaJcaH-- kIrati katamakataM vA katAkataM veda kajjamANaM vA / / kajjamiha vivakkhAe Na kIrate savvadhA kiMci // 4097 // kIrati katamakataM vA / iha kArya kayAcid vivikSasAyA(vivakSayA) kRtaM niSpannaM kriyate, kadA(yA)cid vivakSA(kSayA) vA akRtamaniSpanna kriyate, kayAcid 1 'sAmAyikam' iti zeSaH / 102 Page #228 -------------------------------------------------------------------------- ________________ 812 vizeSAvazyakabhASye [ni0 725vivakSayA kRtAkRtam , kayAcit kriyamANam / na punaH sarvathA sarvaiH prakAraiH kiJcit kriyate, tAdRzasyAsambhavAt kriyAyogAbhAva eva // 4097 / / etadvivakSAcatuSTayasyodAharaNagAthArUvi tti kIrati kato kuMbho saMThANasattito akato / dohi mi' katAkato so tassamayaM kajjamANo tti // 4098 // rUvi tti kIrati kato ityAdi / ghaTakArya kriyate-rUpitvena mRpiNDAvasthAyAM pUrvakRta eva kRtaH kriynte(te)| sa eva mRdavasthAyAm UrdhvAdisaMsthAnena jalayo(jalA haraNazaktyA ca aniSpannaH akRtaH sat(n ) kriyate / dvAbhyAmapi vivakSAbhyAM rUpitva-saMsthAnazaktibhyAM kRtAkRtaH san kriyate / tasminneva kriyAsamaye kriyamANaH kriyAviSTha(STaH) kriyate // 4098 // pucakato tu ghaDatayA parapajjAehi tadubhaehi ca / kajjaMto ya paDatayA Na kIrate savvadhA kuMbho // 4099 // puvakato tu ghaDatayA ityAdi / yastu pUrva kRtaH pUrvaniSpannaH sa eva ghaTatayA ghaTasvaparyAyeNa kRtatvAnna kriyate, paraparyAyaizca paTakaraNAdigatairasambandhAva(da)niSpannatvAd akRtaH, akRtatvAcca tadAtmabhinnaM kriyate, tadubhayazca svaparyAyaiH paraparyAyaizca ubhayairvivakSitaH kRtAkRtaH sanna kriyate ubhayarUpeNa niSpannAniSpannatvAt , tathA kriyamANazca vartamAnaH kriyAviSTaH paTatayA sarvAtmanA na kriyate / evaM sarvathA sarvaiH prakAraiH kumbho na kriyate, kRtAkRtAdicatuSTaye'pi vivakSAprApitatvAt // 4099 // athavA anyena prakAreNa kRtAkRtatvamupavarNyatevomAti Nicca[269-dvi0]tAto Na kIrate dabadArya vA savvaM / kIrati ya kajjamANaM samae savvaM sapajjayato // 4100 // vomAti NiccatAto ityAdi / yasmAd dravyArthanayaM prati sarve() vyomAdiAdigrahaNAd ghaTa-vidyutkarmAdyapi-nityam , tatazca na kriyate / paryAyanayaM prati tu sarva(va) vyoma-paramANu-ghaTa-vidyutkarmA'pi pratisamayaM tathAtathotpAdAt kriyamANaM kriyate // 4100 // evaM samayasadbhAva iti pradarzayatiuppAtadvitibhaMgarasabhAvato iya katAkataM savvaM / sAmAiyaM pi evaM uppAdAdissamAvaM ti // 4101 // 1ni / 21 va Page #229 -------------------------------------------------------------------------- ________________ ni0 725] sAmAyike karaNadvAram 1 uppAta -dviti-bhaMgarasabhAvato ityAdi / yathA sarva (rve) padArthoM utpAda-sthitibhaGgasvabhAvAH kRtAkRtAH, evaM sAmAyikamiti utpAdAdisvabhAvamiti kRtvA (tA) kRtaM mantavyam // 4101 // atrAha codaka: 'davvamaNatthaM tara pajjayaM taravisesaMNAdi jujjejja / upapAtAdibhAvaM tu sAmaiyaM guNo jamhA // 4102 // davvamaNatthaMtara pajjayaMtara0 ityAdi / dravyaM hi 'sarvaparyAyadravaNAd dravyam' iti anarthAntarabhUta paryAyAntaragamanAt vigamanAcca tattadvizeSaNAntara sApekSitayA yujyetotpAdAdisvabhAvamiti vaktum, sAmAyikaM tu dravyasya guNaH, tasya guNAntarAbhAvAt kathaM vizeSaNAntara sambandhA (ndho) bhavet yena tad utpAdAdisvabhAvaM bhaNyeteti ? // 4102 // tasmAt - so uppaNNo uppaNNa eva vigato ya vigata eveha | kiM samassa jeNiha katAkatA desatA hojja // 4103 // so upaNo uppaNNa evetyAdi / sAmAyikAdiguNaH utpadyamAna utpannaH utpanna eva bhavati nAnutpannaH, vigato vA bhavati, svarasabhaGguratvAcca vigataH sandhigata eva bhavati, nAvigataH utpanno vA, sarvAtmanA tasyotpAdAt, sarvAtmanA ca tasya vinAzAt na hi tasya kizciccheSamasti yadanyena vizeSaNAntareNa vizeSyeta / tatazca tadvizeSaNAntarAbhAvAt kathamiva kRtAkRtAdyAdezaM prApnuyAt ? dravyaM nanUktanyAyena yujyate // 4103 // atrAcAryeNa samAdhIyate - 813 jaM ciya davvANaSNo pajjAo taM ca vividhasanbhAvaM / to so vi tirUvo cciya tatto ya katAkatasabhAvo // 4104 // jaM ciya davvANaSNo pajjAo ityAdi / yata eva dravyAdananyaH paryAyastvayA abhyupagamyate, ata evAscodyametat yasmAd dravyaM trividhama ( sa ) dbhAva (vam ) sthityu - tpAda vyayaiH, evaM sAmAyikaparyAyospi sthityutpAda- vyayatrividhasvabhAvaM (vaH) / tatatha kRtAkRtAdisvabhAvo'pi // 4104 // ja vA ruvantarato vigamuppAte vikhvasAmaNNaM / Nicca katAkatamato rUvaM parapajjayAto vA // 9405 // 1 maNu he ta / 2 degsaNehiM ta / 3 sAmAI' he / Page #230 -------------------------------------------------------------------------- ________________ jadha vA svantarato ityaadi| yadA rUpaparyAyaH syAmatA, tasyAH vigame rUpAntaraM raktatotpadyate, yasminnevaMvidhe vigamotpAde'pi na sarvathA vigamaH, sarvathotpAdi(dai)ranvayatve bhAvaprasaGgAt pUrvavadbhAvanA / kintu rUpasAmAnyaM sarvadA anayA(pA)yi nityamavatiSThate, taccAkRtaM paryAyAntaravigamotpAdAmyAM kRtamiti paryAyapakSe'pi sAmAyikasya kRtAkRtatvam-paraparyAyato vA tena pararUpeNAbhAvAdakRtatvam , svaparyAyeNa kRtatvamiti // 4105 // evaM rUpaparyAya sAmAnya-vizeSAbhyAmupanyasya paraparyAyeNa ca dArTAntikaparyAya nigamayati tadha pariNAmatarato vayavibhave vi pariNAmasAmaNNaM / NiccaM katAkatamato sAmaiyaM paraguNAto vA // 4106 / / tadha pariNAmatarato ityAdi / sAmAyikapariNAmasAmAnyasya samyaktvAdi[:] caturdhA vizeSaH / ekaikasya cAbhedasya saMkleza-vizuddhibhyAM pratisamayamutkarSA'pakarSavizeSAdanantapariNAmatvam / tasyAnekadhA 'vyayavibhave'pi' vyayo vigamaH, vibhavaH-vividhabhavanam-utpAdaH, tasmin vyayavibhave'pi sAmAyikapariNAmasAmAnyamavaziSTha(Sya)te, 'nityam'-yAvajjIvam sAdhutvavyapadezAt / evaM sAmAyikaM kRtAkRtam / paraguNAdA paraparyAyAdutavadbhAvanA // 4106 // athavA'nyathApi kRtAkRtatvamucyatedavvAticatukkaM vA paDucca katamakatamadhava sAmaiyaM / egapurisAdito katamakataM NANANarAdIhi // 4107 // davvAticatukkaM vA / dravya-kSetra-kAla-bhAvAn vA pratItya kRtAkRtam / tatra dravyataH, evaM kSetra-kAla-bhAvaiH pUrvavarNitavat / evaM mUlagAthAyAM kRtAkRtamiti dvAraM vyAkhyAtam // 4107 // atha kena kRtam ! iti dvAramucyatekeNa [270-50] kataM ti ya vavahArato jiNindeNa gaNadharehi ca / tassAmiNA tu NicchayaNayassa tatto jato NaNaM // 4108 // sakArAdirapi zyAmalAbda:-"kRSNe tu syAma-zyAmalau"-zabdaratnA0 SaSThakANDa glo0 18 / Page #231 -------------------------------------------------------------------------- ________________ ni0 725] karaNadvAre kena kRtam keSu kriyate iti ca / keNa kataM ti ya ityAdi / sarvameva vacanaM vyavahAra - nizcayAtmakamiti vyavahArato jinendrairgu (rga)Nadharaizca kRtam / nizcayatastu tatsvAminaiva kRtam, yatastasmAt svAminastadananyaditi // 4108 // Nu Niggame taM ciya keNa kataM taM ti kA puNo pucchA / bhaNati sa bajjhattA itaraMgo vise seNaM // 4109 // Nu Niggame gataM ci ityAdi / upodghAte nirgame gatamevedam iha punaruktaM 'kena kRtamiti' ? bhaNyate AcAryeNa, atra nirgame upadeSTA bhagavAn gaNadharAzca bAhyakarttAraH, iha punaH sUtrasparze'ntaraGgakartA - pratipuruSam 'sAmAyikAnuSThAtA ityayaM vizeSaH // 4109 // adhavAsataMtakatA tattheha payojjakArago'bhimato | rade savvakAra pariNAmANaNNarUvo ti // 4110 // dAraM // adhavA sataMtakattA ityAdi / athavA'nyo'pi vizeSo'tra- nirgame svatantraH kartA svayamAptaH svayaM buddhatvAt / iha punastadupadezapreritaH prayojyakarttA'bhimataH / athavA'yaM nizcayataH sAmAyikapariNAmasvAmI sarvakAraka pariNAmAnanyarUpa iti sarvasaMgrahI kartA'bhihita evam / 'keNa kathaM ' dvitIya dvAram ||4110 // atha tRtIyaM dvAraM 'kesu kIrati' ityucyate- daody su kIrati sAmaiyaM Negamo maNuNNesuM / sayaNAtie bhAsati maNuNNapariNAmakAraNa to // 4111 // gaMteNa maNuNNaM maNuNNapariNAmakAraNaM davvaM / vabhiyArAto sesA benti tato savvadavve // 4112 // davvesu su ityAdi, gaMteNetyAdi gAthAdvayaM nayapratibhAme (ge) na kathyate - naigamanayo bhAe(Sa)te manojJapariNAmakAraNatvAt manojJeSveva zayanAdidravyeSviti / zeSanayAH pariNAmavizeSAt kasyacit kiJcinmanojJamiti vyabhicArAt sarvadravyeSu sthitasya kriyate yatra manojJaH pariNAma iti // 4111-12 // - 815 NaNu bhaNitamugdhA kesu ti idhaM kato puNo pucchA / kesu ti tattha visayo idha kesu Thitassa tallAbho ||4113 || to ki savvaddavvAvatthANaM jAtimettavayaNAto / dhammAtisavvaddavvAhAro sanvo ja[ 270 - dvi0 ]to'vassaM // 4114 // 1 sAmAyikapariNAmasvAminA / 2 ka he / 3 'seso'yaM ko / 4 kIsa ta / 5 'sattohi ta / Page #232 -------------------------------------------------------------------------- ________________ 816 vizeSAvazyakabhASye [ni0 725NaNu bhaNitamuvagyAte ityAdi, to kivetyAdi gAthAdvayam / tato(ta u). podghAte keSu dravyeSu viSayabhUteSu taduma(tpa)dyate ? iha punaH keSu dravyeSu sthitasya tallo(llA)bha iti vizeSaH / evamapi sarvavyeSvavasthAnaM katham ! ucyate, jAtimAtratvAt / yasmAt sarvasya Adheyasya dharmAdIni sarvavyANyAdhAraH, sarvatra teSAM sambhavitvAt // 4113-14 // visayo va uvagyAto kesu tIdhaM sa eva hetu ti / saddheyaNeyakiriyANibandhaNaM jeNa sAmaiyaM // 4115 // visayo va uvagghAto ityAdi / athavopodghAte sarvadravyANi viSayaH sAmAyikasya, iha tAnyeva sarvavyANi sAmAyikasya hetuH, zraddheyajJeyakriyAnibandhanatvAt / / 4115 // adhavA katAkatAtisu kajja keNaM kataM 'tti katta tti / kesu tti karaNabhAvo tatiyatthe sattami kAtuM // 4116 // adhavA katAkatA. ityAdi / athavA'nyathA punaruktaparihAraH-kRtAkRtAdigAthAyAM kRtamakRtaM vA sAmAyikaM kArya karma, karturIpsitatamatvAt / kena kRtamiti ? kartRpraznaH / keSu dravyeSviti sAdhakatamapraznaH / prAkRte tRtIyAbahuvacanaM saptamIbahuvacanatulyam tRtIyA(yAM) saptamI(mI) kRtvA nirdezaH / keSviti dvAraM gatam // 4116 // atha kadA sAmAyikamiti kAlavizeSapraznaH, kadA asau sAmAyikasya kAraka iSyate ! tatra nayamArgaNAyAM nayataH-- uddiDhe cciya NegamaNayassa kattA'NahijjamANo vi / jaM kAraNamuddeso tammi ya kajjovayAro ti // 4117 / / uddiDhe cciya NegamaNayassa ityAdi / naigamanayasya sAmAnyagrAhiNaH uddiTu(STa)mAtre sAmAyike guruNA ziSyo'nadhIyAno'pi tAtkrayAnanuSThAyI san sAmAyikasya kartA dhanagamanaprasthitaprasthakakartRvat / yasmAduddezo'pi tasya kAraNam, sAmA. yikasya tasmin svakaraNe kAryopacAraH // 4117 // saMgaha-vavahArANaM paccAsaNNatarakAraNataNato / udivammi tadatyaM gurupAmuLe samAsINo // 4118 // Page #233 -------------------------------------------------------------------------- ________________ ni0 726] karaNadvAre kadA nayatazca iti| . 817 saMgaha-vavahArA0 ityAdi / saMgraha-vyavahArayoH pratyAsannatarakAraNe uddezAnantaraM vAcAnAprArthanAya gurupAdamUlAvasthAne' [samAsInaH ziSyaH] sAmAyikasya kartA // 4118 // ujjusutassa paDhaMto taM kuNamANo vai Niruvayogo vi / AsaNNAsAdhAraNakAraNato saha-kiriyANaM // 4119 // ujjusutassa paDhaMto ityAdi / uddezAnantaraM gurupAdamUle samAzritaH sAmAyikaM paThitumArabdhaH kartA, sAmAyikakiyAM vA pratipadyamAnaH tadupayogarahito'pi kartA. yasmAt sAmAyikArthasya sAmAyikazabdakriyA asAdhAraNaM kAraNam asAdhAraNakAraNena ca vyapadezo na yuktaH ! // 4119 // sAmAiyovayutto kattA sadakiriyAviyutto vi / saddAtINa maNaNNo pariNAmo jeNa sAmaiyaM // 4120 // __sAmAiyovayutto ityAdi / trayANAM zabdAdInAM nayAnAM zabdakriyAviyukto'pi sAmAyikopayukta eva karttA, manojJatayA pariNAmarUpatvAt // 4120 // sAmAyikasya kadA kAraka iti mataM nayataH-nayaH(ya)prapaJca[taH] ityarthaH / athavA kadA kArakaH ? iti etad dvAraM gatam // nayatadvA(to vA) iti dvArAntaram, tadarthamiya gAthA kattA Nayato'bhihito adhavA Nayato ttiNItito nneyo| sAmAiyahetupayojjakArao so Nayo ya imo // 4121 // kattA Nayato'bhihito ityAdidvArAntaraM nayata iti / nayaH nItivizeSo ghA(vA) nayaH-sAmAyikahetuka prayojyakartetyarthaH // 4121 // sa ca tayo(yA) aSTaprakAro'yamucyateAloyaNA ya viNae [291-0] khettadisAhiggahe ya kAle ya / rikkhaguNasaMpatA vi ya abhivAhAre ya aTThamae // 726 // 4122 // 1 "samAsInaH ziSyaH" he. mu. vR0 pR0 1290 gA0 3392 / 2 vi t| 3 api tu yukta eva / draSTavyamatra he. mu. vR0 pR0 1291 gA0 3393vivecanam / 1 maNu" ko he| 5 nItyA / 6 etAM gAthAM 'dvAragAthA' ityevaM nirdizati-koTathA. mu. vR. pR0 910 gA. 1139 / "iti niyuktigAthAsaMkSepArthaH" iti nirdizya enAM gArthA niryaktigata manyate malabhAri0 hema. mu.ka. pR. 1291 gA0 3396 / Page #234 -------------------------------------------------------------------------- ________________ vizeSAbhASye [ni0726__ AloyaNA ya ityAdi / AG Abhimukhye, 'loca darzane' / Abhimukhyena gurorAtmadoSaprakAzanamAlocanA // 4122 // sAmAiyatthamuvasaMpatA gihatthassa hojja jatiNo va / ubhayassa payuttAloyaNassa sAmAiyaM dejjA // 4123 // Aloitammi dikkhAruhassa gihiNo carittasAmaiyaM / bAlAtidosarahitassa dejja Niyamo Na sesANaM // 4124 // sAmAiyatyamityAdi / sAmAyikapratipattyartha gRhasthasya pA(bA)lAdidoSarahitasyAjugupsitasya dIkSAhasya prayuktAlocanasya yogyatAvadhAraNAnantaraM sAmAyika dadyAt, 'na zeSANAm' pratiSiddhadIkSANAm // 4123-24 // evaM tAvat gRhasthasyAkRtasAmAyikasya sAmAyikArthamupasaMpad yuktA / atha yateH kRtasAmAyikasya niSpannArthatvAt kathaM sAmAyikAmAlocanA bhavediti ? tadarthamucyate sAmAiyatthasavaNovasaMpatA sAdhuNo havejjAhi / vAghAtamessakAlaM va pati mutatthaM cai hojjAhi // 4125 // saamaaiytthsvnnovsNptaa| sAmAyika zabdaH, tadarthaH, tadubhayaM ca / tatra yate(:) zabdamAtreNAdhItasAmAyikasya tadarthazravaNArthamAlocanAprayogo bhavet / mandaglAnAdi-vyantarAdhiSThAnAdivyAghAtaM vA pratItya vismRtagranthasya zrutArthamapyAlocanAmAvAt / eSyatkAlaM vA duHSamAtta(ta)mAlokya "anAgatAmarzanaM sUtram" [ ] iti asamAptasAmAyikasUtrA asamAptasAmAyikasUtrA adhipataye iti tAM prati zrutArthamapi bhavet // 4125 // savvaM ca bArasaMga sutasAmaiyaM pitadubhayasthampiM / hojjo''loiyabhAvassa dejja suttaM tadatyaM vA // 4126 / / savvaM ca bArasaMga ityAdi / pUrvamuddezakAle'pi sUtreNArthena tadubhayena sarvanayaiH sarvAnuyogadvAraiH hetukAraNaparivArAkArairanantaiH paryAyairanantairgamaidRSTivAdavidaH sAmA 1degmesa t|2pit| 3 atizayatAkhyApanAya etasya padasya dviruktiH| tulanIyammaladhA* he. vR0 mu0pU0 1292 gA0 3399 vivaraNam / 1 adhipatayaH-AcAryA bhaviSyanti iti vaakyyojnaa| 5 tit|6 vihe| vaat| Page #235 -------------------------------------------------------------------------- ________________ ni0 726] karaNadvAre aSTaprakAro nayaH / -819 yikamuddiSTavantaH / samprati kSamAzramaNAnAM hastena sUtreNArthena tadubhayeneti asamAptaM sAmAyikaM sarvasyApi yateH, atastadubhayArthamapyAlocanaM yateriti na virodhaH // 4126 // AlocanAnantaraM vinayadvAram, tadarthaM gAthA kulakam-- AloyaNasuddhassa videjja viNItassa NAviNItassa / hi dijjati AharaNaM paliyattitakaNNahatthassa ||4127 // aNuratto bhattigato ai aNuattao visesaNNU | ujjutaM aparitato icchitamatthaM lahati sAdhU // 4128 // viNayavayo ya vikatamaMgalassa [ 271 - dvi0] tadavigdhapAragamaNAya / dejjasu katovayogo | dAraM / khettAdisu suppasatthe // 4129 // ucchuvaNe sAlivaNe paumasare kusumite va vaNasaMDe / gaMbhIra sANAte padANijale jiNaghare vA // 4130 // dejaNa tu bhagga - jhAmita - susAna- suNNA'maNuNNa gehesu / chAraMgAra - kaiyA mejjhAdI davvaduTThe vI // 4131|| puvvAbhimuo uttaramuhobva dejjAdhavA paDicchejja / jAe jiNAtayo vA disAya jiNacetiyAI va // 4132 // cAusi paNNarasiM ca vajjae aTThamiM ca NavamiM ca / chaTTi cAutthi bArasiM ca sesAsu dejjAsi ||4133|| dAraM / masira ahA puso tiNi ya puvvA ya mUlamassesA | hattho cittA ya tathA viddhikarANi NANassa ||4134|| dAraM / saMjhAgataM ravigataM varaM sagga N 'vilaMbi' ca / rAhuhataM gahabhiNNaM ca vajjae satta Nakkhate // 4135|| dAraM / 1 attita / 2 to ta / 3 4128 gAthAtaH prArabhya 4137 gAthAparyantam etA daza gAthA niryuktirUpA iti matvA sthUlAkSarermudritavAn mUlagAthAmudraNe vizeSAvazyakamaladhArivRttisaMpAdaka: parantu etAsa miryu kagatve vRttikAro maladhA0 he0 kimapi na sUcitavAn-mu0 vR0 pR0 1293 - 1294 gA0 3402-3411 / 4 masA' ko hai / 5 'kayavarA' ko / 6 su ko hai / 'DDe ko he ta / 8 vA videg hai / 9 baM ko he ta / 103 Page #236 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [niH 726piyadhammo daDhadhammo saMviggo'vajjabhIru asaDho ya / [272-0] khato daMto mutto thiravvata jitindiyo ujjU // 4136 / / asaDho tulAsamANo samito tadha sAdhusaMgairato ya / / guNasaMpatovave to joggo sesA ajogA tu // 4137 // daarN| AloyaNasuddha0 ityAdi / uttAnArtham vinayAnantaraM kRtamaGgalopacAraprazastakSetre prazastadiGmukhasya prazaste kAle paJcamyAdau prazasta nakSatre mRgasi(zi)raH-puNyAdau sarvANyaprazastAni varjayitvA guNasampannasya priyadharmAdiguNasampat / 4127-37 // abhivyAhAro nAmASTamo nayaHNeyo'bhivyAhAro'bhincAharaNamahamassa saadhuss| idamudisAmi muttatyobhayato kAliyasutammi // 4138 // __Neyo'bhivvAhAro ityAdi / jJeyo'bhivyAhAraH, netavyo vA nItivizeSeNa to(ne)yaH abhivyAhAraH / abha(bhi)vyAharaNaM vacanaiH AcArya-ziSyayoH / tatrAcArya vacanamabhivyAhAraH-aham asya sAdhoH idamaGgam , adhyayanam , uddezaM vA 'uddisAmi' vAcayAmItyarthaH / AptopadezapAramparyakhyApanArtha kSamAzramaNAnAM hastena-na svotprekSayA -sUtrato'rthataH tadubhayato vA asmin kAlikazrute // 4138 // athotkAle dRSTivAde kathamiti ? taducyate-- daivvaguNapajjavehi ya bhUtAvAtammi gurusmaadihe| betuhiTTamitaM me icchAma'NusAsaNaM se se // 4139 // dAraM / davya-guNa-pajjavehi ya / dRSTivAde bhUtA(ta)vAde idam 'udisAmi' sUtrato'rthataH dravya-guNa-paryAyaiH anantagama-paryAyairiti / evaM guruNA samAdiSTe'bhivyAhAre ziSyAbhivyAhAraH-bravIti ziSyaH-uddiSTamidaM mama, icchAmyanuzAsanaM kriyamANaM pUjyairiti / eSa(va)mabhitryAhAradvAramutkRSTasaMnItivizeSanayena gatam // 4139 // atha karaNasya nirUpitalakSaNasya vidhAnakaraNadvAreNa praznaH-karaNaM kaiviham ? iti. praznasya nirvacanam - karaNaM tabvAvAro guru-sIsANaM catuvidhaM taM ca / uddeso vAyaNatA tathA samuddesaNamaNuNNaM // 4140 // karaNaM tatvAvAro ityAdi / guru-ziSyANAM sAmAyikakriyAvyApAraNaM karaNam / taccaturvidham-uddezaH, vAcanA, samuddezaH, anujJA ceti / gurorvyApAraH uddiSTamidaM 1gu ko hai ta / 2 degvavI hai / 3 guNadavvapa' hai| 1 sauso ko he ta / 5 'gunnA ko het| Page #237 -------------------------------------------------------------------------- ________________ ni0 726] karaNaM katividham, katham iti / pUjyaH vAcitam samudiSTam anujJAtaM ca me / icchAmyanuzAsanamiti ziSyAbhivyAhArazcatudhaiva / athAnuzAsanamAzIrvAdaprayogaH AcAryasya-yogaM kuru, sthiraparijitaM' samyaga cA(dhA)raya, anupra[vAca]ya anyAniti // 4140 // NaNu bhaNitamaNegavidha puvvaM karaNamiha kiM puNo gahaNaM / taM puccagahitakaraNaM idamiha dANaggahaNakAlo // 4141 // NaNu bhaNitamityAdi / pUrvamanekavidhaM nAmAdikaraNamabhihitam , iha punaH kimiti praznaH, ucyate, tat pUrvagRhItasya karaNamanekavidhamuktam , iha punarasmin guruziSyadAnagrahaNe kAle caturvidhaM karaNamiti // 4141 // puvvamavisesitaM vA idha gurusIsakiriyAvisesAto / karaNAvasarovAyaM NegaMtatthaM tu vaccAso // 4142 // dAraM / puvamavisesitaM vA / pUrva vA karaNamavize(Se)Noktam , iha guru-ziSyakriyAvizeSAdvizeSitamiti na punaruktam / athavA ayameva karaNasyAvasaraH / pUrvatrAnekAntapotanAthaM vyatyAsaH kRta iti / vicitrA sUtrasya kRtiriti // 4142 // kathamiti dvAramidAnImlabbhati kadhaM ti bhaNite mutasAmaiyaM jedhA nnmokaaro| sesAI tadA[272-dvi0]raNakkhayatosamao'havobhayato // 4143 // labbhati kadhaM ti maNite ityAdi / zrutasAmAyikasya tAvadatidezo namaskAro yathopalabhyate tathA tadapi, zrutajJAnAtmakatvAt / zeSANi samyaktva-caritA[caritA]cAritrasAmAyikAni pratisvamAvaraNakSayAt upaga(zaM)mAt athavobhayasmAt kSayopazamAdityarthaH / / 4143 // NaNu bhaNitamuvakkamatA khayovasamato puNo yuvagyAte / labmati kadhaM ti bhaNitaM idhaM kadhaM kA puNo pucchA // 4144 // NaNu bhaNitamityAdi / nanu upakramadvAre'bhihitametat kSayopazamA(da) jJA(jA)yate punazcA(zco)podghAte'bhihitam kathaM labhyata iti tatroktam iha kimarthaM prazna iti punaruktatA / ucyate, trayamapyetadapunaruktam // 4144 // kutaH ? yasmAt1pari samantAt sarvaprakAraH jitam parijitam-parAvartana kurvataH yat krameNa utkrameNa vA samAgacchati-iti anuyogadvArabRttiH pR. 15 dvi0| 2 le ta / 3 draSTavyam vizeSA* vR0mu. pR0 1296, 3415 gAthAvivaraNam / 1 ta ta / 5 tulanIyam-"zeSANi tu samyaktvadezavirati-sarvaviratisAmAyikAni" ma0 he. vR0 mu. pR0 1297 gA- 3417 / Page #238 -------------------------------------------------------------------------- ________________ 822 viparavazyakabhASye [ni0 726bhaNite khayovasamato sa eva labbhati kadhaM uvagyAte / so ceva khayovasamo idha kesi hojja kammANaM // 4145 // bhaNite khayovasamato ityAdi / upakrame -kSayopazamAt sAmAyikaM labhyate ityuktam , upodghAte sa eva kSayopazamastatkAraNabhUtaH kathaM labhyata iti praznaH / iha punarvizeSitataraH praznaH keSAM punaH karmaNAM sa kSayopazama iti pratyAsannatarakAraNaprazna ityapunaruktam // 4145 // . athedAnI kRtAdidvAragAthAyAM kena kRtamiti dvAre tRtIyA kartR-karaNayoH kArakayoH, tatra sandeho mA bhUditi 'kartari tRtIyeyam' iti jJApanArtha gAthA ko kArao karento kiM kammaM jaM tu kIrate teNaM / ki kArao a karaNaM ca hoti aNNaM aNaNaM te // 4146 // ko kArao tti bhaNite hoti karento tti bhaNNate guruNA / kiM kamma ti ya bhaNite bhaNNati je kIrate teNaM // 4147 // ko kArao ityAdi / kartR-karmavivekArtha praznaH / kaH kArakaH ! Aha-kurvan kArakaH svatantra iti kRtvA / atha tasya kartuH kiM karma ? yat tena kriyate kA // 4146-47 // atra AcAryadezIyaH kazcid ubhAvapi codakAcAyau~ paryanuyuGkte-kimidamasthAne coditamapi punazcodhatekeNa kataM ti ya kattA NaNu bhaNito tattha kA puNo pucchA / tavivaraNaM ciya imaM keNaM ti va hoja mA karaNaM // 4148 // keNa kataM ti ya kattA ityAdi / kena kRtamiti yat prAna(k) coditaM tatra karaNatRtIyAzaGkA mA bhUdityevamartha tasyaiva vivaraNam-kartari tRtIyA-kAraka(H) kurvannudhyate iti // 4148 // athavAnyathaiva praznasyotthAnam-kimanena sthUlena coditena ? kintu anya eva atrAbhiprAyastatpradarzanArtha gAthA adhavA katAkatAdisu kattAraM kammakaraNabhAvaM ca / sAmAiyassa sotuM kulAla-ghaDa-DaMDayANaM vA // 4149 // adhavA katAkatAdisu / kRtAkRtAdidvAragAthAyAM kena kRtamiti kartA karma-karaNe vaca) tu(tri)tayamupaplavate, sarvatra ghaTAdau kArye pravibhAgena kulAlaH kartA, ghaTaH karma-kAryam , daNDAdIni karaNAni trINyapi vastUni bhinnAni // 4149 // 1 vizeSAvazyakabhASyamUlagAthAmudraNe iyaM gAthA tatsaMpAdakena niyuktigatA matA parantu asyA gAthAyA vRttau vRttikAro maladhAro sUrina kimapi sUcitavAn / Page #239 -------------------------------------------------------------------------- ________________ ni0 726] kartR-karma-karaNAnAM medaamedvicaarH| 823 pavibhAgamapecchaMto pucchati ko kArao karento y| kiM kammaM jaM kIrati teNa 'tu' saddeNa karaNaM ca // 4150 // pavibhAgamapecchaMto ityAdi / iha tu sAmAyike karmaNi jJAna-darzana-cAritrAtmake karturAtmanaH karaNebhyazcoddeza-[vAcanA]-samuddezAnujJAprakArebhyaH AtmarUpatvAdananyatvadarzane ekamete(ve)daM dravya-guNa-paryAyasvabhAvamAtraM dravyam / ko'tra kArakaH kulAlasthAnIyaH ! AhAcAryaH prativacanA(na)m-karento [4146] / nanvayamAtmA kurvan evaM tAvad dravyaM nirdhAritam / athaivaMsati tasmAdbhedena ghaTasthAnIyaM kiM karma ! Aha AcAryaH yattu kriyate tena, kriyate ca sAmAyikaM guNaH / jaMtu kIrate teNaM [4146] / asyAM gAthAyAM 'tu'zabdaH krnnprshnsNgrhaarthH| yathA karma pRSTam evaM kiM karaNam ! AcArya Aha-uddezAdi caturvidhaM karaNam // 4150 // evamAcAryeNokte codakaH AcAryadezIyo vA Aha--kimetat tritayaM mayA na jJAtam ? keneti praznAdevaitat sujJAtam kintu yo mamAbhiprAyaH sa na jJAtastaM prakAzayannAha-- ki kArao ya ka[273-0]raNaM ca hoti kammaM ca te 'ca' sdaato| aNNamaNaNNaM bhaNNati kiM cAha Na sancadhA juttaM // 4151 // ki kAraoya karaNaM c| kiM yat kArakaH AtmA, yad uddezAdi karaNam, yacca sAmAyika karma, etat-'ca'zabdasaMgRhItam-tritayaM kiM parasparataH kulAla-ghaTadaNDAdivadanyat ? Ahosvid 'AtmAnamAtmanA AtmA pazyati' iti parasparato nAnyat ? iti evamartha mayA coditamapi coditam-kaH kArakaH / iti / evamabhiprAye codakena prakAzite sati AcArya Aha-kiMcAtaH ? codakaM pratyAha-sarvathA na yuktam // 4151 // kathamiti ! tat pradarzayatiaNNatte samabhAvAbhAvAto tappayoyaNAbhAvo / pAvati miccharasa va se sammAmicchA'viseso'yaM // 4152 / / aNNatte ityAdi / Atma-sAmAyikAdInAM kartR-karma-karaNAnAmAtmano'nyatve samabhAvaH sAmAyikamiti ? tasmAt samabhAvAdAtma(tmA) bhinna iti samatvAnApatterAtmanaH tatprayojanAbhAvaH, samabhAvAdanyatvAt , mithyAdRSTeriva / api ca, samyagadRSTirmithyAdRSTizcAtmA vizeSya nocyate, ubhayadharmAnAtmakatvAt , tadvayapadezAbhAvAdAkAzavat // 4152 // Page #240 -------------------------------------------------------------------------- ________________ 824 vizeSAvazyakabhASye [ni0 726adhava matI bhiNNeNa vi dhaNeNa sadhaNo'dhaNo tti vavadeso / sadhaNo ya dhaNAbhAgI jadha tatha sAmAiyassAmI // 4153 / / __ adhava matI bhiNNeNa vi ityAdi / bhinnenApi hi dhanena sadhano nirdhana iti vyapadezo dRSTaH sadhanazca dhanabhAgI, evaM bhinnenApi sAmAyikena guNena tadvAnAtmA sAmAyikasvAmI samyagdRSTyAdirbhaviSyati / evaM pUrvapramANamanaikAntikamiti khyApita bhavati // 4153 // yatra hi yo vyapadezaH sadhanAdirdRSTaH tatrApi taddharmAnAtmakatvaM vipakSe dRSTamiti kRtvA etadanaikAntika yAvartanArtha savizeSaNahetutvaM khyApyate - taM Na jato jIvaguNo sAmaiyaM teNa viphalatA tassa / aNNattaNato juttA parasAmaiyassa vA'phalatA // 4154 // taM Na jato ityAdi / 'tad' ityanaikAntikazvaM parAmRzati, tanna, yasmAjjIvasya guNa iti sAmAyikamabhyupagamyate, tasmAdanyatvaM pratijJAyate, tena jIvaguNatve satIti vizeSaNaM kRtvA / tadanAtmakatvAditi hetuH, sa cAkAze sapakSe'sti, vipakSe ca sAdhanAdau na vidyate / tasmAdanaikAntikAbhAva iti zuddhameva pramANam / tatazca tat sAmAyika tasyAtmano viphalam , tato'nyatvAt , parama(para)sAmAyikavat // 4154 // jati bhiNNaM tabbhAve ki to to tassa bhAvarahito ti / aNNANi cciya NiccaM. andho vva samaM pi dIveNaM // 4155 // jati bhiNNaM ityAdi / yadi bhinnamAtra tma)sAmAyikaM zrutAdicaturAtmakam , tatastadbha(bhA)ve'pi bAhyadhanavat tatsvabhAvarahita iti ajJAna eva sarvadA prAptaH, jJAna prakAzAdatyantabhinnatvAt , gRhItadIpAndhavat cakSuH pratItya prakAzakAryAkaraNAt rUpavijJAnarahitaH / iSyate ca 'AtmA jJAnI' ityabhyupagamavirodho'tyante(nta)bhinnatvapakSe // 4155 // eta(da)doSaparihArA[ya] yokatvamabhyupagamyate tathApi doSA iti darzayatiegatte taNNAse NAso jIvassa saMbhave bhavaNaM / kArakasaMkaradoso ta degatAkappaNA vA vi // 4156 // ___ egate taNNAse ityAdi / ekatve guNa-guNinoH jJAnasya vinAze tadekatvAdAtmano'pi vinAzaH prApnoti, tatazca anitya AtmA pUrvarUpapracyutervikriyamANatvAt , tatsambhave vA Atmano'pyutpatti[]nAdekatvAt ] jJAnasvarUpavat / kiMca, yat karma tat karaNaM kartA ca, yat karaNaM tadapi karma kartA ca, yaH kartA tat karma karaNaM vA[ca] 1No tti hoI vava0 he ta / 1 tulanIyam koTayA0 vR. mu. pR. , 111 gAthAyA vivaraNam / 3 degmaM paIve ko het| Page #241 -------------------------------------------------------------------------- ________________ ni0 726 ] kartR-karma-karaNAnAM bhedAbhedavicAraH / vizeSaNaprAptamekatvAt tadekasvarUpavat / aniSTaM caitat prativiziSTalakSaNalakSitatvAd krarmAdInAM buddhivat / kArakasaM karAvalakSaNapraNayanAsaMbhava ityabhyupetA bAdhAdidoSAH / athaivaM neSyate, atastadekatA kalpanAmAtrameva, na pAramArthikatA // 4156 // atra siddhAntavacanam - AtA hu kAo me sAmAiyakammakaraNamAtA ya / tamhA AtA sAmAiyaM ca pariNAmato ekkaM // 4157 // AtA hu kAo me ityAdi / yat tvayA pRSTam - kiM kArao ya karaNaM ca hoti aNNaM aNaNNaM te ? [gA0 4151] / atrAcAryazvodakena yuSmacchabdaprayogAt pratyakSa iva paryanuyuktastaveti / tatastadanuguNamasmacchandamAtmani niyamya siddhAnte AtmA kArakaH sAmAyikasya karmaNaH karttA, sAmAyikaM ca karmabhUtam Atmaiva, karaNamapi yogAtmakamAsmaiva, na tato vyatiriktamanyapariNAmajAtam / tasmAdasmasiddhAnte AtmA saH sAmAyikaM ca(ka)raNaM ca yogAstritayamapi AtmapariNAmatvAdekam / 4157 // CRA tadupapattimAcaSTe jaM NANAdisabhAvaM sAmaiyaM jogamAha karaNaM ca / ubhayaM ca sapariNAmo pariNAmANaNNatA jaM ca // 4158 // 9 jaM NANAdisAvaM ityAdi / jJAnAdIni AdigrahaNAt prasiddhAni jJAna-darzanacAritrANi, tatsvabhAvaM caturvidhamapi sAmAyikam karaNaM ca yogAtmakam ubhayaM caitat sAmAyika yogAkhyaM svasyAtmanaH pariNAmazcandrajyotsnAvat / pariNAmazca pariNAminInanya iti siddhAnte pratItametat // 4158 // " 14151 gAthAyAH bhAvArthasUcakaM vacanam / etannigamanAya gAthA - teNAtA sAmaiyaM [ 273 - dvi0 ] karaNaM ca 'ca' saddato Na bhiNNAI / Nu bhaNitamaNaNNatte taNNAse jIvaNAso tti // 4159 // tenAtA sAmaiyamityAdi / 'tena' iti hetau tRtIyA / yenAyamevaMvidha Ata Agamastena tasmAdAtmA sAmAyika karma, 'ca' zabdAt karaNaM ca yogA adhyAtmaiva, 'ca' zabdasaMgRhIta'vAt yogAnAm / arthata etAnyabhinnAnIti bruvatA zabdato bhinnAni dRSTAnyeva, tatazca kathazcidbhedAbhedau / / 4159 // evaM tarhyananyatve'bhyupagate nanUkaM tannAze jIvanAza iti kathaM doSAbhAvaH ? ucyate Page #242 -------------------------------------------------------------------------- ________________ 826 vizeSAvazyakabhASye [ni0 726jati tappajjayaNAso ko doso hotu savvadhA Nasthi / jaM so uppAta-vvaya-dhuvadhammANaMtapajjAo // 4160 // jati tappajjayaNAso ityAdi / yaduktaM sAmAyikaparyAyanAze Atmano'pi nAzaH prApta iti doSaH katham ? AtmA dA(hya)nantaparyAyaH, tasyaikaparyAyanAze yadi tenAtmanA sAmAyikarUpeNa nAzaH zeSaparyAyairanAzastata [:] ko doSaH ? sarvathA nAze doSasambhava ityAcakSANa Aha-yasmAdasAvAtmA utpAda-vyaya-dhruvadharmAnantaparyAyapariNAmaH, tasya kenacit paryAyeNotpAdaH, kenacid vA(vya)yaH kenacidvA asti-mUrtatva-cetanatvAdinA sarvadA pariNAmitvAd dhruvaH // 4160 // ' na kevalamevasvarUpa Atmaiva kintu-- savvaM ciya patisamayaM uppajjati NAsate ya NiccaM ca / evaM ceva ya muha-dukkha-bandha-mokkhAtisambhAvo // 4161 // savvaM ciya ityAdi / sarvameva AtmA''kAzadharmAdharmapudgalaprakAraM vastu pratisamayamutpadyate, vyeti, nityaM ca iti bahuzo'pi bhAvitam / evameva srvprdhaan(naa)bhyupgtsukh-duHkh-bndh-mokssaadisdbhaavH| AdigrahaNAt sukha-duHkhAnubhAvibaddha-mucyamAna-tatkAraNasadbhAve(vo)'pIti / yaccoktamekatve kArakasaMkaradoSa iti, so'pi na doSaH, tathA abhyupagamAt siddhasAdhanamityarthaH // 4161 // egaM ceva ya vatthu pariNAmavaseNa kAragaMtaratA / pAvati teNAdoso vivakkhayA kAragaM jaM ca // 4162 // ega ceva ya vatyu ityAdi / ekameva vastu pariNAmavazAnnA[nA]kAra[ka]tAM pratipadyate, vivakSAprApitataddhamatvAt-dhanurvidhyati, dhanuSA vidhyati, dhanuSo vidhyatIti dhanuSaH kartRtvam , karaNatvam , apAdAnatvaM cAviruddhaM loke / "vivakSAtaH kArakANi bhavanti" [ ] iti // 4162 // yathA ca dhanurAdiSu lokaprasiddhayA nAnAkArakatvam evaM kumbhAdizvapIti darzayannAhakuMbho vi sijjamANo kattA kammaM sa eva karaNaM ca / NANAkAragamAvaM labhati jadhego vivakkhAe // 4163 // kuMbho vi ityAdi / kumbho'pi 'sRjyamAnaH kulAlena kA kriyamANatvAt karmakumbhaM karoti kumbhkaarH| sa ca kumbhaH karmarUpaH saMstenAtmanya(nA) svayaMbhavanAt kumbho rayaM ta / 2bhatra 'vi sijjamANo' ityevaM padadvayaM manyamAnaH prastutavRttikAraH 'api rAjyamAmaH ityevaM vyAkhyAti / maladhArI mUristu visijjamANo' ityevam ekapadaM manyamAnaH 'vizIyamANaH' ityevaM vyAkhyAtavAn-he. vR. mu. pR. 1303 gA."3434 2"tena - bhAtmanA svayaM bhavane svatantratvAt"-ko0 mu. 70 pR0917 gA. 1180 / Page #243 -------------------------------------------------------------------------- ________________ ni0 726] bhadantasya niruktam / bhavatIti svabhavanakriyAyAH kartA sampannaH / sa ca bhavannenye(nAnA)rUpeNa bhavatIti UrdhvakuNDaloSThAyatavRttagrIvAH(vA)pRtha(thu)kukSyAdinA svAtmA'vyatiriktena karaNena bhavatIti karaNatvamApannaH / evaM nAnAkArakatAM yathaka eva kumbho labhate tathA sAmAyikAdhapi karma kartRtvaM ca vivakSayA pratilapsyata iti / :4164 // sarvasyaiva vastuna evamAtmakatvAt supratipAdakatvaM prakAzayan dRSTAntAntaramupadarzayati jadha vA NANANaNNo NANI NiyamovayogakAlammi / ego vi tissabhAvo sAmaiyaM kArako cecaM // 4164 // dAraM / jadha vA NANANaNNo ityAdi / yathA jJAnAdananyo jIvaH jJAnI niyo jo)payogakAle yadAtmanyevopayujyate 'ahamAtmA' iti tadA upayujyamAna AtmA kartA, tasyAtmaiva jJeyo viSaya iti AtmA evaM karma, sa cAnanyabhUtena zrutajJAnAdinA jJAnena karaNena tamAtmAnaM jAnAtIti eko'pi AtmapadArthastrisvabhAvaH- kartA, karma, karaNaM ceti svabhAvatrayam / evaM sAmAyikasyApi kArako jIvavidhA prarUpaNIya iti // 4164 // karaNe iti dvAraM gatam / / atha 'bhadanta' iti sUtrasparzanambhati kallANa-muhattho dhAtU tassa ya bhadaMtasaho'yaM / sa bhadaMto kallANo maho ya kallaM kilArogaM // 4165 / / ___ bhati kallANa-muhatyo ityAdi / 'bhadiH kalyANe sukhe ca' arthadvaye dhAtuH "javizibhyAM jhac" [pANi0 uNA0 tR0 pA0 sU0 414] pauNAdikaH pratyayo dRSTaH, taM dRSTvA prakRtirUhyate / 'bhadi kalyANe' iti anunAsikalopazceti tasyauNAdikavidhAnAd 'bhadanta'zabdo'yaM niSpanno draSTavyaH, bhadantaH kalyANaH sukhazca / atha kalyaM vi(ki)mucyate ! Arogyam // 4165 / / yao ko he ta. 2 uNAdiprakaraNe jaranta-vizanta-hemantaprabhRtayaH zabdAH sAdhitAH, tatra 'bhadanta'zabdastu na sAdhitaH / sthApi etAn 'jaranta'pramRtikAn 'anta'pratyayAntAn zamdAn dRSTA ayaM 'bhadanta'zabdaH tadvat sAdhyate iti aashyH| 3 "bhandena lopazca" "bhadantaH prabajitaH" [pANi* uNA0 tR. pA. sU. 118] .101 Page #244 -------------------------------------------------------------------------- ________________ vizavakabhASye [ni0 726taM taccaM NevANaM kAraNakajjovayArato vA vi / tassANamaNasaddo sahattho adhava gaccatyo // 4166 // taM taccaM NevANaM ityAdi / tad Arogya tattvaM paramArthato nirvANam , kAraNa(Ne) kAryopacArAdvA samyagdarzanAdi / tat kalyamaNati yaH sa kalyANaH / 'aNa raNa' ityAdi tusamUhaH zabdArthaH-zabdakaraNe'rthe-vartata ityarthaH / tasya kalyasya sAdhanaM kalyasya aNanaM zabdanaM kalyaM karma, tat aNati zabdayati-"karmaNyaNa" [3 / 2 / 1 / pANi0]kalyANaH // 4166 // athavA 'aNa' ghAtuH-'aNa raNa vaNa gatau' ityarthaH, tatrApi eSA eva rUpasiddhiH / ta(tA)meva sphuTataraM gAthayA darzayati kallamaNati tti gacchati gamaya[274-0]ti bujjhati va bodhayati va ti| bhaNati bhaNAveti va jaM to kallANo sa cAyario // 4167 // kallamaNati tti gacchati ityAdi / vivRta evArthaH // 4167 // athavA kalazabdo'na(nya)stadvayutpattiHadhavA 'kala'sahattho saMkhANatyo ya tassa kallaM ti / sabai saMkhANaM vA jamaNa ti teNaM va kallANo // 4168 // adhavA 'kala'saityo ityaadi| 'kala zabda-saMkhyAnayoH' iti dhaatuH| kalanIyaM kalyam-zabdarUpaM saMkhyAnaM vA, tad aNati, tena vA aNatIti kalyANaH // 4168 // atha sukhazabdavyutpattiH'su' pasaMsatyo khANidiyANi suddhandiyo mukho'bhihito / vassindiyo jamuttaM amukho ajitindiyo'bhimato // 4169 // 'ma' pasaMsattho ityAdi / 'su' prazaMsAyAM nipAtaH, khAnIndriyANi, zobhanAni khAni yasya sa sukhaH-zuddhendriya ityarthaH / zuddhAni prazastAni vazyAnIndriyANi yasya / etadviparItaH asukhaH-ajitendriya ityarthaH // 4169 // muhamadhavA jevvANaM tacca sesamukyArato'bhimataM / tassAdhaNaM guru tti ya suhamaNNe pANasaNNa na // 4170 // muhamadhavA NevANa / athavA anyathA sukhazabdaH / sukham paramArthato nirvANaM tttvm| zeSa sAMsArika sukhamivopacArataH sukham / tasyobhayasyApi sukhasya sAdhanaM gururAcAryaH, tasmin sukhasAdhane gurau sukhazabdaH, yathA anne prANakAraNe prANasaMjJA tadvaditi // 4170 // athavA* , bhimazro ko hai| Page #245 -------------------------------------------------------------------------- ________________ ni0 726] bhadantasya niruktam / 829 jaMva sitaM khehito'NuggaharuvaM tato muhaM taM ca / abhayA'titappadAtA suhamiha tabmattibhAvAto // 4171 // jaM va sitaM khehito| sujha(STu) [A] itaM svetam yadvA sviMtaM khebhyaH tat sukham anugraharUpam / taccAha yat jJAnAhArAdi, tasya pradAtA sukhameva bhaNyate, tadbhaktibhAvAt / evaM tAvad 'bhadi kalyANe sukhe ca' iti zabdArthanirUpaNayAunekaprakAraM bhadantazabdo nigamite(taH) // 4171 // ___ athavA prAkRtazabdasArUpyAd naivAyaM 'bhadanta' zabdaH kiM tahiM ! 'bhUjanta' zabdo'yam , tannirUpaNAya-- adhavA 'bhaja sevAe' tassa bhajato ti sevate jamhA / sivagatiNo sivamagga sevyo ya jato tadatthINaM // 4172 // adhavA 'bhana sevAe' / 'bhana sevAyAm' iti dhAtuH / tasya tathaiva 'vAcU pratyayaH, karmaNi (kartari) vA kArake bhajate'sau zivagatiprAptAniti bhajantaH / athavA zivamArga bhajate athavA bhajyate sevyate'sAviti karmaNi / yasmAdasau zivamArthinAM bhavyasattvAnA sevyo'sau gururiti bhajantaH // 4172 / / adhavA bhA-bhAjo vA dittIe tassa hoti bhaMto ti| bhAjato vAyario so NANatavoguNajutIe // 4173 // adhavA [bhA-bhAjo cA] / dIptyA abhidhAnameva(vam )-bhAntaH dIptimAn / 'bhrAja dIptau' iti dhAtuH, tasya bhrAjantaH-tathaiva 'jhacU'pratyayAntaH-jJAna-tapomuNadhutyA dIpyata iti // 4173 // adhavA bhaMto'veto jaM micchattAtibandhahetUto / adhavesariyAdibhago vijjati se teNa bhagavaMto // 4174 // adhavA bhaMto'veto / athavA bhrAntaH 'bhramu anavasthAne' niSThApratyaye bhrAntaH, anavasthitatvAt ] mithyAdarzanA'viratipramAdakaSAyeSu bandhahetuSu-tebhyaH apetatvAd bhrAntaH / athavA bhagavAda(vAn) bhava(bhagava)ntaH iti bhnnyte| aizvaryAdiSu ca bhagasaMjJA zAstreSu prsiddhaa| aizvaryasya samagrasya rUpasya yazasaH shriyH| havaM taM ko / 2 yAI ta hai|3 atra vRttikAraH 'svetam' iti nirdizati, tassAghanAya su+mA+itam ityevaM kalpitam / mUle tu sitaM' ityeva nirdezaH, na tu 'setN'| lipikAro'tra svetaM svetaM' ityevaM dviH nirdizati / 1 su+itm-svitm| 5 hoi tassa het| 6 'bhamattvAt' iti AzayaH Page #246 -------------------------------------------------------------------------- ________________ 830 vizeSAvazyakabhASye [ni0 726dharmasyAdhiprayatnasya SaNNAM bhaga itIGganA // [amarako 0 kSIrasvAmivR0pR0 6] so'sya vidyate tena bhagavAn // 4174 / / ratiyAdibhavassa va aMto jaM teNa so bhavaMto tti / 274--dvi0] adhavA bhayassa aMto hoti bhayaMto bhayaMto so // 4175 // ratiyAdi / athavA nairayikAdibhavasya saMsArasya antastenAcAryeNa kriyata iti bhavAntakaratvAdbhavAnta' athavA bhayaM trAsaH, tamAcArya prApya bhayasyAnto bhavatIti bhayAntaH // 4175 // NAmAti chavidhaM taM bhAvabhayaM sattadheha lokAdi / idhalogajaM sabhavato paralogabhayaM parabhavAto // 4176 // NAmAti chavidhaM tamityAdi / nAma-sthApanA-davya-kSetra-kAla-bhAvanikSepAd ghaDavidhaM bhayam , tatra paJca pUrvavata , SaSThaM bhAvabhayaM saptadhA-ihalokAdIni / AdigrahaNAta ihalokabhayam , paralokabhayam , AdAnabhayam , Akasmikabhayam , azlokabhayam , AjIvikAmayam , maraNabhayaM ceti / tatrApIhalokabhayaM svabhavAd yat prApyate, paralokabhayaM parabhavAt // 4176 / / kiMcaNamAtANaM tabbhayaM tu NAsa-haraNAtito NeyaM bajJaNimittAbhAve jaM bhayamAkamhikaM tanti // 4177 // kiMcaNa / dravyajAtamAdAna[m ,asya nAza-haraNAdibhyo bhayaM AdAnabhayam / yastu (yat tu) bAhyanimittamantareNA'hetukaM bhayamakasmAd bhavati tadAkasmikam // 1177 // asilokabhayamayasato dujjIvamaijIviyAbhayaM NAma / pANapariccAyabhayaM maraNabhayaM ceva sattamayaM // 4178 // asilokabhayamityAdi / 'loka glAbAyAm'-zlokanaM zlokaH- lAghAprazaMsA, tadviparyayaH azlokastasmAd bhayam azlokabhayam / dujjI(durjI)vikAbhayam AjIvikAbhayamiti / prANaparityAgabhayaM maraNabhayamiti // 4178 // ama gaccAdisu tasseha amaNamaMto'vasANamegatthaM / amati va jaM teNaM to bhayassa aMto bhayaMto ti // 4179 // ama gccaadisu| amanam antaH avasAnamityarthaH / bhamatIti vA kartari antH| bhayasyAnto bhayAntaH // 4179 // 'ama roge' vA aMto rogo bhaMgo vinnaaspjjaao| * jaM bhavabhayabhaMgo so tato bhavaMto bhayaMto ya // 4180 / / kSIrasvAmisUcite pAThe "vairAgyasyAtha mokSasya SaNNAM bhaga iti smRtiH" // iti uttarAdham / 2 'anta'zabdaH nasake'pi-haimaliGkAnuzAsane lo. 16 puM-mapuMsakaprakaraNe / 3 degvamA he| -- Page #247 -------------------------------------------------------------------------- ________________ ni. 726] bhadantasya niruktam / 831 'ama roge' vA ityAdi / amanamantaH rogaH - 'rujo bhaGge' bhaGgaH-vinAza ityarthaH / yasmAd bhavasya bhayasya vA an (anto) bhaGgo bhavati tasmAdAcAryAt tato'sau bhavAntaH bhayAnto vA bhaNyate // 4180 // etya bhadantAdINaM pAyatavAyaraNalakkhaNagatIya / saMbhavato patteyaM da-ya-ga-vagArAdilovAto // 4181 // ettha bhadantAdINaM ityAdi / atra 'bhadanta'AdInAM prAkRtavyAkaraNalakSaNagatyA sambhavataH pratyekaM da-ya--va-bha-rAdilopAt bhadanta(bhante)zabdo bhavati / tatra coktam "vaccaMti ka-ga-ta-da-ya-vA lovaM atthaM ca siM vahati sarA / kha-gha-tha-dha-bhA uNa hattaM uveMti atthaM amuMcatA" // [bharatanATyazAstra adhyAya 17 gA0 7] / / 4181 / / 1 'bhavAnta-bhayAnta-bhadanta-bhajanta-bhAnta-bhrAnta-bhrAjanta-bhagavanta' ityevarUpebhyaH bhanekebhyaH zabdebhyaH bhante' athavA 'bhaMte' padasya niSpattiH pradazyate-tadyathA 1 bhavAnta ityasya balope bha+bhAnta, tataH AkArasya isvatve bha+anta, tataH 'bha'ityasya akAralope bha+antambhanta iti / 2 bhayAnta ityasya yalope bha+Anta, tataH pUrvavat sAdhane bhanta iti / 3 bhadanta ityasya dalope bha+anta, tataH pUrvavat sAdhane bhanta iti / 1 bhajanta ityasya jalope bha+anta, tataH pUrvavat sAdhane bhanta iti / 5 bhAnta ityatra tu 'bhA' ityasya hasvatve bhanta iti / 6 bhrAnta ityasya '' lope pazcAt bhA ityasya hasvatve bhanta iti / 7 bhrAjanta ityasya rasya tathA jasya lope bhA+anta, tataH hasva-lopau pUrvavat tataH bhanta iti / 8 bhagavanta ityasya galope tathA valope bha+aanta, tataH 'bha' ityasya akAralope tathA 'ananta' ityasya Adyasya akArasya lope bh+anta bhanta iti / asmAd bhanta' iti padAt mAgadhI bhASAyAm puMsi prathamAyA ezvacane 'e'pratyaye saMlagne bhanta+e bhanta+e bhante athavA bhaMte iti saMbodhanasyApi ekavacanam / etadviSaye maladhA0 he. vR0 mu0 pR. 13nTa' gA0 3455-3456 tavRttizca ca vilokanIyam / 2 iyaM gAthA bharatanATayazAne labhyate parantu tatra sarvathA ashuddhaa| ta pratau eSA gAthA azuddhibahulA evam vaccaMti bhaga-ta-da-ya vA lovaM asthaM ca si vahanti sama / - ca-gha-ha-so ghaNa hatta uventi bhatthaM amuMcaMtA" // ta prati pR0264 dvi0 / asyA bharatanATyazAstragAthAyA mUlasthalam AgamaprabhAkara zrImunipuNyavijayaiH sUcitam / Page #248 -------------------------------------------------------------------------- ________________ 832 vizeSAvazyakabhASye [ni0 726hussekAraMtAdesato ya bhaMte ti savvasAmaNNaM / guruAmaMtaNavayaNaM vihitaM sAmAiyAdIya // 4182 // hussekAraMtAdesato ya ityAdi / mAgadhadezIpadAnuvRttyA ca "hasvaikArAntAdezaH / 'mate' iti sarvasAmAnyaM sarvaliGgasAmAnya napuMsakavacanaM gurvAmantraNavacanaM vihita sAmAyikasyAdau / AmaMteti karemi bhadaMta ! sAmAiyaM ti sIso'yaM / AhAmaMtaNavayaNaM guruNo kiM kAraNa[285-0]miNaM ti // 4183 // bhaNNati gurukulavAsovasaMgahatthaM jadhA guNatthIha / NicaM gurukulavAsI havejja sIso jato'bhihitaM // 4184 // NANassa hoti bhAgI thiratarao dasaNe caritte ya / dhaNNA AvakadhAe kurukulavAsaM Na muMcaMti / / 4185 / / gItAvAso ratI dhamme aNAyataNavajjaNaM- / NiggahoM ya kasAyANaM etaM vIrANa sAsaNaM // 4186 / / AvAsa pi piccaM gurupAmUlammi desitaM hoti / vImuM pi hi saMvasato kAraNato jagha'bhisejjAe // 4187 / evaM ciya savvAkssayAI ApucchitUNa kajjAI / jANAti tamAmataNavayaNAto jeNa samvesi // 4188 // sAmAiyamAdimayaM bhayaMtasaho ya ja tatAtIya / teNA'Nuattati to karemi maMte ti savvesu // 4189 // kiccAkiccaM guravo vidati viNayapaDivattihetuM ca / ussAsAdi pamottuM tadaNApucchAya paDisiddhaM // 4190 // guruvirahammi vi ThavaNA gurUvaisevovadaMsaNatthaM ca / jigaviraha mima vi jiNakbisekNAmaMtaNaM saphalaM // 4191 // 1 atra bhAnta, prAnta, bhrAjanna ityAdI bhA' ityazasya hasvasve 'bhanta' ityAdIni pUrvapradarzitaprakAreNa sa dhamIyAni / tatazca mAmadhIbhASAm e'kArapratyayo yojya ityevaM sAdhanA myaakrnnaanusaarinnii| 2 'bhan' iti napuMsakavacanaM vRtikAreNa suucitm| "ata et sau pusi mAgadhyAm" 111128 // iti sUtreNa puliMge ekArapratyayavidhAnAt 'bhante'rUpaM napuMsakalina sidhyati parantu puMlimeM sidhyati / 3 mihe, "mI ko t| bhaMte ko het| 5 smje| 6 gurukulavAsaM ko| 71 ko hel| 8 pada ta / 9 vaesova kohe| Page #249 -------------------------------------------------------------------------- ________________ vi0 726] bhadantasya niruktam / [275-dvi0]raNNo bva parokkhassa vi jana sevA mantadevatAe / tadha ceva parokkhammi' vi guruNo sevA viNayahetuM // 41922 // adhavA guruguNaNANovayogato bhAvagurusamAdeso / ii viNayamUladhammovadesaNatthaM jato'bhihitaM // 4193 // viNayo sAsaNe mUlaM viNIto saMjato bhave / viNayA vippamukkassa kato dhammo kato tabo ? // 4194 // viNayorayAra, mANassa bhaMjaNA, pUyaNA gurujaNassa / titthakarANa ya ANA suyadhammArAdhaNA kiriyA // 4195 / / AtAmaMtaNamadhavA'vasesakiriyAvisaggano taM ca / sAmAiegakiriyANiyAmamaM taduvayogAto // 4196 // AmaMteti karemi ityAdi(dayaH) sphuTArthA yAvat 'AtAmaMtaNamadhavA' / athavedanA(mA)mantraNamAtmana eva na guroH / he Atma[n ] ! jIva ! bhaMte ! sAmAyike(ka)kriyA(yAm )samprati karomi zeSakriyAvisarjanAt tanmAtropayogAt sAmAyikaikakriyAniyAmakamAmantraNamAtmana iti / / 4183-4196 // evaM ca savvakiriyA'savattatA taduvayuttakaraNaM ca / vakkhAtaM hoti NisIdhiyAdikiriyovayogo vva / / 4197 // evaM ca savvakiriyA ityAdi / anena ce(cai)tata(ta) jJApitaM bhavati"jogAjogo jiNasAsaNaMmi dukkhakkhayAo ujjNto| aNNoNNamabAhanto asavato(to)hoi kAyabo" // [ ] yathA-'nizIthikA'('naiSedhikI')zabdoccAraNaM gamanAdikriyAniSedhopayogavyApAram', niSiddhAtmatvAt / evamidamapIti // 4198 // adhava jadhAsaMbhavato bhadaMtasado jiNAtisakkhINaM / AmaMtaNAbhidhAyI tassakkhijje thiracatatA // 4198 // [adhava jadhAsaMbhavato bhadanta / ] athavA 'bhadanta'zabdo'yaM jinAdInAM sAkSiNAmAmantraNavacanaH / tatsAkSya kiMphalam ? iti cet Aha-lajjAo(to) gauravAdvA sthiravratatA bhavediti // 4198 // ___etatsphuTIkaraNArtha gAthA sa ko he t| 2 'vise ta / 3 asavato ta pratau / asabatto-asapatnaHavirodhI / 1 "yathA naSedhikyA naiSedhikIkaraNena anyakriyAniSedhatA" ityAdi-malaghA0 he.. mu. pR. 1311 gA0 3471 / 5 'sUcayati' iti adhyAhAryam / Page #250 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0726gahitaM jiNAti[276-50]sakkhaM maI tti tlljj-gorv-bhyaato| sAmAiyA'tiyAre pariharato taM thiraM hoti // 4199 / / gahitaM jiNAti0 / sphuTArthA // 4199 // athavA samAnAdhikaraNasamAsaH, alakSaNazca tanmadhye ekArAdezaH, bhadanta ca tat sAmAyikaM ca taditi bhadantasAmAyikam / tadarthamiyaM gAthA adhavA bhataM ca tayaM sAmaiyaM ceti bhaMtasAmaiyaM / ettamalakkhaNamevaM bhaMtesAmAiyaM taM ca // 4200 // [adhavA bhaMtaM ca] tayaM ityAdirgatArthA // 4200 // etata punaH kimartha vizeSaNamupAdIyate ? iti ceta ata AhaNAmAtivudAsatthaM gaNu so saavjjjogvirtiio| gammati, bhaNNati, Na jato tattha vi NAmAtisambhAvo // 4201 // __NAmAtivudAsatthaM / 'bhadanta'vizeSaNa yadi nAmAdisAmAyikavyudAsArtham , tato'narthakam , yataH sA(nA)mAdivyudAsaH sAvadyayogaviratita eva bhAvasAmAyikasya kRtaH kimanena bhadantavizeSaNena ! bhaNyate, tatrApi sAvadhayoge nAmAdinikSepasadbhAvo'styeva, tatastatrApi sandeha eva, sa bhadantazabdena (ati)dizyate // 4201 // athavA SaSThItatpuruSo'yammaMtassa va sAmaiyaM bhaMtesAmAiyaM jiNAbhihitaM / Na parappaNItasAmAiyaM ti bhaMtevisesaNato // 4202 // bhaMtassa va sAmaiyaM / bhadantA bhagavanto jinAH, teSAmidaM sAmAyikam tairamihitatvAt bhadantasAmAyikam na parapragItamiti vizeSaNAd gamyate // 4202 // evaM bhdntshbdniruupnnaa| ataH sAmAyikapadanirUpaNArAgadosavirahito samo tti ayaNaM ayo ti gamaNaM ti / samagamaNaM ti samAyo sa eva sAmAiyaM NAma // 4203 / / rAgadosavirahito saMmo ti | rAgadveSavirahitaH samaH, ayana ayaH gamana mityarthaH, samasyAya samAyaH sa eva-samAyaH- sAmAyikam svArthikaH pratyayaH // 4203 // .. mae je / 2 'bhantesAmAiyaM' ityasya samAnAdhikaraNarUpe karmadhArayasamAse 'bhantasAmAiyaM - ityevaM bhavitumucitam tataH masmin prayoge ekAraH alakSaNa:-vyAkaraNalakSaNAnusArI nAsti kintu bhASatayA ekAraH bhAgamarUpo bodhyaH, tataH samAnAdhikaraNe'pi samAse 'bhansAmAiyaM iti saM samucitaM devam / Page #251 -------------------------------------------------------------------------- ________________ ni0 716 sAmAyikapadanirUpaNA / 835 ahavA bhavaM samAe NivattaM teNa tammayaM vA vi / jaM tappayoaNaM vA teNa va sAmAiyaM NeyaM // 4204 // ahavA bhavaM samAe / athavA bhavArthe pratya(ye) samAye bhavam athavA samAyena nivRttam samAyasya vA vikAraH tanmayam athavA samAyaH prayojanamasyeti sarvatra yathA'bhiprete'rthe 'Thaka' / tena sAmAyikaM jJeyam tavyaM vA // 4204 // bhathavA'nyathA samazabdaH, AzayastathaivaahavA samAiM sammattaNANacaraNAI tesu tehiM vaa| ayaNaM ayo samAyo sa eva sAmAiyaM NAma // 4205 // ahavA smaaii| jJAna-darzana-cAritrANi samAni, teSu ayaH, taiH sarveH ayaH samAyaH, sa eva sAmAyikamiti pUrvavat // 4205 // ahavA samassa Ayo guNANa lAbho tti jo samAyo so| adhavA samANamAyo yo sAmAiyaM NAma // 4206 // ahavA samassa Ayo / samassa(sya) vA AyaH samAsuyo(samAyo) guNalAmaH, samAnAM vA darzanAdInAmAyaH / samAya eva sAmAyikamiti svArthikAdi tathaiva sarvam // 4206 // adhavA[276-dvi0]sAmaM mettI tattha ayo teNa va ti sAmAo / adhavA sAmassAo lAbho sAmAiyaM NeyaM // 4207 // adhavA sAmaM mettI / athavA'nya evAyaM 'sAma'zabdaH maitrIparyAyaH, sAma priya. vacana vA, tatra ayaH tena vA ayaH sAmAyaH athavA sAmnaH Ayo] lAbha sAmAyaH, sAmAya eva sAmAyikam // 4207|| athavAsammamayo vA samayo sAmAiyamubhayaviddhibhAvAtI / adhavA sammassAyo lAbho sAmAiyaM hoti // 4208 // sammamayo vA / athavA 'aya vaya" ityAdirgasyoM dhAtuH, tasya 'sam'ityupasargaH samyagarthe, samyak ayaH samayaH, atrApi svArthikAdipratyayavidhAnam , kintu ubhayapadavRddhibhAvaH / ntu(nu) tasya lakSaNaM nAsti pANinIyavyAkaraNe, Apisa(za)le 'bhAyazaH' iti ta pratau / 2 mahAbhASye sarvatra 'Apizala' 'bhapizalA' 'bhApizaliH' ityevaM tAlavyazakArayukta eva 'Apizala zabdo nirdiSTaH-draSTavyo mahAbhASyazabdakozaH / Page #252 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 726 vA, kathaM ubhayavRddhiriti ! nanu cASTau vyAkaraNAni zrayante, tatra aindre vyAkaraNe pratipadapAThasiddharubhayapadavRddhirnAstyetra sAmAyikazabdavat / evaM tayanyeSu vyAkaraNeSu ubhayapadavRddhiriyamiti shissttpryogaadnumiiyte| ziSTaprayogasya vA parimANaM pANinIyairevAkhyAyate- "samasta(sapto)dvIpo lokaH, catvAro vedAH, sarahassAH(syAH) zabdaprayogAdhArAH, tatrautro)palabdhau yatnaH kriyatAmiti yatra gamyametat / asmAkamapi caturdaza pUrvANi sarvAkSarasannipAtasaMgrAhINi / tatrAyaM bhagavadbhiranuyogadharaidRSTa iti prruupitm(m)| na]yAzca naigamAdayaH sapta prasiddhAH svaviSayavyApAraniyatAH paraviSayonmUlanAzaktAH / teSAmAdhAstrayo dravyArthapradhAnAH, RjusUtrazcaturthaH paryAyArthaH(tha)pradhAnaH, ete catvAro'pyarthanayAH artha pradhAnIkRtya pravRttAH / zabdazcArthasyaiva pratipAdanopAya iti na tatra yatnaH tadyathA hastasaMjJAdibhiH pANivihArairaGgulisphoTairiGgitaini misitezcArthapratipAdanaM kartavyamityarthaH pradhAna(naH) teSAm / ya evArtha pratyAyayati sa eva sAdhuzabdaH, tadanuguNaM ca lakSaNamapi praNIyate / "dRSTA vidhi chandasi"[ ]iti vacanAt , pRSodarAdipAThAzca pANinIyairata evAbhyupagamyante / sarvanayAtmakatvAt samyaktvAdasya vyAkaraNe'pi kiJcit sUtraM dravyanayamaGgIkRtyoktaM sAmAnyadravyamiti / kiJcit paryAyanayamaGgIkRtyoktaM 'bhedAH paryAyAH' iti / tathA ca-paThanti-"sarvapArtha(pa)daM hIdaM zAstraM naikena nayaprasthAnena nirvoDhuM zakyam" [ ] iti / nAnAnayAzrayANAM zabdanayAnAM tu trayANAM zabdaH pradhAnenArthaH / teSAM ca yathA zabdo'vasthitaH prakRtipratyayAdinArthena tathA arthapratipattiriti / 'dRSTAdRSTaphalAH sarvAH kriyA arthanibandhanAH / / 1 "yad yad lakSaNena bhanupapannaM tat sarva nipAtanAt siddham , evaM sAmAyika kSeyam"koTayA. vR0 mu. pR.954 / "samaya eva svArthika 'ikam' pratyayopAdAnA ubhayatra vRddhibhAvAcca sAmAyikam"-mabadhA0 he. vR0 mu0 pR. 1314 / 2 vyAkaraNamahAbhASye (a0 1 pA. 1 Ahi. 1 'sarve dezAntare' ityasya bhASye-nirNaya. prakA. pR. 64) nirdiSTo'yamullekha evam"upalabdhI yamaH kriyatAm / mahAn zabdasya prayogaviSayaH / saptadvIpA vasumatI, trayo lokAH, catvAro vedAH sAjhAH sarahasyA bahudhA minA ekazatamadhvaryuzAkhAH, sahasravarmA sAmavedaH" ityAditaH etAvAn zabdasya prayogaviSayaH" iti vacanaparyantam vistIrNoSyamullekhaH / 3 bhatra 'nimeSitaiH' iti padaM kadAcana susaMgatam athavA nimittaH iti pATho yogyaH kadAcana tatatha jiteniSitaizcArya athavA hitainimitavArthaH' iti pATho bhavet / 1 "chandasi tu ythaadRssttm|' jaimi. sUtrapAThe 943 / 11 / tulanoyametat sUtram / Page #253 -------------------------------------------------------------------------- ________________ ni0 726] sAmAyikapadanirUpaNA / arthAnAM vAcakAH zabdAH yAthAtmyaM teSu cintayet"[ ]tasmAdevaM nayAzrayaNAt sarvamaviruddhaM lakSaNamiti / samyagAyo vA samAyaH tasya sAmAyikam / athavA samasya bhAvaH sAmyam , sAmyasyAyaH sAmyAyaH, tasya sAmAyikamiti // 4208 // adhavA NiruttavidhiNA sAmaM sammaM samaM ca jaM tassa / ikamappae pavesaNametaM sAmAiyaM NeyaM // 4209 // adhavA NiruttavidhiNA / athavA nairukkena vidhinA apyakSarasAmAnyena brUyAt , na tvevaM na brUyAdini / dezIpade kApi 'e(i)kaM' gRhamucyate, tena sAmnaH ika(ka), nairuktaM nipAtanAt / yadyallakSaNenAnupa[pa]nnaM tat sarva nipAtanAt siddhamiti / sAmno makArasya 'Aya' AdezaH-sAmAyikam / samyami(gi)ti nipAtanasya vA(gA)dilopAt AyAdezAcca athavA samazabdasya Aya AdezaH, samasya ika(ka) gRhaM praveza(na)mityarthaH, nipAtanAt sAmAyikam / yat tasyAtmani pravezanaM tat sAmAyikamiti / evaM bahudhA neyam / 'anantA gamAH, anantAH paryavAH ekaikasya sUtrasya' iti jJApitaM bhavati evaM zabda rUpasiddhau kRtAyAm / arthakathanaM paryAyazabdaikyiAntareNa ceti pUrva paryAyazabdA uktAH "sAmAiyaM samatiyaM sammAvAto samAsa saMkhevo / bhaNavajaM ca pariNNA paccakkhANe ya te aTu" (niyukigAthA-642 pR. 638 prastutabhAge] // 4209 // idAnIM vAkyAntareNArthanirUpaNam - kiM puNa taM sAmaiyaM ti ? savasAvajjajogavirati tti / siyate sa teNa savvo taM savvaM katividhaM savvaM // 4210 // 1 bhASyamUlagAthAyAM tu 'ikaM appae pavesaNaM'-(ikam sAmAyikakartaH bhAramani pravezanam ) ityevam 'ika' zabdasya artha nirUpaNaM kRtam / ayaM vRttikAraH 'ikaM gRha pravezanam' eti sUcayati / 2 'sAman' ityatra kevalam makArasya 'Aya' Adeze kRte 'sA+Aya+n' ityeva syAt tatazca 'sAmAyika' pade na setsyati parantu 'sAman' ityasya antyasya 'an' aMzasya 'Aya' Adeze arthAt sAm+an / tataH 'an' ityasya 'Aya' Adeze sAm+Aya-sAmAya / evaM jAte 'sAmAya' padadvArA sAmAyikapadasiddhiH syAt / 3 "bhatra 'samyag'zabdasya gakArasya tathA 'mya' sthitasya akArasya lopo bodhyaH, tataH 'samy' ityasya antyasya vyaJjanAntayakArasya 'mAya' Adezo vidheyH| tataH bhAdisakArasya dIrghatve 'sAmAya' zabde siddhe pazcAt tena saha 'ika'zabdasya saMbandhe 'sAmAyika'padasiddhiH / tulanIyamatra maladhArivivaraNam pR0 1314 gA0 3183 / 1 atra 'sama'zabdasya 'Aya' Adeze tu 'sAmAyika' padaM kathamapi na sidhyet , kintu 'sama'zabdasya antyasvarasya bhakArasya 'mAya'bhAdezo vidheyaH atrApi "samazabdAt ayAgame" ityAdikaM maladhArivivaraNaM pUrvokkameva draSTavyam / 5 'tasya 'sama'zabdArtharUparAgadvaSamAdhyasthyasya sAmAyikAnuSThAnamAcarataH Atmani' iti AzayaH / Page #254 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ ni0 727 kiM puNa taM sAmaiyaM ? 'sarvasAvadyayogaviratiH sAmAyikam' ityukte kaH 'sarva'zabdasyArthaH ? kriyA-kArakabhedakathanam paryAyAntarairnirUpaNamiti / 'sR gatau' iti dhAtuH, tasyauNAdike 'va'pratyaye sarvazabdo vA nipAtyate / striyate sa iti, striyate tena vA sarvaH // 4210 // 838 tacca kai (ti) vidhamiti prazne NAmaM ThavaNA davie AdesaM ceva NiravasesaM ca / ta savvadhattasavvaM ca bhAvasavvaM ca sattamayaM // dAragAdhA ||727 ||4211 // NAmaM ThavaNA davie / nAma [ sarvam ], sthApanAsarvam, dravyasarvam, Adezasarvam, niravazeSasarvam, sarvadhattasavam, bhAvasarvamiti sapta vA sarvam / tatra nAmasthApane pUrvavat // 727 // 4211 // - dravyasarvaM bhaNyate kasiNaM davvaM savvaM taddeso vA vivakkhayA'bhimato / davve tasammiya savvAsavve ya catubhaMgo ||4212|| kasiNaM davvaM savvaM / yad vivakSitaM dravyamaGgalyAdi tat kRtsnaM paripUrNamanUna sarvairavayavaiH sarvamucyate - sakalamityartham / evaM tasyaiva dravyasya kazcit sAvayavo de(de)shH kRtsnatayA svAvayavaparipUrNatayA yadA sakalo vivakSyate tadA dezo'pi sarvaH, evamubhayasmin dravye tadeze ca sarvasvAn (t) / tayoreva yathAsvamaparipUrNatA -. yAmasarvaM tatvam / tatazcaturbhaGgI - dravyaM sarvam dezo'pi sarvaH, dravyaM sarvaM dezaH asarvaH, dezaH sarvaH dravyamasarvam, dezo'sarvaH dravyamapyasarvam // 4212 // savvAsavve davve desamma ya NAta maMguliddavvaM / saMpurNa dekhaNaM pavvaM pabvegadeso'yaM // 4213 // savvAsacve davve / atra yathAkramamudAharaNam - sampUrNamaGgulidravyaM sarvam, tadeva dezonaM dravyamasarvam, tathA dezaH parva tat saMpUrNa dezasarvam, parvaikadezaH dezA'sarvam evaM dravyasarvam ||4213 // 1 pANinIye uNAdiprakaraNe ' sarva nIghRSva - riSva 0 ( pA0 1 sU0 159) ityanena sUtreNa "sRtam anena vizvam iti sarvam" ityevaM sarva' zabdo 'va' pratyayAnto nipAtyate / amarakozavRttikAraH kSIrasvAmibhaTTastu sarvati sarati vA sarvam" (-amara0 kSIrasvA0 TI0 pR0 250 ) ityevaM sarvazabda vyutpAditavAn / 2 puvyappanvega ta / Page #255 -------------------------------------------------------------------------- ________________ ni0 727] sarva katividham ? atha Adezasarvamucyate- Adeso uvayAro so bahutarae padhANatarae vva' / dese vijadhA savvaM bhattaM bhutaM gato gAmo // 4214 // Adeso uvayAro | AdezanamAdezaH upacAro vyavahAraH, sa bahutare pradhAne vA Adizyate / deze'pi - yathA- vivakSitaM ghRtamabhisamIkSya bahutare bhukto (kte) stoke - 'vazeSe upacAraH kriyate-sarva N ghRtaM bhuktam, bhaktaM vA / pradhAne'pyupacAraH-yathAgrAmapradhAneSu ganeSu puruSeSu gato grAmaH iti vyapadizyate / evamAdezasarvam ||4214 // atha niravazeSa sarvamucyate- duvidhaM tu Niratra me saccAsesaM tadekadese ya / savvAsesaM savve[277-pra0 ]aNimisaNayaNA jadhA devA / / 4215 // 839 duvidhaM tu NiravasesaM / dvividhaM niravazeSam - sarvaniravazeSam - taddeza niravazeSa - tvena tasya sarvasya sampUrNasya vivakSitadharmeNa nirdezAt sarve devA animiSanayanA, iti na hi kazcida devAnAM madhye nimiSanayanatvena mu ( u ) cyate // 4215 // tasAparisesaM sabve asurA jadhA asitavaNNA / jagha jotisAlayA vA sacve kira teulessAgA ||4216 || taddesAparisesaM / teSAM devAnAm deza eko nikAyaH asurAste tadezaniravazeSatayA AdiSTA:- sarve [a]surA [a] sitavarNAH / dvitIyamudAharaNam - yathA vAjyotiSkAH sarve tejolezyAH // 4216 // aha (tha) sarvava (dha)tta (ttA) sarvamucyate jIvAjIvA savvaM taM dhatte teNa savvadhatta ti / save va savvadhattA sadhvaM jamato paraM gaNNaM // 4217 // dAraM / jIvAjIvA savaM / yat kiJcana jIvaloke'sti tat sarvaM jIvazcAjIvaa ( vazca ), nahyetadvyatiriktamanyadasti kiJcit / etat sakalaM vacanaM jagataH saGgrahasyeti sarve jIvAjIvA iti sarva (rva ) dhattaM nihitamasyAM vivakSAyAM iti sarvadhattA / nanu " dadhAtehiH " [7|4|12| pANi0] iti 'hi' zabdAdezAt 'hitam' iti bhavitavyam, 1 vA ko he / 2 so ya ta / 3 'asurA jadhA asitavaNNA' ityeva mUlagA thApAThaH / vRttikAra nirUpite - sarve surA (:) sitavarNAH' iti na mUlAnusArI pAThaH, ata eva akAraH prakSiptaH dvayoH padayoH Adau / Page #256 -------------------------------------------------------------------------- ________________ 840 'vizeSAvazyakabhASye [ni0 727kathaM dhattamiti ? ucyate, prAkRte dezIyapadasyAviruddhatvAt na doSaH / athavA 'dhatta' iti riDi)tthavadavyutpanna eva yadRcchAzabdaH / athavA sarva dadhAtIti 'sarvadha[m ] niravazeSavacanam / sarvadham AttamAgRhItaM yasyAM vivakSAyAM sA sarvadha(dhA)ttA / evamapi niSThApUrvanipAtaH ! "jAtikAlasukhAdibhyaH paravacanam [2 / 2 / 36 // pANi0 sU0 vA0] iti paranipAta eva / athavA sarvadhi(dhe)na AttA sarvadhAttA tayA yat sarva tat sarvadhAtAsarvam // 4217 // ___atra codyate-dravyasarvasya, bhAdesa(za)sarvasya, niravazeSasarvasya, sarvadhAttA sarvasya ca na kazcid vizeSaH iti punaruktatvam / tatparihArAya adha davvasavvame gadavyAdhAranti bhiNNamaNNehiM / egANegAdhArovayArabheteNa cAdesaM // 4218 // adha davvasavvamityAdi / yad dravyasarvaH tadekadravyAdhAraM dezavizeSakalpanayA vyapadizyate iti uttarebhyo bhidyate / AdezasarvaM tu ekAnekadravyAdhAramupacAraprAdhAnyamAtranirdezAt pUrvasmAduttarAbhyAM ca bhidyate // 4218 // . bhiNNamasesa jamihegajAtivisayaM ti sbvdhttaato| bhiNNA ya savvadhattA savAdhAra ti savvehi // 4219 // dAraM / bhiNNamasesaM / niravazeSasarva tu sakalaikajAtiviSayamiti pUrvebhyaH uttarAcca bhidyate / sarvadhAttAsarvaM tu sarvo(vA)dhAravA[t ] sarvebhyo'pi pUrvebhyo bhidyate // 4219 // atha bhAvasarva nirUpyamiti-- kammodayassa bhAvo savvo se mubho'mubho ya odaibho / mohovasamasabhAvo savo uvasAmio bhAvo // 4220 // ___ kammodayassa bhAvo ityAdi / audayiko bhAvaH sarva eva dvividhaHzubho'zubhazca / sarvo'sau karmodayAdeva na kSayopazamAdibhya iti bhAvasarvam / tathA mohanIyakarmopazamasvabhAvaH sarva o(au)pazamika iti // 4220 // kammakkhayassa bhAvo khayio savvo ya mIsao mIso / adha savvadacapariNatiruvo pariNAmio bhAvo // 4221 // 1 sarvadha+AktA=sarvadhAttA ityeSa bahuvrIhisamAse prayogaH saMskRtabhASAyAM sAdhuH, prAkRte tu 'dhAttA' ityasya mAdyasya AkArasya hasvatve 'dhattA' iti sAdhuH / 2 "jAtikAlasukhAdibhyaH parA niSThA vaktavyA" ityevarUpaM vArtikaM vidyate / 3 eSa prayogaH tRtIyAtaduruSasamAse / 1 megaM davvA het| 5 samvesi het| 6 asuho suho ya ko het| 7 samvo Page #257 -------------------------------------------------------------------------- ________________ ni0 727] sarva katividham ? ko'sau yogaH 1 kammakkhaya0 ityAdi / karmaNAM kSayAdeva sarvaH kA(kSA)yikaH, mizraH punaH kSAyopazamikaH, sa sarvapratibandhakarmaNAM kSayAdupazamAd veti mizrasvabhAvaH / atha zabdaH parisamAptyarthaH / etAvanti bhAvodAharaNAnaM ti / sarvaH pariNAmiko bhAvaH dravyapariNAmasvabhAva iti / evaM saptaprakAraH sarvanikSepaH // 4221 // iha punarazeSasarveNAdhikAra itiadhigatama'sesasavvaM visesato sesayaM jadhAjogaM / garahitamavajjamuttaM pAvaM saha teNa sAvajjaM // 4222 // adhigatamasesa0 / iha vizeSato niravazeSasarvamupayujyate, anyAni tu yathAyogaM sambandhanIyAni / gAthApazcArdhena sAvadyanirUpaNamiti / garahitamavadyam-ucyatepApamityarthaH, sahAvadhena sAvadhaH / / 4222 // athavA anyathocyateadhaveha vajjaNijjaM vajja pAvaM ti sahasakArassa / digdhattAdesAto sa[277-dvi0]havajjeNaM ti sAvajjaM // 4223 // dAraM / adhaveha vajjaNijja / 'vRjI varjane' varjanIyaM vayaM pApam , saha vayena savaya'H prAkRte saka(kA)rasya dIrghAdezAt-sAvayaH // 4223 / / __ ko'sA ! yoga iti puMliGgAbhidhAnAt tasya ca vyAkhyAnamjogo joynnmaa''tkiriyaasmaadhaannmaa''tvaavaaro| jIveNa jujjate vA jato samAdhijjate so tti // 4224 // jaM teNa jujjate vA sa kammaNA je va jujjate tammi / to jogo so ya mato tividho kAyAdivAvAro // 4225 / / jogo joyaNamityAdi / "yujir yogo(ge)' 'yuja samAdhau vA' tasya-bhAve, kArake 'gha'-yogaH AtmakarmasambandhaH AtmakriyAsamAdhAnaM vA / yaH kazcidAtmavyApAraH sa yoga mu(u)cyate / athavA yujyate sa AtmanA saheti karmaNi vA kAraka(ke, yogaHAtmani samAdhIyata ityarthaH / tena vA yujyate Atmani sa karmaNeti yogaH karaNe kArake / athavA yujyate tasminniti adhikaraNe kArake yogaH / sa ca trividhaH kAya-vAGmano'bhivyApAraH // 4224-25 // jogA je / 2 "riyasamA t| 3 sa sAhijjae so ko| 1 kammuNA Page #258 -------------------------------------------------------------------------- ________________ ni0 728 ] pratyAkhyAnapadanirUpaNA / davvassa va davvANa va davvabhUtassa davvahetuM vA / torturerrari NihAdINa va savvaM pi // 4229|| dAraM | 'bhikkhayarANamaticchA, paDisedho rogiNo vva kiriyAe / siddhaM paccakhAto jadha rogI sabvavejjehi // 4230 / / dAraM / davtrassa va / dravyasya dravyayordravyANAM vA dravyabhUtasya vA dravyahetorvA yat pratyAkhyAnaM tad dravyapratyAkhyAnam, dravya bhUtapratyAkhyAnaM bhAvavirahitaM nihnavAdipratyAkhyAnam / bhiSagna (va) rANAM prasiddham - rogiNaH kriyAyAH pratiSedhaH pratiSedhapratyAkhyAnam / loke siddhamidam - pratyAkhyAto'yaM sarvavaidyairiti // 4229-30 // bhAvassa bhAvato bhAvahetu [ 278 - pra0 ] madha bhAva eva vAbhimataM / paccakkhANaM duvidhaM taM sutamiha NosutaM ceva ||4231 // bhAvassa bhAvato / bhAvasya pratyAkhyAnam - sAvadyayogasya pApakriyAyAH niSedhanam / bhAvataH azubhAt pariNAmAt pApakriyA nirvRttirjAyate / bhAvahetorvA sarvakarmakSayo bhAvaH parinirvANam, tadarthaM bhAvapratyAkhyAnam / bhAva eva pratyAkhyAnam iti samAnAdhikaraNasamAsaH, bhAvAtmakatvAt sAvadyayogavirateH / tacca dvividham zrutapratyAkhyAnam, nozrutapratyAkhyAnaM ca // 4231 // zrutapratyAkhyAnaM dvedhA-- 843 purva gopuvvasutaM paccakkhANIti puvvasutasutaM / AturapaccakkhANAdiyaM ca NopuvvatamutaM // 4232 // pu NopuvvasutamityAdi / pUrvazruta pratyAkhyAnam - pratyAkhyAna saMjJisa (taM) pUrva pratyAkhyAnapUrvaM (rva) zrutapratyAkhyAnam / AturapratyAkhyAnAdikamiti vistara ArSagrantheSveva / evaM zrutapratyAkhyAnaM gatam // 4232|| 1 bhikta adANama0 he / 2 asmin pratyAkhyAna nirUpaNe zrIvRttikAraH kevalaM 'rogiNo ' ityAdipadanirdiSTaM vyAkhyAtavAn parantu 'bhikkhayarANamaticchA' iti padaM na vyAkhyAtavAn / tadvyAkhyAnam evam -- bhikSAdInAm adAne 'aticcha' - 'atigaccha' iti - 'aditsA' vA iti * vacanam - atigaccha pratyAkhyAnam aditsA pratyAkhyAnaM vA etadbhAvarUpaM nirUpaNam hA0 vR0 mu0 pR* 478, ma0 vR0 mu0 pR0 579, he0 vR0 mu0 pR0 5319 / atra mUlagAthAyAM sUcitaH 'aticcha' zabda H 'atigaccha' iti kriyAsUcakaH athavA 'aditsA' ityarthasUcakaH svIkRtaH / 3 atra gAthAyAM 'rogiNo vva' ityeva upamAsUcakaH 'vva' zabda 'iva' arthaH prayuktaH / yathA vaidyA rogiNaM pratyAkhyAti -- nAyam adhunA upacArayogyaH cikitsAyogyo vA tathA yaH kazcitkriyAM pratyAkhyAti kriyAniSedhaM karoti tasya pratyAkhyAnaM pratiSedhapratyAkhyAnam ityevaM bhAvaH pratibhAsate / 4 vANa ti pu0 ko he ta / 5 " yat pratyAkhyAnasaMjJitaM navamaM pUrva tat pUrvazruta pratyAkhyAnamukham ' - maladhA0 he0 bR0 mu0 pR0 1320 / 6 'Atura pratyAkhyAnAdikaM tu zrutaM mo pUrvazruta pratyAkhyAnamuktam, tasya pUrva gatabAhyatvena pUrvazrutatvAyogAt " - maladhA0 he0 0 mu0 pR0 1320 / 106 Page #259 -------------------------------------------------------------------------- ________________ 844 vizeSAvazyakabhASye [ ni0 729 nozrutapratyAkhyAnamudhyate-- gosutapaccakkhANaM mUlattaraguNavidhANato duvidhaM / savve dese ya mataM idha savvaM savvasahAto // 4233 // dAraM | gosutapaccakkhANamityAdi / mUlaguNapratyAkhyAnam, uttaraguNapratyAkhyAnaM ca dvedhA / ekaikamatra sarva dezabhedAt dvividham / ihAdhikRtaM 'sarvam' sAmAyikAdanantaraM sarvazabdopAdAnAt // 4233 // idAnIm ' yAvajjIvam' iti vyAkhyAyate jIvo ti jIvaNaM pANadhAraNaM jIvithaM ti pajjAyA / gahiyaM na jIvadanvaM gahiyaM vA pajjayaMvisiddhaM // 4234 // jIvo ti / jIvaNaM ( naM) jIva iti kriyAzabdo'yam - jIvatIti jIvaH AtmapadArthaH / jIvanaM ca prANadhAraNaM ca jIvitaM vetyekArthatvam athavA yadi jIvadravyaM jIvazabdenoktaM tataH prakaraNAjjIvanaparyAyaviziSTaM pratyetavyam, anyathA doSaprasaGga iti // 4234 // taM doSaM darzayati irA jAvajjIvaM ti jIvadavvagahaNe mayassAvi / paccakkhANaM pAvai gahiyamao jIviyaM taM ca // 4235 // iharA jAvajjIvaM ti / gatArthA // 4235 // tacca jIvitaM nAmAdibhedam -- NAmaM ThavaNA davie ohe bhava tabbhave ya bhoge ya / saMjaima jasamaissaMjamajIvitamiti tavvibhAgo'yaM / / 729||4236 // dAraM / maMThA ityAdi / tasya vibhAgaH - nAma-sthApane pUrvavat // 4236 // dravyajIvitam -- da hiraNNa mesajjabha puttAti jIvitaNimittaM / jaM davvajIvitaM taM davvassa va jIvitama'vatthA ||4237|| dAraM / 1 atra pUrvam 'sarva' zabdasya vyAkhyAna samAyAtameva ataH atrApi 'sarvam' iti yojanIyam arthAt sarvamUlaguNa pratyAkhyAnam dezamulaguNa pratyAkhyAnam tathA sarva uttara guNa pratyAkhyAnam dezauttaraguNapratyAkhyAnam ityAdau sarvatra 'sarva zabdo yojanIyaH / 2 pajjavavi0 ko / 3 eSA gAthA nAsti je pratyAm / 4 eSApi nAsti je pratyAm / 5 saMjama jasa kitto jIviaM ca, taM bhAI dasahA || dI hA mu0 pR0 479 ma mu0 pR0 580 pra0 / 6 jasama saMjama ko, jasama'saMjama he / 7 etAM gAthAM nirdizya etasyA vyAkhyAnasamAptau " avayavArtha tu bhASyakAraH svayameva vakSyati' ityeva zrIharibhadra - malayagirI sUrI ( hA0 mu0 pR0 479 dvi0 / ma0 mu0 pR0 500 pra0) nirdizataH, ataH eSA niryuktigAthA anumIyate mata eva asmAbhirapi eSA niyuktigatA svIkRtA / lArI sUristu " iti dvAragAthA saMkSepArthaH " ityeva sUcitavAn nAnyat kimapi / 8 davve ko he ta / Page #260 -------------------------------------------------------------------------- ________________ ni0 729] yAvajjIvapadanirUpaNA / dacaM hiraNa0 ityAdiH sphuTArthA // 4237 // upajIvitamidam - AyussaddavvatayA sAmaNNaM pANadhAraNamihoho / dAraM / bhavajIvitaM[278-dvi0 catuddhA jeraiyAdINa jA'vatthA // 4238 // AyussaddavvatayA / Ayuriti pradezakama, tadrvyasahacaritaM jIvasya prANadhAraNaM sarvasaMsArI(ri)jIvasAmAnyamiti / atha jIvitam oSaH sAmAnyamiti / bhavajIvitaM caturdhA-nArakAdInAM caturNI yA avasthA sthitiH-ityarthaH-tad bhavajIvitaM nAma // 4238 // tabbhavajIvitamorAliyANa jaM tabbhavavovaNNANaM / cakkadharAdINaM bhogajIvitaM suragaNANaM ca // 4239 // saMjamajItamisINaM assaMjamajIvitaM aviratANaM / jasajIvitaM jasoNAmato jiNAtINa logammi // 4240 // dAraM / tabbhavajIvitamorAliyANa / tasmin bhave jIvitaM taiva(tadbhava)jIvitambhavasya tadAyuSkabandhasya prathamasamayAnubhAvAdArabhya yAvaccaramasamayAnubha(bhA)vaH / sa ca audArikazarIriNAM tiryaG-manuSyANAM tadbhavotpattimAgatAnAM tadbhavajIvitaM bhavati / nanu ca bhavajIvitamanantaraM caturghA varNitam-nArakAdigatisamApannAnAM yA avasthA svAyuSkasthitiriti / tasya asya ca ko vizeSaH ? ucyate , tatra svAyuSkabandhakAlAt prabhRti sarvaiva bhavasthitiryastrIsva(yathAsva)mabAdhAsahitA bhavajIvitam, iha tu tadbhavajIvite abAdhonikA karmasthiti[:] tadbhavodayAt prabhRti karmaniSedhakaH(SekaH) tadbhavajIvitamiti mahAn vizeSaH / kimarthamaudArikANAmeva ? ubhyate, teSAM hi garbhakAlavyavahitaM yoniniHsaraNaM janmocyate, tena ca garbhakAlena sahaiva tadbhavajIvitam / vaikriyazarIriNAvu(gAM tU )papAdAdeva kAlAntarAvyavahitaM janmati(janmeti) tataHprabhRti jIvitaM svAbAdhAkAlasahitamiti kRtvA tadbhavajIvitaM audArikANAmeva supratipAdamiti / zeSaM bhAga(bhoga) jIvitAdi sphuTArtham // 4239.-40 // parabhavajItamadhikataM visesato sesaya jadhAjoga / jAvajjIvAmi tayaM to paccakkhAmi sAvajaM // 4241 // 1 atra he. mavadhArI 'oghanIvitam' iti padaM suucyti| 2 tulanIyA bhatra zrIharibhadrasurivRttiH-tathAhi-nanu ca bhavajIvitam anantaraM caturdhA varNitam / nArakAdigatisamAsannAnAM yA avasthA tatra svAyuSkabandhakAlAt prabhRti sarvA eva bhavasthitiH yathAsvam abAdhAsahitA bhavajIvitam / iha tu tadbhavajIvite avAdhonikA karmasthitiH tadbhavodayAt prabhRti karmaniSeka: tadbhavajIvitam iti mahAn vizeSaH"-hA. bhA. vR0 mu0 pR. 480 pra0 / 3 joragaM ta / 1 tA ko het| Page #261 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye ni0729jAvadayaM parimANe majjAtAe'vadhAraNe ceti / jAvajjIvaM jIvaNaparimANaM jattiyaM me tti // 4242 // . parabhavajItamadhikataM / manuSya eva saMyato bhavatIti narabhavajIvitamadhikRtam / sa manuSyaH evaM pratijAnIti(te)-yAvadahaM jIvAmi tAvat sAvadhaM yogaM pratyAkhyA. mIti / yAvacchabdo'yaM parimANA(Ne) maryAdAyAmavadhAraNe ca draSTavyaH / tatra parimANe tAvat vacanaM yAvanmama jIvitaparimANaM tAvat pratyAkhyAnamiti / maryAdA-avadhAraNayorapi vacane // 4241-42 // jAvajjIvamihAreNa maraNamajjAtato Na tatkAlaM / avadhAraNe vi jAvajjIvaNameveha Na tu parato // 4243 // jAvajjIvamihA0 / yAvajjovamI(mi)ti maraNamaryAdAyA ArAt , na tatkAlam na maraNakAlamAtram / 'eva' iti avadhAraNe'pi-yAvajjIvanameva tAvat pratyAkhyAnam , na tasmAt parata ityarthaH // 4243 // evamapi 'yAvajjIvam' iti sUtre'bhidhAtavyam , kimartha 'yA(jA)vajjIvAya' iti bhaNyate ? tadarthamjAvajjIvaM patte jAvajjIvAi liMgavaccAso / bhAvappaccayato vA jA jAvajjIvatA tAe // 4244 // jAvajjIvatayA iti jAvajjIvAya vaNNalovAto / jAvajjIvo jIse jAvajjIvAeM vA sA tu // 4245 // kA puNa sA saMbajjhati[279-0]paccakkhANakiriyA tayA savvaM / jAvajjIvAe I paccakkhAmi ti sAvajjaM // 4246 // jAvajjIvaM patte / satyamevam , tathApi tu prAkRte liGgavyatyAso lAkSaNika eva / athavA 'yAvajjIvam' iti avyyiibhaavsmaase-"yaavdvdhaarnne"[2|18|paanni0] ityanena nivRtte, bhAvapratyayaH utpAditaH-yAvajjIvaM bhAvaH, SaSThyAH "avyayAdApsuya (paH)" [2|4|82|paanni0] iti supluk, "tasya bhAvastva-talau" [5|1|119|paanni0] iti tali strIliGgatA-yAvajjIvatayA / tatra alAkSaNikavarNapadalopAt jAvajjIvAya iti siddham / athavA pratyAkhyAnakriyA anyapadArtha iti tAmabhisamIkSya samAso bahuvrIhi(hiH)-yAvajjIvo yasyA sA yAvajjIvA // 4244 46 // jIvaNamadhavA jIvA jAvajjIvA purA va sA NeyA / tAe pAyatavayaNe AvajjIvAe tatieyaM // 4247 // 1 sa evaM manuSyaH t| 2 prayoge niSpanne sati iti bhAzayaH / Page #262 -------------------------------------------------------------------------- ________________ ni0 728 ] pratyAkhyAmi trividhaM trividhena ityasya nirUpaNA | paccakkhAmi ti mato uttamapurisegavayaNato kattA / tiNNi vidhA jassa tabha tividho jogo mato'dhikato ||4248 // rtooneer | sphuTArthA // 4247-48 // taM tividhaM bitiyAe paccakkheyamiha kammabhAvAto / tiNNa vidhA jassa teyaM tividhaM tividheNa teNaM ti // 4249 // taM tividhaM / tizro (sro) vidhA yasya yogasya sa trividhaH sAvadyayogaH, sa ca pratyAkhyeya iti karma sampadyate / karmaNi ca dvitIyA vibhaktiH / taM trividhaM yogam trividhenaiva karaNe tRtIyeti // 4249 // teNeti sAdhakatamaM karaNaM tatiyA'bhidhANato'bhimataM / keNa tiviSeNa bhaNite maNeNa vAyAe kAraNaM // 4250 // teNeti / gatArthA // 4250 // maNaNaM va maNNate vA'NeNa maNo teNa davvato taM ca / jorapoggalamayaM bhAvamaNo bhaNNate maMtA // 4251 // 847 maNaNaM va / 'mana jJAne' mananam manyate vA teneti 'asuk' pratyaye manaH, taccaturdhA-nAma-sthApanA-dravya-bhAvaiH / dravyamanastadyogya pudgalamayam / bhAvamanaH mantA jIva eva // 4251 // vayaNaM' va buccate vA'Nayeti vAya ci davvato sAya / tajjompolA se gahitA tappariNatA bhAve // 4252 // vaya va buccate vA / 'vaca bhASaNe' vacanam, ucyate. vA anayeti vAk / sApi caturSA eva nAmAdibhiH / tad dravyavAk zabdapariNAma yogyapudgalAH jovaparigRhItAH / bhAvavAkU punaH ta eva pudgalAH zabdapariNAmamApannAH || 4252 // jIvassa NivAsAto poggalacayato ya saraNadhammAto / kAyosvayava samAdhANato ya so davvabhAvamayo ||4253 // tajjoggapoggalA je mukkA[ 279 - dvi0 ] ya payogapariNatA jAva / so hoti davvakAo baddhA puNa bhAvato kAyo ||4254 // teNa vividheNa maNasA vAyA kAraNa kiM tayaM tividhaM / puvvAdhika jogaM Na karemiccAdi sAvajjaM // 4255 / / 1NaM vAguccae ko he ta / 2 je ko he ta / 3 bhAvo hai / Page #263 -------------------------------------------------------------------------- ________________ 848 vishessaavshykbhaassye| [ni0 729jIvassa nnivaasaato| 'ciJ cayene(yane)' cayanam cIyate vA aneneti "nivAsA(sa)vi(ci)ti-zarIropasamAdhAneSvAdezcaH kH"[3|3|411paanni] iti kAyaH / jIvasya nivAsAt , pudgalAnAM cayAt , pudgalAnAmeva keSAzcit zaraNAt , teSAmevAvayavasamAdhAnAt kAyaH zarIram / so'pi caturdhA nAmAdibhiH / tatra dravya-bhAvakAyau-tejograumAlA (tajjoggapoggalA) ye zarIratvayogyAH agRhItAH, tatsvAminA ca jIvena muktAH yAvat taM pariNAma na muJcati(nti) tAvad dravyakAyaH / sA(bhA)vakAyastu tatpariNatAH jIvabaddhAH, jIva(va)samprayuktAzca te| mano-vAk-kAyayogena trividhena trividhaM pUrvAdhikRtaM sAvadhaM yogaM na karomi, na kArayAmi, kurvantamanyaM na samanujAnAmi nAnumanye'hamiti // 4253-55 // puvvaM va jamudiTTa tividhaM tividheNa tattha karaNassa / tividhattaNaM vivaritaM maNeNa vAAe kAraNaM // 4256 // puvvaM va jamuddiDaM / yat pUrvamuddiSTaM trividhaM trividhena, tatra asya anantarasya karaNasya vivaraNa sUtra eva kRtam-manasA vAcA kAyeneti / tasya karaNasya karma pratyAkhyeyaM yoga sUtra eva vivRNotyAcAryaH 'na karoti(mi)' ityAdi // 4256 // [kiM] punaH kAraNamudezakramamatilaya vyatyAsena nirdezaH kriyate - tividhamidANi jogaM paccakkheyamaNubhAsae~ muttaM / kiM puNarukkamitUpaM jagaM karaNassa Niddeso // 4257 / / to Na jadhuddesaM ciya Niddeso bhaNNate NisAmehi / jogassa karaNataMtovadarisaNatthaM vivajjAso // 4258 // desitamevaM jogo karaNavasoM Niyatama'ppadhANa tti / tabbhAve bhAvAto tadabhAve cA'ppabhAvAto // 4259 // tividhamidANi jogamityAdi / to Na jadhuddesamityAdi / iha vyatyAse prayojanam - yogasya karaNaM(Na)tatro(ntro)padarzanArtham -yogaH karaNavasa(za) iti / karaNAnAM bhAve yogasya bhAvAt karaNAbhAve yogasyApyabhAvAditi karaNaprAdhAnyaM vyatyAsa. nirdezena prakhyApyate // 4257-59 // 1 "zaraNAt pratikSaNaM ca vishrnndhrmktvaat| -he.vR0ma0pR0 1326 / 2 atra koTathAcAryavRttigatAyA 1273 gAthAyA vivaraNaM tulanIyam-mu0 pR. 963-964 / tathA 'kiM punaH kAraNam yena yogamuskAya...karaNasya prapamaM nirdezaH" ityAdi api maladhArihe. vivecanamapi tulanIyam -gA. 353.90 pR. 1328 / 3 degbhAsato je| 1 'vasA t| Page #264 -------------------------------------------------------------------------- ________________ ni0 729] tassa tadAsdhArAto kAraNato ya tappariNatIto / pariNaturaNatthaMtarabhAvAto karaNameva tao ||4260|| tasa tadAdhArAto ityAdi / yogasyAtmavyApArasya kriyAyAH tadAdhAratvAt mano-vAkkAyAdhAratvAt tatkAraNatvAt tairjanyatvAt kriyAyAstatpariNateH karaNAnAM tathA kriyArUpeNa pariNateH pariNatu (ntu ) va pariNAmo'narthAntaramiti karaNameva yoga iti // 4260 // eto cciya jIvassa vi tammayatA karaNajogapariNAmA / gammati NayaMtarAto [ 280 - pra0 ]katA samae jatobhihitaM // 4261 // to cciya ityAdi / ata eva ca pariNatuH (ntuH) pariNAmAdanarthAntaratvAt jIvasyApi pariNatu (tu) stanmayatA karaNAtmarUpatvaM karaNAnAM kAyAdInAM yogatvena kriyArUpeNa pariNateH gamyate nayAntareNaikatvam // 4261 // pariNAma - pariNantrozva amedo nayAntareNa / 1 yataH samaye siddhAnte'bhihitaM jJApakamAha AtA caiva ahiMsA AtA hiMseti Nicchayo esa / jo hoti appamatto ahiMsao hiMsao itaro / 4262 // ahiMsA niravadyayogaH, AtmA kAyAdikaraNapariNatyekarUpaH, sa tena niravadyayogena pariNata aatmaivaa'hiNsaa| hiMsA'pi sAvadyayoga Atmaiva tathA pariNAmAt / sa cApramattayogaH ahiMsaka(kaH), pramattayogaH punaH pUrvasmAditaraH, sa eva hiMsako bhavet // 4262 // Ahette kattA kammaM karaNaM ti vibhAgo'yaM / bhaNati pajjAyaMtara visesaNAto Na doso ti : 4263||_ Ahekatte / AhA(ha) codakaH- yadyekatvam kuto'yaM vibhAgaH ekasya karttA, karma, karaNamiti ? ucyate, paryAyAntaravizeSaNAnna doSaH || 4263 // bhAvitameva pUrvaM tadeva smaryate-- egaM pi savvakAragapariNAmANaNNabhAvayAmeti / tANANANaNo jadha viSNeyAdipariNAmaM // 4264 // egaM pi savvakAraga0 | yadA AtmA anye (jJAne) nopayujyate tadA AtmA jJAtA san kartA, sa eva jJAnarUpapariNAmAt karaNaM jJAnam sa eva AtmA jJAnasya 'sa viSayaH' iti svasaMvedyatayA jJeyapariNAma iti karma saMvRttaH / eva (vaM) sarvavastuSviti na doSaH // 4264 // 1 hiMso ta / 2 ema ta pratau vRttisahitAyAm / 3 tulanIyametat - sa eva hi svajJAne. upayujyamAnaH kartA" - malaghA0 0 mu0pR0 1329 gA0 3538 / Page #265 -------------------------------------------------------------------------- ________________ 850 vizeSAvazyakabhASye sa ya sAvajjo jogo hiMsAdIyo tayaM sayaM savvaM / karemi Na kAremi ya Na yANujANe karentampi // 4265 // karaNatigeNekkkaM kAlatige tighaNasaMkhitamisINaM / savvaMti jeto'dhikataM sIyAlasataM puNa gihINaM // 4266 || saya sAvajjo jogo / sa ca sAvadyayogaH prasiddha eva hiMsAdiH taM svayaM * sarva na karomItyAdi ekaikaM karaNatrikeNa manasA, vAcA, kAyeneti trividho bhavati / atItA'nAgatavarttamAnakAlatraya sambandhAcca tridhainaH saptAviMzatirbhavati / etad RSINAM saMyatAnAM saptaviMzatividhaM sarvamiti pratijJAtaH / etadeva asarva saptacatvAriMzadadhikaM zata(taM) bhaGgAnAM bhavati // 4265-66 // uktaM ca [ ni0 729 sItA bhaMgataM paccakkhANammi jassa uvaladdhaM / so sAmAiyakusalo sesA savve akusalA tu // 4267 // hi bhaNanti gihiNo tividhaM tiviSeNa Natthi saMvaraNaM / Na jato NihiM paNNattIe visesetuM || 4268 // sItAlaM bhaMgasataM ityAdi / kehUM bhaNanti gihiNo / kecid bruvate - gRhiNaH zrAvakasya trividhaM trividhena saMvaraNe nAstyanumatiH, pratyAkhyAnAsambhavAt 1 tatazca saptacatvAriMzatAtabhaGgapUraNa na sambhavatIti / nU (nyU) natA zAstrasya, tacca na, yasmAd nadiSTa (tadiSTaM) vizeSya zrAvakasya vyAkhyAprajJaptau trividhaM trividhena pratyAkhyAnamiti / pramANaM cAGgapraviSTaM sUtram, gaNadharadRSTa (bdha)tvAt // 4267-68 // to ki NijjaittI'NumatiNisegho tti so savisaya[ 280 - dvi0 ]mmi / sAmaNe vattha tutividha tividheNa ko doso // 4269 // to ki NijjutI'NumatiNisedho ti / ucyate, niryuktau caturdazapUrva nibandhe zrAvakasya svaviSaye'sau trividhasyA (sya) asambhava uktaH, anumati (ti) samanujJAnAt / guNavrata - zikSAdiSu tu sAmAnyena trividhaM trividhenApi bhavatyeva // 4269 // anye puna[:] bruvate-- 1 jo gahiyaM ta / 2 " trayANAM yo ghamaH' (trighamaH ) - koTathA0 bR0 mu0 pR0 966 gA0 4283 / 3 nimphasIe he | 4NNeNAnna ko NeNanma' he ta / 5 svaviSayAdanyatra / "anyatra tu vizeSato viSayabahirbhAge / trividhaM trividhena iti na doSaH " - he0 mu0vR0 pR0 1332 / 6 tulanIyametat -- "tataH kathaM pratyAkhyAnabhiryuktau anumatiniSedha uktaH " duvihaM tiviheNa / paDhamao ti vacanAt ? ucyate sa svaviSaye anumatiniSedha uktaH" ityAdi koTayA * bR0 mu0 pR0 967 gA0 4286 vivaraNam / tathA mala0 he0 vR0 pR0 1332 gA0 3543 vivaraNamapi / Page #266 -------------------------------------------------------------------------- ________________ ni0 729] pratyAkhyAnArthanirUpaNA / puttAtisaMtatiNimittamettamekAdasiM pavaNNassa / pati ke gaNo dikkhAbhimuhassa tividhaM ti // 4270 // puttAtisaMtatitiNimittame / ekAdazImupAsakapratimAM pratipannasya dIkSAbhimukhasya gRhiNo'pi trividhaM trividhena pratyAkhyAnaM bhavatIti siddhA (ddham ) // 4270|| Aha kazcit juttaM saMpatamessaM saMvaraNaM kadhamatIta visayaM tu / uNavaNNabhetaM kate va Na kadhaM musAvAto // 4271 // 851 juta saMpatamessaM / yuktamekAnnapaJcAsa (za) dudbhedaM sAmpratikaviSayaM pratyAkhyAnam, varttamAnatvAt / atha anAgataviSayameSyadapi yuktameva ekonapaJcAzadbhedam, tasya anAgatasya nivArayiSyamANatvAt // 4271 // yat punaridamatItaviSayaM ekAnnapaJcAzadbhedaM pratyAkhyAnametad anivRttai(ativRtta) tvAt samAcaritatvAt kathaM mRSAvAdo na bhavet ? iti ucyate - NindaNamatItavisayaM Na karemiccAtivayaNato'bhihitaM / PrNumatisaMvaraNaM vA tItassa karemi jaM bhaNitaM // 4272 || NindaNamatIta visayamityAdi / satyam, atItaviSaya na nivAryate, vRttatvAt kintu tadviSayaM yat svayaMkaraNam, yacca paraviSayaM kAraNam, yaccAnumananaM kRtaM tasya nindAprayogAt nivRttirabhyupagatA bhavati, anumatervA saMvaraNamaIya (matIta ) visa(Sa)ryaM samprati juroSI (karomI ) ti na doSaH // 4272 // adhavA tadaviratIto virame saMpadamatItavisayAto / saMpata sAvajjAtiva pavajjato ko musAvAdo ||4273 // adhavA tadaviratIto / athavA tasyAH atItaviSayAyAH avirateH samprati 'virame'rhem'[iti] pratijJAyAM naiva mRSAvAdaH ||4273 // samprati sAvadyayogaviratA (ti) vivaraNa [m ] ) mekArasiM ko he ta / 2 tulanIyametat - "vRttatvena samAcaritatvAt " - koTayA * khU0 mu0 pR0 967 gA0 4288 / 3 tulanIyametat- "aNumatisaMvaraNaM vA tItassa karomi ityAdi vacanam / dvASTavyamatra 'na karomi, ityAdinA atItasya saMvaraNaM karomi" ityAdi malaghA vR0mu0pU01333 gaa03546| 4 tulanIyam- 'virame'ham" iti pratijJAyAm - koTaghA0 mu0 pu0968 / 105 Page #267 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 729Na samaNujANenti gate karentamaNNaM pijaM sute'bhihitaM / saMbhAvaNe'pisaddo tadihobhayasahamajjhattho // 4274 // __Na smnnujaanneti| na karomi, na kArayAmi, kurvantaM na samanujAnAmi' ityetAvatA granthena gate 'anyamapi' iti atiricyate, tathA vA viviktena sUtreNa nArthaH, mu(ucyate, sA'bhiprAyamidam-anuktasyA'pyarthasya saMgrahArtham-yasmAt sambhAvane zabdo'yam , so'yam 'api'zabdaH ubhayazabdamadhyasthaH etat karomi-'yathA kurvataM(ntaM) nAnujAnAmi evaM kArayatyanta)mapyanyam, anujJApayantamapyanyaM nAnujAnAmi' iti // 4274 // asyArthasya saMgrahAya gAthAdvayamNa karentaM pi ti Na kAraventamapi NApi vA'NujANataM / Na samaNunANe pi Na kArayAmi api NANujANAve // 4275 // aNNaM pi appaya piva sahasAkArAviNA payattaMtaM / iha savvo saMgahi[281- pra0]to kattAkiriyAparaMparao // 4276 / / Na karentaM pi ti / aNNaM pi appayaM pi| gatArthA // 4275-76 // Na karentaM vA bhaNite apisahA Na katavaMtamiccAti / samatItamAgamessaM tadha Na karissaM tamiccAdi // 4277 // Na karentaM vA bhaNite ityAdi / yathA vartamAnakAle 'kurvantamanyaM na samanujAnAmi iti, evam 'api'zabdAd atIte kAle kRtavantamapi, kAritavantamapi, tathA anAgate'pi kAle 'kariSyantamapi' AdigrahaNAt // 4277 // . savvaM paccakkhAmi tti vA tikaalovsNgho'bhihito| apisadAto tasseva kattakiriyAbhidhANaM pi // 4278 // savvaM paccakkhAmi ti vA / 'sarva(va) pratyAcakSe'ham' iti tR(tri)kAlo-' [pa]saMgraho'bhihitaH / 'api'zabdAt tasyaiva kartakriyAbhidhAnasaMgrahe(ho)'pi kRtami(i)ti // 4278 // atha codakaH etat pratyAkhyAtA vakti / 2 'bhimao ko he t| 3 'tikAlovasaMgaho iti mulapATaH / "oghataH trikAlopasaMpraho'bhimataH"-koTayA0 vR0 pR. 969 gA. 4295 / Page #268 -------------------------------------------------------------------------- ________________ ni0 729 ] pratyAkhyAnArthanirUpaNA / evaM savvasAsesa visayato'tItaNAgatesuM pi / pAvati savtraNisedho bhaNNeti taM NAvavAtAto // 4279 // evaM savvassA se savisayato / evaM sarvazabdasyAzeSaviSayatvAt atItAnAgateSvapi kAleSu sarvAtmanA niSedhaH prApnoti, tacca na, kutaH 1 // 4279 // yato'yamapavAdo'sti -- 853 bhUtassa paDikkamaNAbhighANato'NumatimettamAgahitaM / jAvajjIvaggahaNAdesarasa ya maraNamajjAtA ||4280 // bhUtassa paDikamaNAbhighANato / bhUtasya viSayasya pratikramaNAbhidhAnAt anumatimAtramAgRhItaM bhavati, tat (yat) sAvadhaM kRtaM tasmAt pratIpaM kramAmi - nivartte'hamiti / yAvajjIvaprahaNAcca eSyato'pi kAlasyApavAdaH maraNamaryAdayA - na parato'pIti // 4280 // athavA jAvajjIvaggaNAto'NAgatAvarodho'yaM / saMpatakAlaggahaNaM Na kairemiccAditrayaNAto ||4281 // bhUtassa paDikkamaNAdiNA ya teNeha savvasaddoyaM / yo visesavisayo jato ya suttaMtare'bhihitaM // 4282 // adhavA yAvajjIvaggahaNAto / gAthAdvayam / athavA 'sarva' zabdo'yaM sUtra eva vizeSaviSayo'bhihitaH- tadyathA - ' yAvajjIva' zabdaprayogAt anAgatA'varodhaH / 'na karomi ' ityAdivacanAd varttamAnakAlAvarodhaH / ' tasya pratikramAmi' iti pratikramaNam / bhUtasya nindanAt vyatIta kAlAvarodhaH / yatazca sUtrAntare titapa (tritaya) mapi vizeSyApadiSTam // // 4281-82 // samatItaM paDikamate paccuppaNNaM ca saMvareti tti / paccakkhAti aNAgatamevaM idhaI pi viSNeyaM // 4283 // samatItaM paDikamane ityAdiH sphuTArthA // 4283 // tassa tisa saMbajjhati jogo sAvajja eva johi [ 281 - dvi0] gao / miti tayadhikArAda'bhidheye kimiha tasseti ||4284 // saMbaMdhalakkhaNAe chaTTIe'vayavalakkhaNAe vA / samatItaM sAvajjaM saMbajjhAveti Na tu sesa / / 4285 // tassa tisa saMjjhati jogo ityAdi / saMbaMdhalakkhaNAe ityAdi / 'tassa' iti adhikRto yogaH sambadhyate / nanu ca 'pratikramAmi' ityasyAH kriyAyAH so'Si - 1 karomi 0 hai / jo gahio ta / Page #269 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ ni0 729 kRto yogaH karma, karmaNi ca dvitIyA vibhaktiH, ataH 'tam' ityabhidheyaH (ye) 'tasya' ityabhidhIyate, kimarthamityAha - prayojanArthaM SaSThI vivakSAtaH prayuktA sambandhalakSaNA, avayavalakSaNA vA yo'sau yogastrikAlaviSayaH tasya sAvadyamaMzamavayavaM pratikramAmi, na zeSaM varttamAnamanAgataM vA // 4284-85 // 854 'avisiddhaM sAvajjaM saMbajjhAventi keyi chaTTIe / taM na ppayoyaNAbhAvato tathA gaMthagurutAto // 4286 // avisihaM sAvajjaM / kecit punaravibhAgajJAH aviziSTameva sAmAnyaM yogaM sambandhayanti, taM ( tad) na yujyate, aviziSTasya trikAlasya pratikramaNaprayojanAbhAvAt, granthagurutvApattezca / aviziSTamapi sambandhya punarvizeSe'vasthApanIyastacchanda iti granthagurutA ||4286 // pacchittassa paDikkamaNato ya pAyaM ca bhUtavisayAto / tI paDikkamaNAto puNaruttAdippasaMgAto ||4287 // / pacchittassa paDi0 / yadi tat pratikramaNametat prAyazcittamadhye paThitam ataH prAyazcittamAsevite (tA)'tItaviSayamiti gatatvAdatIta pratikramaNamiti na vaktavyamiha punaruktatvaprasaGgAt // 4287 // tumhA DikkamAmiti tassa'vassaM kamAmi sadassa / bhavvamiha kammaNA taM ca bhUtasAvajjao Na'NNaM // 4288|| tabhhA parikramAmi / tasmAdasya 'pratikramAmi' iti zabdasya karmA [rmaNA ] bhavi - tavyamavazyam, bhUtaM sAvadhayogaM muktvA nAnyat karma bhavitumarhati tasmAt 'tasya' ityavayavalakSaNayA SaSThyA saMbandhaH // 4288 || tividheNaM ti Na juttaM paDipatavidhiNA samAhitaM jeNa / atyavikapaNatA guNabhAvaNata tti ko doso // 4289 // tividheNaM ti Na juttaM / yadyevaM punaruktAdimayaM paridbhi (hi) yate tatastrividheneti [na] vaktavyam yasmAt pratipadamabhihitameva manasA vAcA kAyeneti / ucyate, arthavikalpa saMgrahArthaM na punaruktam athavA guNabhAvanA punaH punarabhidhAnAd bhavatIti na doSaH // 4289 // 1 bhavasi ta / 2 idamatra tulanIyam - " prAyazcittasya ca prAyo bhUtaviSayatvAtAsevitAvadyayogaviSayatvAt'- maladhA0 0 pR0 1337-38 gA0 3561 / 3 deg sAmaNNato je / 4 tuma / Page #270 -------------------------------------------------------------------------- ________________ ni0 729) pratikramaNArthanirUpaNA / adhavA maNasA vAyA kAreNa ya mA bhave jadhAsaMkhaM / Na karemi Na kAramemi ya Na yANujANe ya patteyaM // 4290 // adhavA maNasA vAyA kAyeNetyabhihite pratipadaM na karomi, na kArayAmi, nAnujAnAmi iti-"yathAsaMkhyamanudezaH samAnAm" [ ] iti-yathAsaGkhyakamaniSTaM mA prApaditi trividhenaikaikamucyate svazabdeneti // 4290 // to tividhaM tividheNaM bhaNaMti patipadasamANeNAhetuM / Na karemi tti patipadaM jogavibhAgeNa vA sajjhaM // 4291 / / tividhaM tividheNamityAdi / athavA na karomIti yogavibhAgaH kriyatena karomi manasA, vAcA, kAyena / tato na kArayAmi manasA ityAdi / nAnujAne manasA ityAdi yogavibhAgAta sAdhyam // 4291 // adhava karentaM paNNaM Na sa[282-50] maNujANe'pisahato NeyaM / atthavikappaNatAe visesato to samAyojjaM // 4292 // adhava karentaM paNNaM / athavya(vA) kurvantamapyanyamiti 'api'zabdAdevaMvidhAtha(tha)prakalpanA samAyovve(jye)ti // 4292 // bhate ti puvvabhaNitaM teNa ciya bhaNati kiM puNo bhaNitaM / savattha so'Nuvattati bhaNitaM cAdippautto ti // 4293 // bhaMte tti punvabhaNitaM / 'bhaMte !' pUrvamabhihitaM nigamasya / ata eva codaka Aha-kiM punar 'bhadanta !' ityuktam , nanu pUrvamevAnuvatiSyate evamartha vA Adau prayukta iti // 4293 // AcArya AhaaNuvattaNatyameva ya taggahaNaM NANuvattaNAdeva / aNuvattaMte vidhayo jama'dhikatA kiMtu jatteNa // 4294 // aNuvattaNatthameva ya / anuvartanArthamevAya punaranusmaraNAya prayuktaH / yataH paribhASA "anuvartante ca nAmavidhayo na cA'nuvarttanAdeva bhavanti, kiM tarhi ? yatnAd bhavanti" [ ] sa cAyaM yatnaH punaruccAraNamiti // 4294 / / 1 samApaNA he / 2 "Adau prayukto'rthaH sarvatra anuvartate'- maladhA. vR0 mu. pR0 1340, gA0 3568 / 3 jamiha kyAe ko het| Page #271 -------------------------------------------------------------------------- ________________ vizeSAvazyaka bhASye adhavA samatta sAmAiye kkiyo tavvisodhaNatthAe / tassAtIyAraNivaicaNAdikiriyaMtarAbhimuha || 4295 // jaM ca purA NihiM guruM jadhA''vAsayAIM saccAI | ApucchituM karejjA tadaNeNa samatthitaM hoti // 4296 // 856 [ ni0 729 adhavA samatta0 / jaM ca purA NihiM / dve api sphuTArthe // 4295-96 // sAmAiyapaccappaNavayaNo vA'yaM bhadaMtaso ti / savvakiriyAvasANe bhaNitaM paccappaNamaNeNaM // 4297 // sAmAiya0 / athavA sAmAyikakriyApratyarpaNavacano'yaM 'bhadanta' zabdaH / anena ce ( cai) tat khyApitaM bhavati - sarvakriyAvasAne gurau pratyarpaNaM kAryamiti // 4297 // yaM paDikamA mici bhUtasAvajjato NivaittAmi / tattoya kI NitI tadaNumatIto viramaNaM jaM // 4298 // yaM paDikkamAmiti / jJeyaM pratyarpaNa maneneti sambandhaH / ati [ tIta ] pratikramaNArthamucyate - pratikramAmi-bhUtA datItAt sAvadyayogAnnivartte'hamityuktaM ca bhavati / tasmAcca kIdRzI tiSTaMti ( nivRtti) riti ? ucyate, yat tadanumaterviramaNam // 4298 // [ 282 - vi0] NindAmi tti duguMche garrahAmi tadeba to kato bhedo ? / bhaNati sAmaNNatthAbhede "diTTho visesattho // 4299 // nindAmiti / jugupse ityarthaH / garhAmIti ca tadevoktaM bhavati / evaM tahiM ko bheda ekArthatve ? ucyate, sAmAnyArthI (tha) bhede'pISTo vizeSArthoM garhAzabdaH // 4299 // jagha gacchati tti go sappati tti sappo same viccathe / gammati visesagamaNaM tatha NindA - garihaNatthANa || 4300 || jadha gacchati tti / yathA sAmAnye gamanArthe gacchatIti gauH, sarpatIti sarpaH, tathApi gamanavizeSo gamyate zabdArthAdeva / evamihAvi ( pa ) nindA garhayoriti // 4300 // taM cArthavizeSaM darzayati- sappaccakkha duguchA ta NindAmi tti gammate samae / gurupaccakkha durguchA gammati garahAmi sadeNaM // 4301 // 1 degya kiribho ko he ta / 2 NiyattanA je / 3NiyattAmi je / 4 jA hai| 5 NiyattI je / 6 garihA' ko hai / 7 iTTo ko / Page #272 -------------------------------------------------------------------------- ________________ ni0 729] pratikramaNArthanirUpaNA / - sappaccakkha / svapratyakSaM yA jugupsA sA nindeti gamyate samaye / yA tu guroH pratyakSaM jugupsA sA garheti // 4301 // egatyobhayagahaNa bhisAdaratthaM ve jamutitaM hoti / kucchAmi kucchAmi tadeva NindAmi garahAmi // 4302 // egatyobhayagahaNaM / nanu caikArthasyobhayagrahaNaM punaruktaM prasajatItyato(ta) Aha(jha)zA''darArtha na doSAya / uktaM ca__ anubA[vAdA]daravIpsAbhRzArthaviniyogahetvasUyAsu / ISatsaMbhramavismayagaNanAsmaraNeSvapunaruktam" // [ ] ato mRzArtha vA''darArtha ca 'jugupse jugupse' iti yaduktaM bhavati, tadevoktaM nindAmi garhAmIti // 4302 // bhisamAtarato va puNo puNo va kucchAmi jamuditaM hoti / puNaruttamaNatyaM veha NANuvAtAdarAdIsu // 4303 // __ bhisamAtarato va puNo / gatArthA // 4303 // kiM kucchAma'ppANaM atItasAvajjakAriNamasagdhaM / attANamataNamadhavA sAvajjamatItajogaM ti // 4304 // kiM kucchAmappANaM / kiM jugupse AtmAnamatItamA(sA vadyayogakAriNamalAdhyam / athavA atrANam atItasAvadhayogaM trANavirahitaM jugupse, sAmAyikenAdhunA trANamiti / athavA 'mata sAtatyagamane' atanaM atItasAvadyayogaM satatabhavanapravRtti nivartayAmIti // 4304 // vividhaM visesato vA bhisaM sarAmi ti vosirAmiti / chaDDemi tti jamuttaM tameva samatItasAvaja // 4305 // [283-pra0] maMsAtiviramaNAo jadheha bhaiNitammi vosirAmi tti / tappaDivakkhaccAo gammati sAmAie cevaM // 4306 // vividha visesato vA / vyutsRjAmIti [vi] vidhArtho vizeSArthoM] vA 'vi'zabdaH, 'uta' zabdo dR[bha]zArthaH, sRjAmi tyajAmItyarthaH / vividhaM vizeSeNa vA bhRzaM tyajAmi vyutsRjAmi atItasAvadhayogam / vyavasRjAmIti vA 'ava' zabdaH adhaHzabdasyArthe vizeSa[gheNAdhaH sRjAmItyarthaH / nanvevaM sAvadyayogaparityAgAt 'karomi 1ca ko hai / 2 sirAmi ko he t|3 bhihitammi ta / 4 'vi'zabdo vividhAoM Page #273 -------------------------------------------------------------------------- ________________ 858 vizeSAvazyakabhASye [ni0 729bhadanta ! sAmAyikam' iti sAvadyayoganivRttirucyate, tasya vyavasRjAmi zabdaprayoge vaiparItyamApadyate, tanna, yasmAt mAMsAdiviramaNakriyAnantaraM 'vyavasRjAmi' iti prayukte tadvipakSatyAgo mAMsabhakSaNanivRttirabhidhIyate, evaM sAmAyikAnantaramapi prayukte 'vyavasRjAmi' zabde tadvipakSatyAgo'vagaMsyate / sa ca tadvipakSasugama eva // 4305-6 // sammattAtimayaM taM micchattAdINi tavvivakkho'yaM / tANa visaggo gammati pabhAsite vosirAmi tti // 4307 // smmttaatimyN| sphuTArthA // 4307 // athavA 'NindAmi' ityAdibahuzabdaH prayogaH sAbhiprAyaH-dazavidhaprAyazcittasaGgrahArtha iti / tata iyaM(da) gAthAyugalam - ahavA'ticchiyasAvajjajogapacchittasaMgahatthAya / saMkhevato'bhidhANa NindAmiccAdisuttammi // 4308 // NindAgarahaggahaNAdAloyapaDikkamobhayaggavaNaM / hoti vivegAdINaM chetaMtANaM visaggAto // 4309 // ahvaa'ticchiysaavjjjog| NindAgarahaggahaNA0 / tatra nindA-garhAgrahaNAdAyaM prAyazcittatrayaM saMgRhItam-Alocanam, pratikramaNam , tadubhayamiti / 'vyavasRjAmi' ityanena vivekAdInAM chedAntAnAM grahaNaM kRtaM bhavati // 4308-9 // evaM muttANugamo muttaNNAso sutatthajuttI y| bhaNitA NayANuyogaddArAvasaro'dhuNA te ya // 4310 // evaM muttANugamo hatyAdi / evamanena prapaJcena sUtrArthasparzanAt sUtrasparzaniyuktiH samAptA // 4310 // ____ eSA ca sUtrAnugamarviketi so'pyuktaH / sUtrAnugamazca nikSepopodghAtAnusyUta iti niryuktyanugamo'pi samApitaH / niryuktyanugama-sUtrAnugamAbhyAM dvAbhyAM bhedAbhyAM anugamadvAramupavarNitaM tRtIyam / tadanantaraM caturthasya nayAnuyogadvArasyAvasara iti / te ca nayA adhunocyante atthANugamagaM ciya teNa jadhAsaMbhavaM tahi ceva / * bhaNitA tadhAvi patthutadArAmuNNatthamuNNehaM // 4311 // 1 bahavaH zabdA yasmin' iti etAdRzaH prayoga iti bodhyaH / athavA 'bahuzabdaprayoga' ityevaM saMzodhane tatpuruSa eva / 2 vihANaM ko het| 3 loyaNapaDi je / 1 'tadevaM vyAkhyAta sAmAyikasUtram / tadapAkhyAne cAvasito'nugamaH' iti he muM pustake pR0 13.1 / Page #274 -------------------------------------------------------------------------- ________________ ni0 733] nayAnuyogadvAravicAraH / 859 athAgamaMga ciya ityAdi / te cArthAnugamAGgamiti arthavyAkhyAne yathAsambhavamabhihitAH / tathApi prastuta caturthadvArA'zUnyArthamunneSye ityAcAryaH prathayati // 4311 // sAmaNNamadha viseso paccuppaNNaM ca bhAvamettaM ca / patisaddaM ca jaghatthaM ca vayaNamiha saMgahAtINaM // 4312 // sAmaNNamadha viseso / 'mAG [ mA]ne' | mAnamiti paricchedaH, sadRzaM mAnaM samAnam, saha mAnena vA samAnam / samAnasya bhAva iti bhAve ghaJ [dhyaJ] kartari SaSThIM kRtvA yadayam [asya ] samAno bhavati - samAnabhavanaM sAmAnyaM vacanaM saGgrahanayasya sarvavikalpAtItaM bhavanamAtram 'asti' iti / 'ziSa asarvopayoge 'vipUrvo'tizaye / atizayenAsarvopayogaH sAmAnyapratipakSeNa vizeSavyavacchedAt yathA vivakSitamarpitaM vastu vizeSa evAvatiSThata iti vyavahArasya vacanam 'ta[3]t prAbalye' 'pata (da) gatau' UrdhvaM pata (da)namutpannam - AvirbhAvarUpatvAd varttamAnam / utpannamutpannaM prati pratyu[[paiM]nnaM vacanaM RjusUtrasvAtItAnAgatayorabhAvAt / bhavanaM bhUtirbhAvaH bAhyo'bhyantarazca nAma - sthApanA-dravyabhinnaliGga - vAkSe (kuce )STAkaraNAt bhAvayuktavAcI zabda iti bhAvamAtraM vacanaM zabdasya / 'zapa Akroze' / zapanaM zabdaH / zabdaM prati varttata iti pratizabdam, zabdabhede'rthabhedAduktamAtrArthasamabhirohI samabhirUDha iti pratizabdaM samabhirUDhasya vacanam / aryate'sAvartha iti yo yo'rtho yathArtha nizcayavacanamevaMbhUtasya / 'saMgrahAdInAm' iti / naigamanayasyobhayavaktavyasaGgrAhiNaH parasparabhinnArthatvAt nayatvaM pratyAkhyAtamiti SaNNAmeva saMgrahaH / evaM zabdArthamAtramabhihitam, vistara upodghAtAntargata ukta eveti na vistI - ryte||4312|| etANa samotAro davcaTThiya-pajjavaTTiyadugammi / sesesu ya saMbhavato tANaM ca paropparaM kajjo // 4313 // etANa samotAro / eteSAM samavatAraH prAyeNa dravyArthika-paryAyArthikanayadvaye, 1 nAmnaH 'ghan' pratyayo na bhavati kintu bhAve 'Syan' pratyayo bhavati - 5 / 1 / 124 pANi0 / 108 Page #275 -------------------------------------------------------------------------- ________________ etaduktameva / zeSeSvapi ca nayeSu teSAM samavatAro yathAsambhavamityabhihitaH / te ca na santyeva dravyArthika paryAyArthikavyatiriktAH / kathametaditi ? yata uktam"titthayaravayaNa saMgahavisesapatthAramUlavAgaraNI / davvaTTio ya pajjavaNayo ya sesA viyappA siM" // [sanmatiprakaraNapra0 kAM0 gA0 2] te cAmI saMgrahAdayo vikalpAH samavatAraNIyAH yeSvevetyeSu samavataranti / te dvitayAdasmAdanye [na] vaktavyAH, tadUyate [tadrUpAste], satyametat, tathApi tu nAmavizeSAdanyatvamiha teSAm / te cAmIti arpitAnarpitanayazca athavA etAveva tau dravyArthika- paryAyArthiko saMjJAmAtrabhinnau, tasmAdanye'bhidhIyante - dravyAstikaH, mAtRkA - padAstikaH, utpannAstikaH, paryAyAstikaH iti / jJAnanayaH kriyAnayazca athavA "saptanayazatAnyasaMkhyAtAni vA zatAni " [ ] iti AgamA [t ] teSvavatAraNIyA yathAsambhavam, parasparato vA teSAmeva saMgrahAdInAmavatAraH / yathoktam - "paJcAnAmekasminnavarodho'nvarthapariNato (tau) SaNNAm / saMjJAntare caturNAM vAGgavizeSe trayANAM tu // pratyutpanne SaNNAM zabdastvevArthanizcitadvandvaH / saMjJAntareSUpAttasya pazcimastadgatasamAsaH" // 4313 // [ ] iti / vvadviyassa davvaM vatyuM pajjavaNayassa pajjAyo / ampitamataM viseso sAmaNNamaNappitaNayassa // 4314 // dabvaTThiyassa davvaM vatyuM / dravyArthikasya nayasya dravyaM sAmAnyaM vastu, anyad avastu / paryAyArthikanayasya tu paryAyo vastu / etadbhAvitameva / arpitanayasya ma vizeSa eva, anarpitanayasya sAmAnyameva / arpitamupanItaM vivakSitaM vizeSitamityarthaH / tadviparItamanarpitam / atha caitannayaSaTkamapi dveSA-vyavahAranayo nizcayanayasye[zce]ti dvitI(ta) ye saMgRhItam // 4314 // tatra lokavvavahAraparo vavahAro bhagati kAlao bhamaro / paramatthaparo maNNati Necchaio paMcavaNNoti // 4315 // Page #276 -------------------------------------------------------------------------- ________________ ni0 735] nyaanuyogdvaarvicaarH| lokavyavahAraparo / ] vyavahAranayasya vacanaM prAdhAnye bahutvayA(tve vA) anupravartate,anyat tatra sambhavadapi nAGgIkaroti sUkSmabhedA'zakyAbhidhAnAt / tata evaM bravIti-kRSNatvapradhAnaH kRSNo bhramaraH / naizcayikanayastu paramArthaparaH, tatra sannihitaM kathamapahrotuM zakyamiti sarvaskandhAnAM paJcavarNatvAt paJcavarNo bhramaraH // 4315: / adhavegaNayamataM ciya vavahAro jaNNa savvadhA savvaM / savaNayasamUhamataM viNicchayo jaM tedhAbhUtaM // 4316 // __ adhavegaNayamataM ciya / athavaikanayamataM sarva vyavahAraH, tasyA'satyatvAt , zeSavyudAsena jAtyandhagRhItamusalAkArahastivacanavat / sarvanayasamUhamataM tu naizcayikavacanam yathAbhUtatvAt , cakSuSmatparigRhItayathArthavAdisarvAvayavAkArahastivacanavat // 4316 // NANAhINaM savvaM NANaNayo bhaNati kiM va kiriyAe / kiriya karaNaNao uNa tadubhayagAho ya sammattaM // 4317 // NANAhINaM samvamityAdi / sarve padArthAH jJAnena 'tathArUpAH' iti paricchiyamAnAH santi, vandhyAputre jJAnAbhAvAdabhAvatvamiti jJAnAdhInaM sarvamiti jJAnanayaH / kriyA'pi jJAyamAnaiva AtmAnaM labhya(bha)te iti jJAnAdhInA, tataH kA kriyA nAma ! kriyAnayo bravIti-yat tvayocyate sarve padArthA jJAnAd bhavanti-padArthatvamanubhavanti, nanveSA kriyA 'bhavanti'(nto ityAkhyAtazabdavAcyA yathA ca astirbhavantIparaHprathama puruSaH prayujyamAno'pyastIti gamyate, jJAnamapi bhAve tyu(lyu), karaNe vA, ubhayaM kriyApradhAnam , kArakatvAt / tasmAt kriyAdhInaM sarvamiti kriyAnayaH / ubhayamapi parasparanirapekSamakizcitkaraM pratyekapaGgvandhadRSTAntAd / upa(bhaya)mubhayasApekSaM samyaktvam , pamvandhayuktivat, rathacakradvayayogavat , uttarAdharAraNivat / tadubhayagrahaNaM samyaktvamiti // 4310 // NAtammi geNDitabve ageNhitavvammi ceva atthammi / jatitavvameva iti jo uvadeso so gayo NAmaM // 734 // 4318 // sabvesi pi NayANaM bahuvidhavattavvataM NisAmettA / taM sabbaNayavisuddhaM jaM caraNagu[284-0]Nahito sAdhU // 735 // 4319 // 1 jahAbhUyaM ko he ta / 2 NANAtINaM je / 3 kicchaki je / kiM ki' ko| 1 kiriyAe ko| - Page #277 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye [ni0 735NAtammi geNhitabve / savvesi pi NayANaM ityAdi sUtragAthAdvayam // 4318-19 // etasya vivaraNaM bhASyagAthA aSTauNAto ti paricchiNNo gajjho jo kaijjasAdhao hoti / aggajjho'NuvakArI attho davvaM guNoM vA vi // 4320 // jatitadhvanti payatto kajjo gajjhammi geNhitavvo tti / aggajjho'NAdeyo'vadhAraNe ceva saddo'yaM // 4321 // iti jo tti evamiha jo uvadeso jANaNANayo so tti / so puNa sammaiMsaNasutasAmaiyAI boddhavvo // 4322 // savve tti mUlasAhappasAhabhedA'pisahato tesiM / kiM puNa mUlaNayANaM adhavA kimutA'visuddhANaM // 4323 // sAmaNNavisesobhayabhetA vattavvatA bahuvidha tti / adhavA NAmAtINaM icchati ko kaNNao sAdhu // 4324 // sotuM saddahitUNa ya NAtUNa ya taM jiNovadeseNaM / taM savvaNayavimuddhanti savvaNayasammataM jaM tu // 4325 // caraNaguNamuhito hoti sAdhuresa kiriyANayo NAma / caraNaguNasuhitaM ja savvaNayA benti sAdhu ti // 4326 // ,so jeNa bhAvasAdhu savaNayA jaM ca bhAvamicchati / [284-dvi0] NANakiriyANayobhayajutto ya jato satA sAdhU // 4327 // NAto ti paricchiNNo ityAdi yAvat so jeNa bhAvasAdhU / jJAte grahItavye'rthe agrahItavye ca jJAnapUrvikA kriyeti 'jJAtaH' paricchinno'the:-avabuddha ityarthaH-grAhyaH kAryasyeSTasya sAdhakaH, agrAhyo'nupakArI issttaarthaanupyogii| arthazca dravyaM guNo vA aryamANatvAdupayujyamAnatvAt / 'yatitavyam' iti prayatnaH kArya: 1gejhoM ko he| 2 kajjakarao ko| 3 aggejho ko he| 4 guNA ko| 5 gejjhako hai|6 bhagijjhoM he bhaggejjho ko, bhggijjhot| ka NayaM saaje| 8 caraNanayA ko het| Page #278 -------------------------------------------------------------------------- ________________ ni0 735] nyaanuyogdvaarvicaarH| bAhyo'rtha' AdeyaH parigrahotavyaH, agrAhyo'nAdeya iti eSa yatnaH / 'eva'zabdo'vadhAraNe-yatitavyameva-nAlasya kAryam-pramAdastyAjya ityarthaH / yati tavyameveti ya upadezaH sa jJAnanayo nAma / sa ca caturvidhaH(gha)sAmAyike samyaktva-zrutasAmAyikadvayAntarbhAvaH / yatanaM prayatnaH kriyAnayaH caritrasAmAyikaM caritrAcaritrasAmAyika ca / 'sarveSAm' iti mUlanayAnAM tacchAkhA-prazAkhAbhedAnAm 'api' zabdAd mUlanayAnAM kimuta tadbhedAnAm athavA tadbhedAnAM zuddhAnAM vaktavyaM zrutvA kimutA'zuddhAnAM sarvagrAhiNAm , sAmAnyameva, vizeSA eva, ubhayamevAnapekSam , avaktavyameva vA, tatsaMyogabhedena vA bahuvidhA vaktavyatA vacanagocaratA / athavA vaktavyatA nAmAdInAM kaH kaM sAdhumicchatItyAdirbahuvidhA vaktavyatA, tAM nizamya zrutvA, zraddhAya ca jJAtvA jinopadezena tat sarvanayavizuddhaM vacanaM sarvanayasammataM yaccaraNaguNasthitaH sAdhuriti eSa kriyAnayo nAma, kriyApradhAnatvAt / anvarthapariNato SaNNAmapiM nayobhayasammataH sarvasAdhuriti / ekanayasamarpitastadvivakSAyAmeva sAdhuH anyanayavivakSayAmasAdhuriti ubhayanayaparigrahaH paramArtha ipti // 4320-27 // iya parisamApitamidaM sAmAiyamatthato samAseNaM / vittharato kevaliNo puvvavio vA pabhAsaMti // 4328 // iya parisamApitamidaM / 'iya' evam, 'parisamApitam'-parisamAptiM nItam , 'idam'iti buddhisthaM pratyakSamiva sAmAyika nirdizati, 'arthataH' iti vyAkhyAnataH na sUtrataH, sUtraM bhagavadbhirgaNadharairdRSTa(bdha)miti, 'samAsena' iti saMkSepataH, vistarasyAzakyatvAt / kiM sarvasyaiva vistarAzakyatvam ! Ahosvit kasyacicchaktirastIti ! tAM pradarzayanti-'vistarataH' 'kevalinaH' sarvAvaraNakSayodbhUtA(ta)vimalasvAbhAvikaprakAzAH prakarSeNa 'bhASante' sarvadravyaparyAyAnantagamasahitatvAt pUrvadharAH svAvaraNakSayopazamanAtaprakRSTazrutAH 'prabhASante' vyAkhyAnayanti sarvanayAnuyogadvArasamavatAragambhIrArthaprakAzanAt // 4328 // 1 vAkyAdau 'saca' iti nirdezAt bhatra antarbhAvasthAne 'bhantarbhUta iti padaM samucitam / Page #279 -------------------------------------------------------------------------- ________________ 864 vidhavArakabhASye [ni0731savANuyogamUlaM bhAsaM sAmAiyassa NAUNa / hoti parikammiyamatI joggo sesANuyogassa // 4329 / / sarvasUtrArthakana(ma)yasya anuyogasya mUlam-kAraNaM 'bhASyam' sAmAyikasya gAthAnibaddham 'jJAtvA' gurUpadezAt svayaM vA zabdA'rtha nyAyasiddhAntaprAvINyAdavagamye 1 bhassaM sA vRttiyukta ta prtau| 2 sroUNa ta ko he| atra ta pratau 1329 gAthasamApyamantaraM pranthasyAsya kAla-sthala- lokapramANasUcakaH adhikaH pATha evam paMca satA igatIsA sagaNivakAlassa vaTTamANassa / to cettapuNNimAe budhadiNa sAtimmi Nakkhatte // 1 ta*[2]jjANupAraNapare sI+............ccammi paravarindammi / valabhINagarIe imaM mahadi..............mmi jiNabhavaNe // 2 gAthApram-cattAri sahassANi tiNi satANi / lipikAra kAla sUcakoM'pi-pATha evm|| iti zrIvizeSAvazyaka pUrva samAptam iti zreyaH / gAthAsaMkhyA 3622 // zrIH / / // zratasalilapAyodhaye kutrA'pyapratihata buddhaye jagajjantusaMtativihitaikAntikAtyantikasamAdhaye bhASyaratnarohaNAya lasadguNAya bhagavate zrIjinabhadragaNikSamAzramaNAya nmH|| saMvat 1702 varSe bAhulabahalapakSA'mAvasyAyAM dIpotsavaparva' ityAkhyAprakhyAtAyAM tithau sakalabhaTTArakavRndArakacakrazakapratimabhaTTAraka zrI19zrIvijayadevasUrIzvarapaTTaprabhAkarAcAryazrIrazrI vijayasiMhasarIzvaravijayarAjye sakalavAcakakoTikoTIrahIrAyamANamahopAdhyAyazrI5zrIlAvaNyavijayagaNicaraNacaraNasaromarAlabAnAntevAsimA ga. lakSmIvijayagaNinA'lekhi pustakamidaM svaparavAcanArtha zrIpattanapattane / zubhaM bhUyAt lekhaka-vAcakayoH // // zrIrastu // *yadyapi ta pratau 'tajjANu' iti pAThaH tathApi arthasaMgataye 'rajjANu' ityevaM bodhyam / +atra zrIpuNyavijayamunimahAzayAH svasaMkalite jesalameradurgasthajainatADapatrIyagranthabhaNDArasUcipatre (pR.39) 'lAdi'padaM kalpayitvA sthApitavantaH, tathA ca 'sIlAdiccammi' iti saMpUrNa padaM jAtam / atra pAThe te eva munimahodayAH tatraiva sUcipo mahadi siri.' iti pATha kalpitavantaH / tathA 'saMtikSiNabhavaNe' iti pAThaM pratigataM samyag vAcayitvA bhasmin paye zanyasthAne mudritavantazca / tathA ca 'mahadi siri]saMsijiNabhavaNe' iti sampUrNaH pAThaH / 8.bahumA kArtikamAsaH / Page #280 -------------------------------------------------------------------------- ________________ ni0735 ] yogyo bhavati / 865 (mya) artham , anena 'parikarmitabuddhiH' 'yogyaH' 'bhavati' sAmAyikAnuyogavyatiriktasya 'zeSAnuyogasya' zravaNe'nupravacane ca // 4329 // ' iti paramapUjyajinabhadragaNikSamAzramaNakRtavizeSAvazyakaprathamAdhyayana sAmAyikabhASyasya vivaraNamidaM samAptam // sUtrakAraparamapUjyazrIjinabhadragaNikSamAzramaNaprArabdhA samarthitA zrIkoTyAcAryavAdigaNimahattareNa zrIvizeSAvazyakalaghuvRttiH ||shrii|| saMvata 1491 varSe dvitIyajyeSThavedi 4 bhUme zrIstambhatIrthe likhitamasti / bahaladivasarUpaM bhAvaM saMkSepeNa sUcayita pUrvalipikAraH zilAlekhalipikArI ba. di. iti padaM saMketitamevam-'bahulapakSa'zabdasya AdibhUtaH bakAraH atra 'va' kalpitaH sa ca ba-vayoH sAmyAt bahulapakSa sUcayati, 'divasa'zabdasya AdibhUtaH 'dizandaH bhatra divasavAcakaH / evameva zu0di. padam / zu-zukla, di-divasa, ityevarItyA zuklapakSasya bodhakaM jJeyam / 2 'bhUme' iti lokabhASA prayogaH / 'bhaume' iti paNDitabhASAprayogaH / bhaume iti majalavAre / 3 vartamAnakAle 'khaMbhAta'nAmnA prasiddham balamArganagaram-bandaram-tIrtham / Page #281 -------------------------------------------------------------------------- Page #282 -------------------------------------------------------------------------- ________________ vishessaavshykbhaassygtniyuktigaathaanaamkaaraadynukrmH| [ prathamaH gAthAGkaH, dvitIyaH pRSThAGkaH ] auNA paNNaM juale 188 219 aMgulamAvaliyANaM 31 124 akkhara sagI samma 18 95, 610 638 ajjhayaNaM piya 579 609 ajjhavasANa-Nimitte 508 466 bhaTThaNhaM pagadINaM 105 226 bhaTTattariM ca vAsA 199 161 bhaTThamabhattantammi ya 222 298 bhaTTAvatacaMpojjita 249 303 bhaTThAvatambhi sele 317 318 aDavIya desiyattaM tadheva 66.691 aDUDhabharadhamajjhilla 144 285 aNayovaM vaNathovaM 120 248 aNa daMsa NapuMsagaI 116 244 bhaNa-miccha-mIsa-samma 121 249 aNiyacAraM siddhatha 375 332 bhaNuogo bhaNiyogo 126 261 aNukaMpa'kAmaNijjara 623 630 bhaNugAmio tu bhodhi 55 138 aNumANahetudiTThata 670 717 atthaM bhAsati arahA 92 212 atthANaM uggahaNammi 3 42 aTThamA sahassA 243 30. addhAe avaThThANaM 57 139 adha aNNatA katAI 277 307 adha vAgato turaMto 384 333 adha ta pAgaDarUvaM 287 308 adha bhaNatti jiNavariMdo 295 310 bhadhasavvadavvapariNAma 76 155 bhapudhatte aNuyogo cattAri 556 534 bhapuvvaNANagahaNe 171 289 bhappaM pi sutamadhItaM 99 219 bhappuvvaNANagahaNe 336 320 bhanbhintaraladdhIe 62 144 abbhuTThANe viNae 626 631 abhae seTThi kumAre 671 418 amaraNararAyamahito 122 337 aramalli aMtare doNNi 302 316 arahaMtaNamukkAro 662 707, 663 708, 664 709 arahaMta siddha pavayaNa 172289,335 32. bharahaMtAtI NiyamA 18 771 bharahaMtuvaDheseNaM 720 774 aloe paDihatA siddhA 679 757 avaravidehe do vaNiya 146 286 asarIrA nauvaSaNA 682 762 asahAe sahAyataM .12 77. asitasirayo suNayaNo 183 290 assaMjamo ya ekko 524 492 bhassAvagapaDisedho 291 309 AhagaM ca dayArANaM 315 317 aha bhagavaM bhavamadhaNo 316 318 AgamasattharagahaNaM 20116 ANatapANatakappe 18136 bhAtA khalu sAmaiyaM 573 6.1 Atikaro dasArANaM 306 317, 310 317 Adasagharapaveso 319 218 AbhiNibohiyaNANaM 121 bhAbhoetuM sakko 19. 291 AbhaTTho ya jiNeNaM 442 343, 196 354, 150367, 154 377,458 393, 162100, 466 413, 17.120, 174 120, 178 439, 142 144 Amosadhi vippokhaghi 68 119 / Page #283 -------------------------------------------------------------------------- ________________ 68 vizeSAvazyakabhASyagataniyuktigAthAnAmakArAdyanukramaH / mAlabhiyAe vAsaM 371 331 uppattI Nikkhevo padaM 644 618 bhAlabhiyA hari piyapucchA 398 339 uvabhoga paDuccaMto 651 680 bhAlassamoha'vaNNA 619 629 uvajjhAya NamokkAro 704769, 705769, bhAloyaNA ya viNae 726 817 706769,707 770 bhAvassayassa dasamA 81 204 upayogadivasArA 668 715 Asamapatammi pAso 210 296 uvavAto sabaDhe 176 289 bhAsA hatthI gAvo 192 291 uvasAmaM puvaNItA 118 248 bhAThArateyalaMbho 45 136 uvahatamativiNNANo 389 333 bhAhArago tu jIvo 597 618 usabhacaritAdhikAre 198 294 bhAhAre sippakamme ya 194 291 usabhajiNasamutthANaM 259 303 ikkhAesu mirIyo 323 319 usabhassa tu khotaraso 258 304 ikkhAgakuThe jAto 112 285 usabhassa purimatALe 220 298 iccevamAti savvaM 25. 3.3 usamassa punbalakkhaM 239 300 iva loe attha kAmA 722 777 usame bharadho ajite 300 315 iya dullamalamai 611 628 usabho ya viNItAe 208 296 iya samvakAlatittA 691 764 usabho vasamasamagatI 255 304 iya siddhANaM sokkhaM 689 761 usabho siddhatthavaNammi 209 296 ihalogammi tidaMDI 723 777 usasitaM NIsasitaM 19 106 ihA apoha bImaMsA 12 85 ussAsaga NIsAsaga 596 618 upakuTisIhaNAtaM 130 338 pakAsItI chAvattarI ya 234 299 ukkosaNaMtakAla 657 682 ekkaM paDucca heTThA 656 682 ukkosAya ThitIye 599 619 ekkArasa u gaNaharA 236 299 sakkoso maNuyesu 52 13. ekkArasa vi gaNadharA 434 341 gaho ekkaM samayaM 1 73 ekkArasa vi gaNadhare 82 202 uggANaM bhogANaM rAi 205 295 ekkekko ya satavidho 512 527 uggA bhomA rAiNNa 193 291 ega kira chammAsa 111 336 ujjANapurimatAle 268 306 egate ya vivittaM 124 335 ujjeNIe jo bhaehi 519533 egaTTiyAiM tiNNi tu 121 258 uttarakuru sodhamme videg 165 288 egapadekhogADhaM 13 133 uttara vAcAlaMtara 35. 329 ego bhagavaM boro 2.4 295 uttaravAcAla NAgaseNa 351 329 etesiM Nijjutti 86 204 utti uvayogakaraNe 7.3 769 etesimasaMkhejjA 50 136 uditA parIsahA siM 111 296 etehi kAraNehiM 620 629 uDese Nihese ya 78 181, 135 269 etehi diTThIvAte 543 530 uppajjati viyaMti 576 604 etthaM puNa adhigAro 517 479 uppaNammi aNate 267306, 121 330 ettha ya payoyaNamiNaM 721 777 uppaNANuppaNNo ettha 645 618 emeva ya Nideso 138 271 / Page #284 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye evaM ete bhaNitA 567 597 evaM tavoguNarato 120 337 evaM so ruitamatI 286 308 evaNhaM thotUNaM 312 317 evamaNutiyaMtassa 279 308 oggaha iha avAo 2 12 bhodhI khettaparimANe 26 119 bhomukkamaNo mukko 6.9 624 orAlaviuvvAhAra 38 127 orAliyaveubviyaM 9 81, 40 13, osappiNI imIse 143 285 katalisamAgama bhoyaNa 366 331 katAkata keNa kRtaM 725 8.9 katihi samaehi logo 10 81 katto me vaNetuM 17 84, 25 118 kappassa ya Nijjuti 85 201 kammavivego asarIrayAi 53. 193 kamme sippe ya vijjA ya 665 71. kammovariM dhuvetara' 39 128 karaNe bhae ya ante 724 793 kallaM savviDhIe 261 305 kassa Na hohiti 132 266 kahi paDihatA siddhA 678 757 kAtUNamaNegAI 617 628 kAlamaNaMtaM tu sute 631 635 kAlAe suNNagAre 359 330 / kAle catuNha vuDDhI 35 125 kAleNa kato kAlo 513 176 ki kaivihaM kassa kahiM 136 269 kiM katividhaM kassa 79 182 ki jIvo tappariNato 619667 ki pecchasi sAdhUNa 711 770 ki maNNe asthi karma 417 358 ki maNNe asthi jIvo 543 313 kiM maNNe asthi devo 467 413 ki maSNe jAriso idha 459 393 ki maNNe raiyA 171 12. ki maNNe NevvANaM 183 144 ki maNNe paMca bhUtA 155 377 ki maNNe paralogo 179139 ki maNNe puNNapAvaM 105 127 ki maNNe bandhamokkho 163 1.0 kevalaNANi tti bhahaM 533 194 kevalaNANuvayuttA 683 763 kevalaNANeNa'tthe 77 156 kollAya bahula pAyasa 357 330 kosaMbIe satANIbho 102 335 kosaMbI caMdasuroM' 399 334 khamae kamaccaputte 672 718 khayiyammi vaTTamANassa 519 179 kharavAta kalaMkilayA 387 333 kheta disa kAla gati 586 613 khettassa avaThThANa 56 131 khette kALe jamme 185 159 gaMgAto do kiriyA 563 536 gati-indie ya kAye 11 87 gatiNeraiyAtIyA 67 148 gayapurasejaMso 260 304 gAmAga bimelaga jakkha 369 331 gAmAyArA visayA 212 296 geNhati ya kAieNaM 7 77 gobharamabhiggahajutaM 113 336 goNI caMdaNa kaMthA 131 265 gotamamAtI sAmAiyaM 528 192 gottAsito madhurAe 329 319 gobhUmi vajjalADha tti 371 332 govaNimittaM sakkayassa 344 328 ghaDapaDaradhamAdINi 709 77. ghuTuM ca ahodANa 259 304 ghettu va muhaM suhaguNaNa' 91 211 ghettaNa saMkalaM so 71, 73 151 caMdajasa candakantA 152 286 Page #285 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASyAtaniryutigAthAnAmakArAyanukramaH / caMpA vAsAvAse 405 335 jaM kAraNa NikkhamaNaM 137 342 cakkidugaM haripaNagaM 303 316 jaM kesavastra tu bala 74 151 cakkhumajasumaM ca paseNaI 151 286 jaM ca mahAkappasutaM 560 535 catupaNaM paNNArasa 241 300 jaM ceva Ayudhe kulaga 155 287 caturAsIti bAvattarI 216 302 jaM jaM je je bhAve 577 6.8 caturAsIti visattari 245 302 jaM jassa AyugaM khalu 156 287 caturo vi tividhajoge 6.2 621 jabhiyagAmajuvAliyA 408 336 caturo bi tividhavede 6.0 620 jabhiyagAme NANassa 106 335 caturo sAhassIo loyaM 251 303 jaNNUsavasamavAe 106 291 catusu vi gatIsu NiyamA 59.617 jati uvasaMtakasAo 119 218 cattAri gAThatAI 46 136 jati vAsudeva paDhamo 314 317 cattAri yatIsAI 228 299 jattha ya ego siddho 680 762 catuhi samaehi logo 1181 jadha ullA sAdIyA 676 719 cAraNa AsIvisa 69 149 jadha cheyaladdhiNijjAmabho 95 217 culasItiM ca sahassA 223 298 jadha NAma koi meccho 688 761 culasIti paMcaNautI 233 299 jadha samvakAmaguNitaM 69. 761 culasItimappatiDhe 331 319 jadhA kharo caMdaNabhAravAhI 100 220 cetaNamacetaNassa va 501 463 jammaNe NAma vaiDhI ya 177 289 cettabahula?mIe 178 289, 253 303 jassa aNuNNAte vAyarga 55. 533 coisa ya sahastrAI 226 298 jassa sAmANiyo appA 58. " coisa solasa vAsA 565 537 jaha vArimajjhachUDho 615 628 corA maNDabamojnaM 361 331 ANAvaraNapaharaNe 621629 colovaNa vivAhe ya 197 291 jAtIsaro tu bhagavaM 181 19. collaga pAkhaNa dhaNe 612 62. jAvanti bhajjaverA 516 533 chatumatthaparIyAso 265306 jAvatiyA tisamayA 39 121 chaTTi haiTThimajjhima' 19 136 jiNacakkidasArANaM 194 309 chatumatthakAlamatto 211302 jiNapavayaNauppattI 123 255 chatumatthaparIyAgaM 496 161 jIvANa'NatabhAgo 658 682 chattIsA solasaga 194 161 jIve kamme tajjIva 138 342 chappuvvasatahassA 187 29. chammANi gova kadasala. 107 335 jIvo guNapaDivaNNo 575 6.6 chammAse aNubaI 396 331 jIvovalaMme sutalaMme 200 294 chAvaTTi covaTTi 225 298 jeTThA kattiya sAtI 489 460 chiNNammi saMsayammI 111 357, 148 367, jeNuddharitA vijjA 552 533 152 152, 156313, 460 399, jo a tavo aNuciNNo 109 336 161 111,168 110, 171427, jo kaNNAye dhaNeNa ya 551 533 176 13, 140 113, 18115 jo gujjhaehi vAlo 548 533 . Page #286 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye 871 jo vi vaddati rAge 585 613 jo samo sabvabhUtesu 581 611 Nasthi Naehi vihUrNa 544 530 gavi bhatthi mANusANaM 685 761 Nava kira cAtummAse 110 336 gava dhaNusatAI paDhamo 149 286 Navame ya mahApaume 299 310 Na vi te pArivvaja 311 317 Na saMkhevo Na vitthAro 717 771 NAUNa vetaNijja 674 719 NANammi desaNammi ya 681 763 NANadasaNavinbhaMge 27 119 NANaM payAsayaM sodhao 103 222 NANAvaraNijjassa ya 650 676 NANe joguvayoge 587 613 NAma ThavaNA davie 28 120, 127 261, 137 270, 010 283, 534 197, 591 611, 698765,701 769, 708 770, 727 838, 728 812 NAbhI viNItabhUmI 163 287 NikkicaNA ya samaNA 282 308 Nikkhevo kAraNammi 521 482 NijjamaNa bhahagutta 559 5.4 NijjuttA te bhatthA 88 206 NiNhAti dabvabhAvovayutto 647 661 NisthiNNasavvadukkhA 693 767 NiddAya bhAvato viya 598 619 NiddhamayaM ca gAma 511 175 NimmacchiyaM madhuM pAyaDo 512 476 NiyamA maNuyagatIe 339 322 NiruyattAe ayalo 531 493 NiveDhaNa uvvaTTo 588 613 NIsavamANo jIvo 608 624 Negama-saMgaha-vavahAra 537504 Negehi mANehiM 538 508 geraiyatiriyasaNuyA 506 465 NevvANacitagabhAgiti 318 318 NevvANamaMtakiriyA 218 302 vvANasAdhae joge 710 77. taM ca kadhaM vetijjati 338 321, 527 192 taM tadha dullabhalabha 618 628 taM dAeti jiNindo 305 317 taM divvadesaghosa 43131 taM pavvaitaM sotuM 445 357 taMbAe dizeNo 367 331 te buddhimayeNa paDeNa 9. 207 taM vayaNaM sotUNaM 307 315, 313 317 taccAvAtI caMpA 103 335 tajjIvatassarIraM ti 451 367 taNa chetaMguli kummAra 348 329 tatiyakasAyANudaye 110 235 tatiyamavaccaM bhajjA 349 329 tatto a jaMgalAe 363 331 tatto ya adhakkhAtaM 115 239 tatto ya purimatADhe 373 332 tatto ya samaMteNe 429 338 tatto sumaMgalAe 101 335 tattha kira somilajjo 123 337 . tatya mirIiNAma 301 316 tadha NANaladdhaNijjAmamo. 96 218 tadha bArasavAsAI 219 297 tappAgAre pallaga' 51138 tammUlaM saMsAro 322 318 tavaNiyamaNANarukkha 89 208 tavasaMjamo aNumato 572 598 tassAyaraNapabhAsaNa 700 768 tAtammi pUite cakka 269 306 tiNNi ya bhaDDhAtijjA 224 298 tiNi ya potamagottA 192 460 tiNi ya pAgAravare 128 338 tiNi sate divasANaM 115 336 Page #287 -------------------------------------------------------------------------- ________________ 872 vizeSAvazyakabhASzagataniyukkigAthAnAmakArAyanukramaH / tiNNeva ya lakkhAI 227 298 tiNDa sahassapuSattaM 635 630 titthakarANaM paDhamo 264 306 titthakare bhagavaMte 8. 195 titthakaro ki kAraNa 526 192 titthaM gaNo gaNadharA 201 291 titthaM cAtudhvaNNo 232 299 ti du ekkaya solasayaM 218 297 tivimmi sarIrammi 8 81 tIsA bArasa dasaga 495 461 tuMgIyasaNNivese 488 460 tumbavaNasaNivesAto 547 533 teNehi padhe gahito 368 331 tettIsaThThAvIsA 235 299 teyA kammasarIre 42 133 teyAmAsAdabvANa 37 126 tellokkaM asamatthaM ti 383 333 tellaM tegicchisuto 167 288 te pamvaite sotuM 149 367, 153 377, 457 303, 161100, 465 113, 169 120, 473.127, 177 139, 181 513 te vaMditUNa sirasA 83 203 tevIsaM ca sahassA 212 30. tevIsAe NANaM 221 298 tosali khuigarUvaM 392 334 thibuAgArajahaNNo 53 137 thUNAe pUnamitto 324 319 thUNAe bahi posro 355 330 daMDa kavADe manyantare 675 719 daNDa kasa sattha rajju 509 466 dasaNa viNae Avassae 173 289, 335 320 dadarDa siha karaNaM 147 286 daLUNa kIramANi 273 306,411 312 daDhabhUmoe bahinA 380 333 / damadaMte metajje 613 611 davvAto asaMkhejje 63 115 davvAbhilAvaciMdhe ve 520 481 dabve bhaddha aghAuya 503 463 dabveNa ya bhAveNa ya 607 623 dasa do bhakira mahappA 114 336 dANaM ca mAhaNANaM 292 3.9 diThe sue'NubhUte 622 630 dIhakAlarayaM jaM-tu 673 719 dubhAsiteNa ekkeNa 321 318 duvidhaM piNegamaNayo 139 273 ruvidhAe vetaNAe 606 623 duvidhA parUvaNA chappatA 648 66. duvidho pamANakAlo 514 477 duvidhovakkamakAlo 507 466 tijjaMtaga pituNo 345 328 devindavaMditehiM 557 531 devo cuto mahiDDhIo 397 331 desUNagammi varise 180 290 doNha pudhattamasaMkhA 636 637 do ceva ya chaTTha pate 115 336 do ceva suvaNNesu 158 287 do solA battIsA 72 151 do honti cAmarAo 433 311 dhaNasatthavAha ghosaNa 164 288 dhammakathA akkhitte 288 309 dhammovAyo pavayaNa' 237 299 dhalI pivIliyAmo 385 333 neraina devatitthaMkarA 65116 paMcarahante vaMdanti 3.1 316 paMcaNhaM paMcasattA 139 342 paMcaNDaM vaNNANaM jo 515477 paJca ya puttasatAI 271 306 paJcavidhaM AyAraM 699 767 paMcamatA culasItA 566 537 paMcANauti sahassA 247 302 paMthaM kira desettA 141 285 paccakkhANamiNa dAraM 216 297 Page #288 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye pazcayaNi ca 532 4.4 panccuppaNNaggAhI 540 508 paDimA maha mahAmaha 379 231 paDhamabitiyANa paDhamA 161287 paDhamammi savajIvA 574 602 paDhamassa vArasaMga 215 296 paramANuyogasiddha 231 259 paDhabhillubhANa udae 108 233 paDameNa parikrameNa ya 175 289,337 110 paDameltha indUbhUtI 435 342 paramettha baharaNAmo 169 180 paDhamettha vimalavAhaNa 148 187 paDhamo akAlamaccU 185 290 paDhamo coisapuvvI 170 288 paDamo ya kumArate 157 287 paNunI sahassA 240 300 pannA chAtAkIsA 493 460 seyamakharAI 1694 paramodhi asaMkhejjA 44 135 pariNitA gaNaharA 501 461 pati bhacejjatimo 655 682 patitoyanamadasabhAo 154 206 pallayagirisarito' 107 229 pavvajja poTThile sata 333320 pavvajjAe divasa 418 336 pavayaNaNIhUtANaM 570 598 paNa giviMda 346 324 pAso ariTThaNemI 211 296 piTThIcaMpA vAsaM 369 330 pucchaMtANa kadhetI 320 318 puNeti sa 5 73 puNaravi bhaddiyaNagare 370 331 puto parNajayasthA 332 320 puttI payAvatissA 330 319 pubhavI va vAruNI 491 460 puNaravi va samora 293309 873 puvvaM bhaTThi asutA 666 713 pute ho ju 613 628 puNvapaviNyA puNa 590 613 puvvabhava jamma NAma 145 286 puvvANupuvvi Na kamro 719 773 puNvAdIyA mahAdisA 592 616 phagguNabahule kArasI 266 306 phaddA ya bhasaMkhejjA 59 142 phAya ANugAmI 60 142 rAti ate siddhe 681 762 bambhaNagAme Nandova 358 330 bahulI ya aDamba ilA 262 305 mahalI ya joNagA paNha0 263 305 bahurata jamAlipabhavA 562536 bahurata- patesa - avvata 561 536 bahusAlagasAlavaNe 372 332 bAgaDatI caturAri 498 461 bArasaMgo jiNakkhAto 702 769 bArasa ceva ya vAsA 419 337 bArasavAse adhie 416 336 bArasavidhe kamAe 113 238 bArasa solasa bhaTTArasema 497 461 bAhiralame bhajjo 61 144 bAhubalikodhakaraNaM 276 307 bitiya kasAyANudae 109 234 beTaTThAI surabhi 426337 bhagavamadINa maNaso 256 304 bhagati va bhAbhiNDejjA 553 533 bhagati ya vArayanyANa 554 534 bhadde ca mahAbhaI 412 236 bharaNittharaNasamatthA 667 714 bharathammi adamAso 33 124 bhavaNaSa tivANamantara 272406, 440341 bhavasiddhibho tu jIvo 595 617 bhAvammi hoti duvidhaM 523 491 bhAve svayogasamiye 104 225 Page #289 -------------------------------------------------------------------------- ________________ 874 vizeSAvazyakabhASyagataniyukkigAthAnAmakArAyanukramaH / bhAsakaparitta-pajjatta 15 87 bhAsAsamaseDhIo 6 76 bhisiNIpattehitare 191 291 bhogaphalaM bAhubalaM 171 289 bhogasamatthaM NAtuM 186 290 maMkhali makha subhaddA 356 330 maMDiya moriyaputte 436 342 mandiresu bhaggibhUti 325 319 magadhA govaragAme 376 332,186 159 bhagge bhavippaNAso 659 687 maNapajjavaNANaM puNa 75 153 maNikaNagarataNacittaM 425 337 maNikaNagarataNacitte 127 338 madhurAe jiNadAse 353 330 malae pisAyarUvaM 391 331 mAgadhamAtI vijayo 275307 mAgahA rAyagihApisu 213 296 mANussakhettajAtI 611 627 mAtA ya sadasomA 558 531 mAsaM pAovagatA savve 502161 mAhaNakuNDaggAme 340 322 mAhessarIto sesA 555 534 micchahiTiyA NaM 571598 muNicanda kumArAe 36. 330 mutta purIsaNirodhe 51. 166 mUaM huMkAraM vA 22 117 mUDhaNaiyaM sutaM kAliyaM 545 531 mUlaguNANaM laMbha 111236 mehagirisamabhAre 278 304 mottUNa aTha ekkaM 568 597 morIyasaNivese 187 16. mosali saMdhi sumAgadha 393 331 rajjAdiccAmo viya 203 29. rAga-dosakamAe ya 661 194 rAyagiha visvaNedI 327 319 rAyagiha vissamatI 634 39 rAyA Adiccajase 290 300 rAyA kareti daNDaM 18. 291 roddA ya satta vetaNa 347 329 lakkhaM aTThasatANi ya 229 299 lAua eraNDaphale 677 754 lADhesu a uvasaggA 365 331 lAbhA hu te suladdhA jaM 309 317 loindiyamuNDA saM 281 308 lobhANu veto 117 247 baisAhasuddhaekAra 518 179 vaMdAmi mahAbhAgaM 81 201 baccadha hiMDadha na karemi 395 331 vajjati'vajjabhIrU 285 308 bajjarisabhasaMghataNA 150 286 vaDUr3hate pariNAme 605 623 vaDUDhI vA hANI vA 58 110 vatthUto saMkamaNaM hoti 541 509 vavagatamohA samaNA 283 308 vavahAre NIti juddhe ya 195 291 vasubhUtI dhaNamitta 190 46. vANiyagAmAtAvaNa 378 332 vAluapaMthe teNA 390 334 vAsasahassaM bArasa 217 297 viNoNatehiM paMjali 133 267 vimalamaNaMtai dhammo 297 310 viratAviratI saMghuDa0 641 638 . vIravarassa bhagavato 354 330 vIriyabhAve ya tathA 535 198 vejjasutassa ya gehe 166 288 vejje meNThe tagha 621 630 vesAlIe pUrya saMkho 377 332 'vesAli vAse bhUdANaMde 400 335 saMkhAtItAo khalu 24 118 saMkhejjajoyaNA khalu 51 137 saMkhejja bhaNodavve 5132 saMkhejjamasaMkhejjo 16 117 Page #290 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye saMkhejjammi tu kAle 34 125 saMkhejjAU caturo bhayaNA 6.1 620 saMgahitapiNDitatthaM 539 508 saMghataNaM saMThANaM 153 286 saMjoasiddhie phalaM vattaMti 102 221 saMtapataparUvaNatA 13 87, 652 682 saMtapadaM paDivaNNe 653 682 saMbodhaNa NikkhamaNe 252 303 saMbodhaNa pariccAe 199 294 saMbhiNNaM pAsaMto 122 254 saMvacchareNa laddhA 257 304 saMvaTTameha AdaMsagA ya 179 290 saMsariya thAvaro rAyadeg 326 319 saMsArasAgarAbho 97 218 sakkIsANA paDhamaM 17 136 kakko ya devarAyA 381 333 sakko saTTavaNe 181 290 sahi paNapaNNapaNNega0 230 299 sattaNhaM pagadINaM 106 227 sattetA diTThio 569 598 saddahaNa jANaNA khalu 536 498 samaNA tidaNDaviratA 280 308 samayA''valiya muhuttA 505 465 samavAyi asamavAyi 522 4.2 samuTThANa-vAyaNA-laddhito 646 648 samosaraNa bhatta bhoggaha 289 309 sammattacaraNasahitA 637 637 sammatta NANa dasaNaM 654 682 sammatta-desaviratA 628 632 sammattadesaviratA 629 632, 634 66 sammattasuttaM samvAsu 604 623 samtattassa suttassa ya 593 616, 627 631 sammahiTi amoho 639 638 samma-sutANaM laMbho 789 613 samvagataM sammattaM sute 610 625 savvajovehi sutaM 638 638 savvaM ti bhANitUNaM 583 612 savvabahu agaNijIvA 30 122 sabve ya mAhaNA jaccA 500 461 samve vi egaduseNa 206 296 samve vi ya atiyArA 112 238 samve sayaM pabuddhA 202 294 samvesi pi NayANaM 731 861 samvesu vi saMThANesu 603 622 saha marudevAe 270 306 sAgAramaNAgArA 64 146 sANakumAramoaNa 401 335 sAtI sapajjavasito 516 178 sAdhu tigicchitUrNa 168 288 sAdhUNaNamokkAro 713 470, 714 770, 715 770, 716 770 sAmAiyaM ca tividhaM 578 6.9 sAmAiyaNijjutti 87 205 sAmAiyamAtoyaM 93 213, 274 307 sAmAiyammi tu kate 584 613 sAsAiyaM samatiyaM 6.2 638 sAmAiyAdiyA vA 238 300 sAmANiyadeveDDhi 388 333 sAmAyiyatthapaDhamaM 114 239 sAvajjajogaMparivajjaNaTThA 582 611 sAvatyo usamapuraM 564 537 sAvatthI siribhaddA 362 331 siddha ti buddha tti 92 6767 siddhatyapure teNo 394 334 siddhassa suho rAsI 687 761 siddhANa gamokkAro 694 765, 695 767, 696 767, 697 767 sIhAsaNe NisaNNo 432 341 suadhamma titthamaggo 125 260 sukkaMbarA ya samaNA 281 308 sutaNANammi vi jIvo 94 217 sutapaDivaNNA saMpati 630 632 sutasammabhagArINaM 632 636 sutasammasattayaM khalu 633 636 suttattho khalu paDhamo 23 117 Page #291 -------------------------------------------------------------------------- ________________ 876 vizeSAvazyakabhASya gAthAnAmakArAyanukramaH / subahu pi suyamadhItaM 98 219 sumati ttha NiccabhateNa 207 396 suragaNasuhaM samattaM 686 764 surabhipura siddhayatto 352 330 suviNamavahArabhiggaha 341 322 sussUsati paDipucchati 21 117 sumo ya hoti kAlo 36 126 selaSaNa kuDaga cAlaNi 134 267 sesA tu DaMDaNItI 162 287 so devaparigihito 342 325 somkappavAsI 382 333 solasa rAyasahassA 70 151 so vaDhati bhagavaMto 182290 so vANarajjdhavatI 625 630 so viNaeNa uvagato 308 317 so khoyati maccujarAsa 616 328 hRkkAre makkAre 160 287 hataM NANaM kiyAhINaM 101 220 itthammi muhutto 32 124 hattho cha citthIo 159 287 hatthI itthiNiyAo 386 363 hatthuttarajoeNaM 343 326 heraNNie karisae 669 716 hoti paviti NivittI 529 493 hoti pasarathaM mokkhassa 505 492 hohiti ajito saMbhava0 296 310 hohiti sagaro maghavaM 298 310 Page #292 -------------------------------------------------------------------------- ________________ 2. vizeSAvazyakabhASyagAthAnAmakArAdyanukramaH / [ prathamAGkaH gAthAGkaH, dvitIyaH pRSThAGkaH] maMgasutakkhaMdhajjhayaNANaM 1192 27 // accatthadukkhitA je 2355 125 bhaMgAisuttarayaNA 1120 213 acchatu tAvugghAto 1345 255 aMgANaMgapavilR 524 110 bhacchittiNayassetaM 534 113 bhaMgAdipaNhakAle 975 182 accheragAdi kiMci 3823 761 aMguliriyutA Niyaya 2637 504 ajjIvANaM karaNaM 1.6704 aMtammi uvaNNasituM 1352 256 bhajjhIyaNaM uddeso 970 182, 1501 272 antAvayavo Na kuNati 2833 547 ajjhayaNalaGgakhaNaM 978 183 antimakoDAkoDoya 1191 227 ajjhINaM dijjaMta 956 179 antimataMtU Na paDo 2831 547 aTuMtakaDA rAmA 1765 316 aMte kevalamuttama 88 23 bhaTTavighaM pi ya kammaM 3563 706 ante cciya AraddhA 2799 540 aTukAso ya ato 642 129 bhaMtericaya Arado 120 9. aTThAbIsatimedaM 305 68 ante va samvaNAso 2895 559 aTThAvosatimeya 30.67 aMtomuhuttameta 3276 631 aTThAvIsA do bAsamatA 2906 560 aMtomuttameva ya 375. 751 bhaTTeva gatA mokkhaM 1758 316 bhaMto vi asthi kamma 3012 581 aDDhAtiehiM rAtidideg 3321 613 adho'Navayodho 1151 219 aDavI bhavo maNsA 1210 231 aMbattaNeNa jIhAe 1465 268 aNadhigatA jA tIsu 37581 akataM piNeva kIrati 1092 809 bhaNitANakadA rAmA 1761 316 akatahAramaNagaraM 903 170 aNibaddhAu hotuM 1302 248 akatamasuddhaNayANaM 1096 811 aNuogAtivibhAge 1360 257 akasAyama'hakkhAtaM 1244 237 aNugaMtavva suttaM 4023 792 akSaralaM meNa samA 142 35 aNugammati teNa tahiM 908 171 akkharalaMbho saNNINa 172 99 aNugAmibho'Nugacchati 11 139 akkharasaraNeNa sarA 459 96 bhaNugAmiNiyatasuddhAI 739 113 akhassa poggalakatA 90 23 aNuto padesavuDDhIe 145 94 bhakkhevaNiNNayasaMga 1442 266 aNudAharaNama 2281 401, 2293 116, agaNissa ya uTThANaM 1614 292 3700 737, 3792 759 bhaMgurulahugahaNaM pi 675 134 aNupAletumapatto 3088 596 agurulahusamAraddho 652 131 aNupubdhisamotAro 935 175 aggihavaNAtikiriyAdeg 2017 355 aNubhavitu devAdisu 1057 801 accatamaNuvaladdhAbi 2242 396, aNubhUtadihacintitadeg 2158 380 236 9430 aNuyogaddArAI 902 170 Page #293 -------------------------------------------------------------------------- ________________ 878 vizeSAvazyakabhASyagAthAnAmakArAdyanukramaH / aNuyogaddArANaM 10.9 191 aNuyojaNamaNuyogo 836 158, 1383 261 aNuratto bhattigato 1128 811 aNulomahetutassIla 1011 199 aNuvakamato NAsati 2527 474 aNuvattaNatthameba 1294 855 aNuvagataparANuggaDparo 2614 597 aNusamayamaNaMtaritaM 366 79 bhaNuseDhIgamaNAto 352 76 aNNaM pi appaya piva 1276 852 aNNaM puTho aNNaM jo 1441 266 aNNacciya gurulahutA 659 132 aNNataramaNivvattita 2273 102 aNNataramaNivvatti 3691 736 aNNatte samabhAvA 1152 823 bhaNNatva Nivatite 3027 584 aNNamaNaNNaM va mataM 2687 517 aNNaviNAse aNNaM 2882 555 aNNaviNi uttamaNaM 2918 562 aNNasuhadukkhapurva 2119 371 aNNANaM so baghirA 194 15 aNNANato hatatti 1125 214 aNNANiNo muNimmi 4015 790 aNNAraMbhe aNNaM 119 89, 2798 540 bhaNNe bhaNakkharakkhara 161 39 aNNe ke pajjAyA 3241 625 / bhaNNe vecalagamma tti 3242 626 aNNe baM sAgAra 817154 aNNe NomAgamato 888 167 aNNe tu maNoNANI 816 154 aNNe tu visesabhidhaM 974 182 bhaNNe paDivAtuppAtadAra 743 143 aNNe bhaNati adhiraya 1283 144 aNNe maNati matI 153 37 aNNo'vadhidasaNato 813154 bhaNNe sayamutthANaM 3359 (56 aNNe sAmaNNaragahaNamAhu 267 6. aNNo'NaNNo bva guNo 2014 346 aNNogaNibaddhANaM 616 125 aNNoNNo patigAsaM 2887 557 aNNo dojjhiti kallaM 1471 268 atasivaNaM va kusumitaM 1884 327 atikakkhaDaM va kiriyaM 1042 198 bhatigaMtUNamaloga 6.1 123 atiyArAcchetatA 1247 238 atisaMkaDapuraDAhammi 1159 221 atisayakatobayogo 2772 534 atisayacaraNasamatthA 782 150 atulaM aNaNNasarisa 3856 764 atyaMtare vi sati 17 5 asthagahaNesu mujjhati 216 56 atthaM jo Na samakkhati 2744 530 asthapuriso tadajjaNa 2566 482 atthappavaraM sahova 2733 527 atthamite mAticce 2053 356 bhatthassa va pidhubhAvo 1069 2.3 bhatthassa visaMvAto 861 162 atthAo ricaya vayaNa 1509 275 atthANatpaNiyuttA 1138 266 atthANamitaM tIse 992 185 atthANugamaMga ciya 4311 858 athAto va pudhattaM 1070 203 atyAbhimuho Niyato 8, 21 atthAvaggahasamae 278 62 bhatthi ajIvavikkho 2028 350 bhatthi adessApAdita 2201 389 asthi apaccakkhampi hu 22.2 389 asthi ciya te jIvo 2026 359 asthi Na ya peccasaNNA 2045 351 bhatthindiyavisayANaM 2023 318, 2123.372 asthi tayaM avvattaM 263 59 asthittaghaDekANe 2148 378, 2174 383 Page #294 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye asthi tti teNa bhaNite 2179 384 asthi parimANakArI 2310 4.1, 3787 759 atthi va kiM ki 3042 586 asthi vasudhAtibhANaM 2005 389 asthi sadeho jo kamma 2269 101, 3687 735 bhatthi suhRdukkhahetU 2067 359 bhatthI sa eva ya gurU 1144 266 atyeNa tu titthaMkara 944 177 atyogahato purva 258 58 atyoragaho jahaSNo 332 73 asthoggaho Na samaya 269 60 atthogga ho vi ja 274 62 atyo tti visayagahaNaM 264 59 attho dehocciya se 2031 351 attho sutassa visayo 1068 203 addhAkAlaviseso 2540 476 adhuDhagAIAI 690 136 adha aNNo to evaM 2015 316 adha avimukko vi 2952 569 adha iva saphalaM kammaM 2238 395 adha uvayAro kIrati 159 38 agha UNabhaTTa vAsassa 1851 321 adha katamakataM Na 4095811 adha kAraNovakAri 3112 600 adha kAraNovakAri-tti 3368 66. adha khaMdho iva saMghAta 2951 569 adha cettasuddha pakkhassa 1810 323 adha jammi Novayutto 3726 745 adha jIvabahiM to 3005 579 adha NAgamo tti saddo 887 167 adha NAmaM bhAvammi vi 3381 664 adha Nicco Na kkhaNiaM 2891 558 atha te ammApitare 1855 325 adha taM saMcarati matI 3010 580 aba tassa vIriyaM taM 662 132 adha te ajIvadeso 2956 570 adha te Na mokkhasAdhaNa. 3044 586 bhadha dabvasabvamega 4218 840 adha dAyaNA NamokkAra 3461 684 adha divase vAsIti 1827 322 adha desato'vasesesu 2823 545 adha dehAhArAdisu 3.46 586 aba paccAsaNNataraM 3111 601, 3369 660 adha paDimaM vi Na vaMdadha 2851 550 adha paDhimAya Na doso 0850 550 aba paDivatthumihegaM 2671 513 adha bhaNati NaravariMdo 1767 316 adha bhaNati NegamesiM 1830 322 adha bhattimantasaMtANato 3344 651 agha bhiNNo tassa tao 2719 526 adha maNNasi asthi guNI 2016 346 adha maNNasi khaNio vi 2127 373 'adha matamasiddhameta 2043 363 adhamokkhasAdhaNamaIe 3052 588 athava karentaM paNNaM 1992 855 adhava jato cciya subahuM 1198 227 adhaba jaghA saMbhavato 1198 833 adha vaDDhati so bhagavaM 1848 324 adhava NimittAdINaM 1634 294 bhadhava'NNapatAdiNivAta 3445 681 adha vatthuNo sa dhammo 2373 431 adhava parapaccayAto 4036 796 adhava phalAto kamme 2079 361 adhava maI jaM teNa vi 3967 780 adhava matamasaMgahio 3383 665 adhava matI chatumatthe 3746 751 adha va mato davvasuta 135 34 adhava matI putvaM ciya 262 59 Page #295 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye adhavA satatakattA 4110 815 adhavA samattasAmAiya 4295 856 athavA samma 50 14, 1034 197 adhavA savvaM NAmaM 1373 259 adhavA savvaM vatyuM 2249 398 adhavA savvANAgata 3020 582 adhavA sAmaM mettI 4207 835 adhavA sAhitacciya 1354 256 adhavA sutaparivADI 1087 207 adhavA sutaM NivvANa 542 114 adhavA selovva isI 3664 728 athavA sessitamasiyaM 3634 720 ra vi sabhAvo dhammo 2247 397 agaNayama 4316 861 adhaveha kAlakaraNaM 4073 805 aghaneha NamokkArA 51 14 apane jaNi 1993 841. avokkama sAmaNNato 933 175 athagodAma 3147608 aghavosappussappiNi 3455 682 aba santi jinavarindA 2058 551 adha sattamammi mAse 1838 323 avasotye 1276 243 adha savvassevaNa 3717 742 atha sutato vi vivegaM 164 39 agha so taNusaMraMbho 356 77 adhira kumAlakAviNo. 856 162 adhiko cabha tti vA 2690 517 adhigatama semasamvaM 4222 841 adhumA jastodayato 1221 233 adhuNA ya samotAro 951 178 apasakAra varNa 338 74 aparapperitatiriyA 2213 391 ' aparappayogajaM jaM 4078 806 aparigyatA se 2063 590 aparibhaddA vi parakhanti 3049 587 881 aparicchete vi samA 3022 583 aparopparaM padArtha 2627 500 aparoparaM sametA 3097597 adhattamAsi verA 2756 533 ameyabhAyo 2751 531 paramasaMdiddhaM 996 188 apyaksara samAyo 3308 640 appamaddatyaM 994186 appa ciya vimaggA 3486 690 appacchaMdamatIo 1447 266 ayubveSatipuMja 1215 232 21766 anbhAtivigArANa 2084 363 bhanbhitaraM ti teNaM 766 147 ambhintara ti bhaNite 764 147 anbhintaraladdhI 749 144 abhivAdaba 51 14 amiSANavuddhilakkha 2582 487 abhidheyasaMkaro vA 1512 275 abhiyAnamA 151 37 abhilappA vi ya asthA 455 96 amilo pugAmi 2564481 ama gaccAdisu tasseha 4179 830 amarapararAyamaMhita] 1.58 201 'bhama roge' vA aMto 4180 830 amitamarNataM NANaM 1047 199 amhe sAvayajatama 1904 560 bhayale vijaye bhadde 1748 310 arahaMta 3944 776 bharata mokkAro 3566707 arahantAssgAravetI 3567 707 arahaMtA satthAro 1804 320 arihaMta caTTI basa 1828 322 arihanti banda-garmasamAthi 3560 706 aruhaMto jamacelo 3068 591 avagamaNamavAyo 3916 Page #296 -------------------------------------------------------------------------- ________________ 882 vizeSAvazyakabhASyagAthAnAmakArAdyanukramaH / avagADhAraM ca viNA 3352 653 avagAhaNAtayo NaNu 3351 653 avagAhaNAtirittaM pi 430 92 avadhi tti jassa NAmaM 579 120 avaravidehe gAmassa 1518 285 avi a asaMgattaNato 376.754 avigalagovikketA 1134 265 avigoppatammi vi 1467 268 bhavibhAgatthassa vi 3013 581 avibhAgatthA mUDhA 2751 531 avivaritaM taba suttaM 1370 259 avivaritaM suttaM piva 1366 258 avisikkharabhAbho 3350 653 avisi ciya taM so 2398 437 bhavisiTuM sAvajja 1286 854 avisiThThapoggalaghaNe 2397 437 bhavisuddhacakkhuNo 509 107 avisuddhaNayamateNa 877 165 bhavisesakevalaM puNa 192 104 bhavisesitaM pi sutte 194 105 avisesitasammIsoM 885 167 bhavisesitA mati ciya 113 29 bhavyAghAte savvAsu 596 123 azvivarItaM avivajjao 3303 639 asaDho tulA samANo 4130 820 asati va parammi loe 2125 113 asati va hi puNNapAve 2102 138 asato kharasaMgassa 3869 765 asato kharasiMgassa 2138 375 asato sthi Nisedho 2029 350 bhasato patthi pasUtI 2523 143, 3871 766 bhasamadvitINa Niyamo 3613 723 asahAyamasodhikara 116. 222 asatisio suNayaNo 1819 324 bhasilokabhayamayasato.117883. asutakkharapariNAmA 156 38 asubhapariNAmaheU 2222 393 asubho jo pariNAmo 2221 392 asubho timvAtImo 3015 581 assaMjatajatirUve 2849 550 assutaNissitamevaM 301 67 assedaM vavadeso 3416 671 aha ego samvago 2109 440 aha kuNasi thUlavatthA 3017 587 ahaNato vi hu hiMso 2219 392 aha parasaMto tti to 3342 650 ahavA'NAtittaNato 2431 144 bhahavA'ticchiyasAvajja 4300 858 ahavA bhavaM samAe 4204 835 bhahavA maNapajjavadasaNassa 814 154 ahavA samassa Ayo 4206835 ahavA samAI sammatta 1205 835 aha vi tayatthaMtaratA 2408 439 bhahisaritA pAehi 3322 643 AIya NamokkAro 8 3 AubhamettavisiThTho 2509 165 Ao va uvAdANaM 1226 234 AkAro'bhippAo 53 14 AkAse vasati ttiya 2712 523 AgatamivAgataM taM 1081 206 AgaMtuvAdhikhobho 1477 269 AgamaNa vi Nisiddha 429 92 bhAgamato'Nuvautto 29 8,853 162, 2563 181, 3372 661 bhAgamato davvasutaM 872 161 Agamato davvAvAsaya 815 16. Agamato bhAvasuta 875 165 Agamato bhAvAvAsayaM 864 163 Agamato viNNAtA 3376 662 AgamadavvAyariyo 3897 767 bhAgamabhAvakkhadho 893 168 Page #297 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASya 883 Agamasiddho savvaga 3593 712 Agama sutovayogo 878 165 bhAgAriMgitakusalaM 928 174 bhAgAro cciya matisadda0 64 17 AmajjAtAvayaNo 3899 768 AtappavAtapuvvaM 2817 543 AtA guravo satthaM ti 2612 196 AtA ceva ahiMsA 4262 819 bhAtAmaMtaNamadhavA 1196 833 AtA hu kArao me 1157 825 AtimaviNNANaM vA 2266 381 Ateso tti pagAro 401 86 Atesro tti va suttaM 103 86 Adesato kasAyo 3531 699 Adeso uvayAro 4211 839 bhAdhAre uvaoge 715 139 mAdharo AdheyaM ca 1407 263 adhikkeNaM kajja 2559 180 ApUritammi loe 389 81 Avaddhiyassa dose 3098 598 Amateti karemi bhadaMta / 1183 832 AmaraNa rataNavAsaM 1841 323 bhAyarie suttammi ya 1155 268 Ayariya NamokkAro 3902, 3903, 3904, AlaitamAlamauDo 1876 327 AlayamettaM ca matI 2326 115 bhAloaNaM ti NAmaM 276 62 Aloitammi dikkhA 1124 818 AloyaNasuddhassa vi 1127 819 bhAvajjaNamuvayogo 3649 725 AvaraNakkhayasamae 1331 252 AvaraNAdaggahaNaM 3311 650 mAvaliyaM muNamANo 610 125 AvassagAI saMjama0 1811 321 AvassayaM avassakaraNijja 867 163 Avassayassa eso 899 169 AvassaM vA jIvaM 870 164 AvAsayaM pi Nicca 1187 832 AvAsayasutakhaMgho 812 160 AvAsayassa jati 838 159 AvAsayassa taM kata0 1017 191 AvinbhAvatirobhAvaM 67 18, 3119 608 AsaggIve tArae 1749 311 AsaMsA jA puNNe 3002 579 Asi khayovasamo si 1288 215 bhAsi purA so Niyato 945 177 bhAsI dADhA taggata0 787 150 Asau ya ikkhubhoI 1610 292 AsI ya kandAhArA 1601 291 AsIya pANighaMsI 1612 292 Aha NaNu NANa daMsaNa3110 600 Aha gaNu mIsabhAve 883 166 Aha gaNu muttamevaM 2080 362 bhAha'NNANI kummo 1117 218 Aha padhANaM gANaM 1130 215 bhAha'pidhabbhAvammi 3715 712 Aha bhaNitaM gaNu 3728 746 Aha va NijjiNNe 1175 221 Aha sute cciya 365 79 AhANumati va Na so 3168 612 bhAyAradesaNAto 3187 690, 3911 769 AyAraviNayasAdhaNaM 3188 691 AyAro mAyArava. 1498 272 AyuasamayasamAe 3615 724 AyussaddavyatayA 4238 813 bhAyussa sAgarAI 1185 226 Ayo va uvAdANaM 3526 698 bhAraparamajjhabhAgA 2197 388 Arambha jahaNNAo 761 146 bhAraMbha baMdhasamayA 1819 321 ArovaNA ya bhayaNA 3457 683 Page #298 -------------------------------------------------------------------------- ________________ 884 vizeSAvazyakabhASyagAthAnAmakArAcaMnukramaH / AhA'bhAve maNaso 3672 730 AhAra ivANala iva 2082 362 AhAraviramaNAto 1238 236 AhArobhayakAlo 4064 803 mAhAro vva Na gaMtho 3055 589 bhAhA'vakkhaNamidaM 3131 605 Aiya devataM benti 3029 584 mAhekatte kattA 1263 849 indaggeyI jammA ya 3181 615 iMdA vijayahArANu 3185 615 iMdiyamaNoNimittaM 93, 21, 99 26, 176 12, 469 98 indiyamANe vi tayaM 311 74 iMdiyaladdhI NivyattaNA 3248 627 indiya-visaya kasAe 3562 706 iMdo jIvo samvovaladdhi. 3540 7.1 iccevamAti savvaM 1515 284 icchati jIvapadesaM 2944 567 icchati avi ujjusuto 3441680 icchati ja davaNayo 3127 6.4 icchati so teNobhaya0 3138 606 icchatu va samabhirUDho 2961 571 icchanto ya sa davvaM 3379 663 icchadha vibhAsituM 1088 207 icchAdesapayattA 2974 573 icchAmo saMbodhaNamajjo 2814 543 idvattha sAdhayAI 3115 601 iTANiTThAhAra 220 51 itaraM ti matiNNANa 150 36 itarattha vi bhAvasute 129 33 itarattha vi matiNoNe 134 34 itarammi vi bhatiNANe 136 34 iti esa uvagdhAto'mi 3330 646 iti jo tti evamiha 1322 862 iti rukkhAyuvete 2230 394 itthI vijjA'bhihitA 3589 712 ibaI jeNAdhigato 157 38 idha cotagama'Numodaga' 3999 787 idha jai patto bi tao 965 181 idha jati kIsa Nirutte 958 179 idha tesi ciya bhaNNati 977 183 idha tesi tammi gate 1020 194 iya parisamApitamidaM 4328 863 idha pAsutto pecchati 224 52 idha piNDo piNDAgAra 2119 112 idha puNa kIsa Na bhaNNati 960 180 idha bhavabhiNNAgAro 3809 76. idhamakkharAdhikAro 185 103 idha maMgalaM pi maMgala 216 idharA adiTurahitA 2076 361 idharA jIvANaNNaM 3142606 idharAdito cciya 2894 558 idharA puDhavi cciya 2979 574 idharA hussAbhAve 2170 382 idharovayuttabhattA 3997 786 idha liMgiyamaNumANaM 3619 717 idhalogAto ya paro 2413 141 idhalogAto va paro 2110 140 idha vatthumatthavayaNA 315 69 idha vihitANamaNAgata 972 182 idha sANuggahamuditaM 811 159 iya juttIya Na ghaDate 2267 101 iya kammavAdhigahito 1013 198 iya NANavisayavaI 678 134 iya NAmAticatuvidha 3568 707 iya NegamAtisaMkheva 2734 524 iya tuha deseNArya 2018 347 iya te NAsaggAhaM 2865 552 iya paNNavito vi 2902, 560, 3028 iya paNNavito vi jato 2931 565 iya paNNavito jAthe 2830 546 Page #299 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye 885 iya paNNavito vi bahuM 3089 596 iya rUvitta suhadukkha 2385 134 iya vAtita saMbuddho 2837 548 iya vottarNa patto 1991 343 iya samvaNayamatAI 1528 278 iya savkpayadimANa 573 119 iya savvame asaMghAta' 71 20 iya savvasaMgahAdIe 1076 205 iya sAsaNNagahaNA 288 65 iya subahuNA vi kAleNa 255 58 ivasahamatuppuccaya 3733 748 isi sayarAhaM vA 1243 237 issariyarUvasirideg 1045 199 iha jIvabhAvakaraNa 4080 806 iha tAraNAti phalayaM 1026 195 iha davvaM ceva NivAsa 1069 804 iha dIhakAlikI kAliki 506 107 iha bhAvo ricaya vatthu 55 15 iharA jAvajjIvaM ti 1235 853 iha laddhimatisutAI 107 28 iha vissoto gamaNaM 3571 707 iha sajjhamoggahAdINaM 313 69 iha sammaM saddhANo 1035 197 iha saMsayAdaNata 31169 Iya maNovisaINa 511 108 Ireti viseseNa 1057 201 IsatthoSaNuveto 1622 293 IsIpanbhArAe 3800 760 IsIpanbhArAe uvariM 3806 76. IhA saMsayamettaM 181 12 Ihijjati NAgahitaM 295 66 ukkamato'tikkamato 291 65 ukkarisAvakarisatA 2254 399 ukkiTThapuNNasaMcaya. 2331 418 ukkosajahaNNANaM 2544 477 ukkosaM tettIsa 1054 801 ukkosaM saMkhAtIta 801 152 ukkosaThitI kammo Na 3209 619 ukkosatasutaNANI 1921 264 ukkosayasutaNANI 150 95 ukkosayA ya suhumA 597 123 ukkoso ukkosaya 498 105 ukkoso samaUNo 1015 798 ukkoso samayadugaM 1060 802 uggakulabhogakhattiya 1829 322 uggahaNamoggaho tti 398 85 ucchuvaNe sAlivaNe 413. 819 ujjANaM saMpatto 1887 328 ujju riju sutaM NANamujju 2693 518 ujjusutaNayamatamiNaM 3361 657 ujusutaNayamatAto 2811 512 ujjusutamataM kodho 3518 696 ujjusutamataM gANaM 3111 673, 3436 679 ujjusutassa paDhato 1119 817 ujjusutassa sayaM 40 11 ujjusutAtINa puNa 3399 670 ujjusutAdimataM puNa 3108 599 ujjusuto Nidekha 1513 275 ujjeNIto NItA 1079 205 uDUDhaM dajjhamANa' 2809 512 uDUDhagatihetuto cciya 3773 756 uDDhAhAyakalogata 3650 726 uNNikkhamato bho 1261 211 uttamadhitisaMghataNA 3074 593 uttarakuru sodhamme ma0 1574 288 uttANabho va pAsallio 3808 760 uttI tu saddakaraNaM 4082 807 udae viratipariNatI 1231 235 udae sati jo teNa va 2645 506 udadhimmi kAliyAvAta. 3500 693 udayakkhayakkhayovasamA 572 119 Page #300 -------------------------------------------------------------------------- ________________ 886 vizeSAvazyakabhASyagAthAnAmakArAyanukramaH / udaya-kkhaya-kkhayovasAmovasamA 2522 473 udayakhayakhayovasamo 797 151 uddiDhe cciya Negama 4117 816 uddelu Nihissati 1484 270 uddesamettaNiyato 988 185 udde so uddesI 1491 271 uddhaM lahukammANa 658 132 uddhagatIpariNAmo 3765 755 uddhAyato mutiMgo 706 138 uppajjati NAtIyaM 3363 658 uppajjati rivutAe 752 115 uppaNNaM cigataM vA'Na. 2612 506 uppaNNaNANarataNo 1719 307 uppattimato'vassa 2357 656 uppattiyA veNaiyA 3596 712 uppattIe cciya jA Na 3597 713 uppaladalasatavedhedeg 298 66 uppAtadvitibhaMgassa' 11.1 812 uppAtabhaMgurA ja 3116 607 uppAtabhaMgurANa 3144 607 uppAta-vigamapariNAmato 3132604 uppAtavvayadhubatA 751 145 uppAtassa hi juttA 2638 501 uppAtANatarato 2871 553 uppAtAtisabhAvA 3135 605 uppAti NANamiTTha 3356 655 uppAto paDivAto 746 144 uppAte bi Na NANaM 423 91 uppAto vigamo vA 750 115 ubhayaM aNAtiNidhaNaM 1066 804 ubhayaMtaraM jahaNNaM 4056801 ubhayaM bhAvakkharato 169 10 ubhaya jahaNNaM samao 1061802 ubhayavvAvArAto 3653 726 ubhayasabhAvo mIso 712 139 ubhayasya cira viunvita 4063 8.3 ubhayAvaraNAtIto 1338 254 ummukkabAlabhAvo 1857 325 ulletUNa Na sakko 1453 267 uvabhogasarapayattA 514 111 uvakaraNAbhAvAto 2215 397, 2097 365 uvagamma jato'dhIte 3910 769 uvajAyati ti vavahAra 3636 721 uvaNayaNaM tu kalANaM 1628 293 uvadesato sayaM vA 1212 231 uvadhivibhAga sotuM 3036 585 uvayAratoM va khettassa 1536 281 uvayArato va sarato 1538 204 uvayAradesaNAto 3168 686 uvayAramettabhiNNA 2583 188 uvayArAto tividhaM 2985 575 uvayuttassa tu khalitAtiya 855 162 uvayutto sutaNANI 550 115 uvayogaM egeNa 737 142 uvayogaggahaNAto 3729 717 uvayogamabho jIvo 2913 561 uvayoge cciya gANaM 451 96 uvayogo egataro 371. 750 uvayogo jammatte 876 165 upayogo'bhiNiveso 3612 715 uvaladdhA tatthAtA 92 21 uvalanbhaNe vigAra 1114 369 uvalabhate kiriyAo 2912 561 uvalaM bhavvavahArA 2685 516, 2835515 uvavattito bhayAto 2870 553 uvavAtAto tatie 588 121 uvavAte ceya tao 591 121 uvasAmagaseDhIe 1282 241 uvasAmagase Dhigatassa 3220 612 uvasAmagAdhigAre 130. 217 uvasajjaNamuvasaggo 3552 501 Page #301 -------------------------------------------------------------------------- ________________ vizeSAvazyakamAmye upasamasammattAto 528 111 upagrAmaseDigatassa 526 110 uvahitajoggaddavvo 932 174 usamAtI mata 3930 771 udAdIpa 500 106 usiNo'yaM sIto'yaM 2925 564 uhAe paNa boDiya] 2033 584 UNaM samamadhiyaM vA 1422 264 UsaradesaM daDDhallayaM 3219 622 Uho Na hetue hetuo 519 109 ekaM piNa saddahato jaM 3237 625 ekA koNakoTI 3002 760 ekArAmo patekhA 2018 543 ekAdeguttariyA 937 175 ekta 3832, 233 762 ekkaM jA samyaM 482 102 ekkaM NamoniyA 3444 681 ekkaM niravayava 321, 2677515 ekkammi vi jammi 3577708, 3578 709 ekkA samayahitI 606 130 ekkekkamakcara 475 100 ekkekkasvAdie 633 128 aikke kAgAsapadesa 598 123 ekko vA'vAyo viya 270 60 aikko bi gAvasiti 2966502 ekaiko vidA 3182 610 egaM caiva ya vatyuM 4162 826 evaM jANaM savyaM 318 70 epi savvakAraNa 4264 8 erI vimANabhavaNaM to 1825 322 etarAvayule 3723745 egaMlega parokkhaM 95 24 evaM dayaM pecchaM 757 146 egada 3139 606 ete taNNAse NAso 4156 824 eyaro patthi suhI 2040 353 ega sambata 2039 353 etthobhayagrahaNa 4302 857 egadimAdisamae 393 84 egapadesogADhaM 672 134 egapadesomA 674 124 emapatesomA 643129 egasamayAtisiddhattageNa 2625 499 egalsa jahaNeNaM 435 93 emA egaguNAcI 60 131 emA paramANUrNa 629 127 emA ya hotI ratI 2013 761 egA hiraNNakoDI 1862 325 egindiyAtimedA 3546 702 eguppAdeva gato 783 150 egegiMdiyagajjhA 3868 765 egegimA kama 2445 448 egeNa vatyupo'mema 2651 508 egega visati bitiya 1462 268 egendiyajAtImo 40987 ego gADhaggahaNe 679 134 egomA bhaNite 676 134 emo vaya dekhiti 154 562 ego maMgalame 319 ego ya sattamANa 1763 316 etaM ciya vivarI 2389 135 etaM Nu bhaNitaM 1090 207 ete pasaMga 1346 155 etassa ko cha bhogo 1431265 etAI jato kammadavve 670 133 etANA samotAro 4133 859 etIse sAma 3031 584 ete aNNe vi bahU 778149 ete devaNikAyA 1868 326 887 Page #302 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASyagAthAnAMmakArAdyanukramaH / ete khalu paDisattu 1750 311 ete coisa sumiNe 1824 322, 1834 1836 323 etesu joNurAgo 1809 321 etesu dasaNAtisu 1812 321 ettiyamettI satti tti 3018 582 etto cciya paDavakkhaM 309 68 etto cciya Na sa kattA 2115 111 etto cciya taM muttaM 2382 43. etto cciya te savve 296 66 etto cciya paDisiddha 1825 762 etto cciya jIvassa 4261 849 etto cceya samANAdhi 2719 524 etthaM tu bhAvakaraNaM 3388 666 estha tu pasatyabhAvappa 1542 28. ettha bhadantAdI] 4181 831 ettha ya suttANugamo 4022 792 ettha vi Na sadhaNAso 2877 554 ettheva guru sIsaM 1358 257 emeva ajIvassa vi 1392 262 emeva sutakkhaMgho 1193 271 emeva sesasAmAiyANa 3301 639 / eraMDAtiphalaM jaba 3761 - 754 evaM bhaghaDipaDite 1220 233 evaM bhabhitthavaMto 1869 326 evaM kammAdIsu vi 2060 357 evaM khettAdIsu vi 1416 264 evaM gate vigaMtuM 299 567 evaM guNaNaM gharaNaM 1113 211 evaM ca kataviNAsA 3111 673 evaM ca gammatidhuvaM 3710 741 evaM chastimeaM 3123 6.3 evaM ca savva kiriyA 1197 833 evaM ciya taM vatthu 2611 505 evaM ciya do miNNAI 2367 429 evaM ciya paradehe 2019 317 evaM ciya savvAvassayAI 1188 832 evaM ciya simiNAdisu 293 65 evaM chiya sesAI 871 161 evaM jaca sahattho 2722 525 evaM jiNAdipyA 1002 788 eMva jIvabahuttaM 2821 544 evaM jIvaM jIvo 2727 526 evaM gaNu savvo 1487 270 evaM NAma visANaM 2027 349 evaM tu davvatitthaM 1010 198 evaM taha Na jitaparIsahA 3078 594 evaM ghaNipariNAma 149 36 evaM paccakkhAdi 2206 390 evaM padANa Nivaho 1075 2.4 evaM payAsamaio 2155 152, 3+45 763 eMva pi pAso pujjassa 3118 675 evaM pi diTThaphalatA 2073 360 evaM dhaNipariNAmaM 119 36 evaM paccakkhAdi 2206 39. evaM padANa Nivaho 1075 204 evaM payAsamaibho 2455 152, 3845 763 evaM pi bhaNNamANo 2963 571 evaM pi bhavvabhAvo 2279 103, 3698 737 evaM pi rAsayo teNa 2955 570 evaM pi hojja mutto 2477 1.8 evaM puvvaM puvvaM 3250 627 evaM phuDaviyaDammi vi 3741 750 evaM bajjhanbhantara 310 68 evaM bhavvuccheto 2282 101, 3701 738 evaMbhUtaNayamataM 2827 516 evamabhoggA yoggA 632 128 evamakatatthakAle 3917 776 Page #303 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye evamajIvo vi padippa 2953 569 evamaNusuttamatthaM 1005 19. evamahiMsA'bhAvo 2217 392 evamuvayogaliMgaM 2035 352 evaM vA savvAI 680 135 evaM vi bhUtadhammo 2052 356 evaM vivadaMti NayA 72 19 evaM visesitammi 3739 749 evaM vihitapudhattehi 2778 535 evaM sadevamaNuyAmurAe 1886 328 evaM saho kiriyA ya 3413 673 evaM savisayasacce 2712 529 evaM savvaM ciya gANaM 156 96 evaM savvapasaMgo 103 27 evaM savvavimokkho 3006 579 evaM savvassAsesa 4279 852 evaM suttatyANa 1372 259 evaM suttANugamo 4310 858 evaM suttANugamo suttA 998 189 evaM hotaNavatthA 3968 781 esa gurU samvaNNU 2613 497 esa paMcaNamokAro 3925 770 esiM vetapadANaM 2055 357 eso'NurUvajogo 1108 263 essaiNa tattiyo cciya 2281 101, 3703 738 bhobhaTTaNamukkero 2996 577 bhogAhaNAe siddhA 3814 761 odaio khaDyo 1500 272 bhodhAtipacco ti ya 2611 196 bhodhAtipascayaM ciya 2609 196 bhodhiNNANakkhetta 763 146 bhoghiNNANAvasare 789 150 bhoSivibhAe bhaNitaM 805 152 bhodhissa khettamANaM 581 121 odhI khaovasamie 570 119 bhodhI purise koyo 769 117 omaM pAhArentA 1611 292 bhovasamaM sAmAiyaM 1309 249 orAliyakAyoga 3655 727 bhorAliyaveubviya 687 136 bhorAliyassa gahaNa 631 128 orAliyAdi savvAhi 3684 734 oho jaM sAmaNNaM 953 179 kaMThoTa vippamukkaM 852 161 kaMthIkatasuttattho 1137 266 kaja ti kAraNaM ti ya 2161 380 kajaM bharo tti gurumaM 3606 014 kajjatayA na u kamaso 109 29 kajjA jiNAdipUyA 3973 782 kajjopippidhANaM 813 160 kaTThataraM va'NNANaM 322 71 kaTusamANaM suttaM 1925 265 / kaDe potthe citte 123 261 RNubha-kudaNAbhipadaNA* 356. 705 katakAtibhAvato vA 2469 455 katakAtimattaNAto 3791 759 katakAdibhAvato 3888 767 katakAdimattaNAto 2292 106 kataNAsAtivighAto 3612723 katapaMcaNamokkArassa 52 katapavayaNappaNAmo 1, katamaMgalovayAro 1481 269 katamiha Na kajjamANaM 2792 538 katavaM karemi kAhaM 2010 315 kattA Nayato'bhihito 1121 817 katthai desaggahaNaM 386 83 kattA jIvo kammassa 2270 1.6 kattAdittaNato vA 2301 4.8 kattaradhINataNato 3121 675 Page #304 -------------------------------------------------------------------------- ________________ 89. vishessaavshykbhaassygaathaanaamkaaraathnukrmH| katto ettiyamettA 13935 katto pasUtamAgata 1089207 karamaNumeyaM timatI 2168455,3887767 kadhamavvattaM gANaM 196 16 kadhametANamalAbho 1180 225 kappasamattIi tayaM 1273 242 kappijjejja va so 155 38 kamma uvve Dhento 3231 621 kammaM karaNamasiddhaM va 2271 4.2 kamma kasaM bhavo vA 3525 698 kammaM kaso bhavo vA 1225 234 kamma kiriyA kAraNa 2505188 kamma kisibANijjAdi 1617 292 kamma-jamaNAyariyoM 3586 710 kamma jogaNimittaM 2390 436 kamma poggalamaiyaM 3757 753 kammaM suhAdihetU 3960 779 kammakato saMsAro 2435 145, 3961 765 kammakkhayassa bhAvo 1221 84. kammakkhayo'NusamayaM 3852 777 kammacatukkaM kamaso 3637 722 kammaTTiI sudIhA 1195 228 kammamaNicchaMto vA 2096 365 kammahabbamatIto 668 133 kammaSpakarisajaNitaM 2386 134 kammappavAtapubve 2995 577 kammalahutAya samayo 3646 721 kammammi va ko meto 2085 363 kammasva vA'bhidhANaM 2243 396, 2370 kamme vA'sati gotama 2095365 kammodayao vva sabhAvato 247 56 kammodayassa bhAvo 4220 840 kammovanakAmijjati 2519 172 kamhi NamokkAro'yaM 343. 677 kayapaMcaNamokkAro 4021 792 karaNaM adhApavattaM 1199 228 karaNaM kariyA bhAvo 1027 791 karaNaM tabvAvAro 1140 820 karaNatigeNekkevarka 4266 850 karaNaM sahaNaM ca 3268 629 karaNattaNato taNu 217 50 karaNataNato maNa iva 1511 275 kalaNaM pajjAyANaM 2500 462 kalusaphaleNa | jujjati 3991 785 kalamaNati tti gacchati 1167 828 kasiNa davvaM savvaM 4212 838 kassai vi NAma kathayi 3743 750 kassa ca NANumatamiNa 3752 752 kassa payassANumataM 3105 598 kassa tti NamokkAro 34.1 670 kANuvayogammi dhitI 187 41 kAtuM siddhaggahaNaM 3747 751 kAtuM hatappatAvaM 1998 342 kAtUNa ekachattaM 1720 307 kAtUNa NamokAra 189. 328 kAtUNa puvakoDiM 4055 8.1 kAtUNa ya abhiseyaM 1815 324 kA puNa sA saMbajjhati 1246 816 kAyakiriyAtirittaM 360 78 kAraNamaMta mottuM 1135216 kAraNamadhavA chaddhA 2581 188 kAraNasarisa kajja 2228 393 kAlaMtaraNAsI vA 3873 766 kAlaMtaraNAsI vA ghaDo 2431 446 kAlammi bitiyaporisi 1101 263 kammassa vi pariNAmo 2248 398 kammAbhAve vikato 22:39 395 kammAbhAve vimatI 2240 396 kamme vaha saMdeho 2066 358 Page #305 -------------------------------------------------------------------------- ________________ vizeSAvazyakamAye kAlaviSayasAmi 87 23 kAlassa samayarUvaNa 1400 263 kAliyasaNNi tti tabho 507 107 kA liyasutaM ca itibhAsi 2776 535 kALe asaMkhae 612 125 kALe paDamA 614 125 kAlo kAlAtItaM 1491 271 kAlo khettaM davvaM 619 126 kAlo tti mataM maraNa 2538 476 kAlo vi davvadhammo 1537 284 kAsava daNNava 185 43 kAhiti NANaccAyaM 1158 220 kiM katamakataM kIrati 4090 809 kiM kArabho ya karaNaM 4151 823 kiM kaMcuo va kamma 3004 579 kiM kucchAmadhyA 4304857 kiMcaNamAtANaM 4177 830 kiMca parahitayaNihitA 2001 788 vizvabharakA 1635 294 kiMcidakAle vi phalaM 2530 474 kiMcimmattavisiddhaM 2622498 kiM ceha ciradosi 2161 380 kiM jagha muttamamuttassa 2380 433 ki jIyo hojna nAmo 3458 683 ki jeNArAti mujhe 191 185 kiti jAtibhAveNa 3245 627 kiM taM ti patthute 3124 603 kiM taM puvvaM gahitaM 257 58 kiMtu subhANato 4014 790 kiM diTTivAdiyaM kAliyaM 915 172 kiM puNa cautthadAraM 1350 255 kiM puNa chakajjhayaNaM 896 168 kiM puNa jA saMpattI 2291405 ki puNe jA saMpattI 2291405, 3707740 891 kiM puNa taM sAmaiyaM ti 4210 837 kiM puNa sasaMrameNa 350 77 kiM puNa tamaNekkaM 59 16 kiMbahuNA anupama 986 184 kiM bahuNA savvaM 822 155 kiMbahunA savvaM ciya 2857 551 ki bhaNitamighaM maNuyA 2237 395 kiM macchotimahallo 589 121 kiM varehi pudhattaM 2767 534 kiM va kamalesu rAgo 1102 209 ki vimANAta 661 135 kiM vAiveksAe sci 2168 382 kiM vA NANedhikate 119 30 kiM vegaMteNa kataM 2294406, 2439447, 3793759 kiM saMjamodhakAraM 3058 589 kiMci sato tatha parato 2172 382 kiM sakriya 2300 407 kiM saho kimasaddo 25658 kiM sAmaye koyo 3116 601 ki siddhAlayaparato 3782 758 kiM siddhAlayaparato 2305 408 ki hussA to dIhe 2167 381 kiM Doja mokkAro 3393668 yA gurava 4190 832 kiNNa sajogo sijjhati 3656 727 ki khettamasaMkhabhAgA 730 141 kima povayogabahutA 730 142 kimAsAta 1294 246 ki pagataM bhAveNa 2557 480 ki pahigo 303 67 mitigavito 145 36 kina matisutoSalA 137 30 kina marudevImA 3819 761 ki vAdANe kiriyA 3014 581 Page #306 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASyagAthAnAmakArAyanukramaH / keNa kataM ti ya kattA 4148822 892 kiSa vA savvaM khaNiyaM 2883 556 kina sajIvAI matI 2207 390 ki saparobhayabuddhI 2164 381 vidha samvaNNu ti matI 2034 352, 2358 426 far so NANasrarUyo 2453 453 dhi so pANasarUvoM 3843 763 kinlaM jAtaM ti maMtI 2180 384 kimaNaMtaguNA bhaNitA 489 103 kimaparimANaM sattI 3016 581 krimighuNaghuNaghuNNAtI 1534 283 kimihAbhiNibodhiya 426 91 kiriyAkAlammi khayo 1334 253 keNa kataM ti ya vavahArato 4108 814 keNa ti NamokkAro 3424 676 keyi abhAsijjatA 144 35 keyi ihAloyaNa 27261 kethiM cosametaM 577 120 keyi do jhasasamayA 593 122 keyI egaMtarita 364 79 keyI buddhiddiTThe 13133 keyI bhaNanti vIsaM 798 151 kevalaNANaM NandI 832 157 kevalaNANittaNato appa 260 5495 kevalamaNodhirahitassa 2353 424 kevalamega suddhaM 84 22 IT kiriyANaM kAraNato 2374 431 kiriyAphalabhAvAto 2070 359 kiriyAphalasaMbhavato 1153 219 kiriyAye kuNati roMgo 1296 246 kiriyAve phalla pi 414 88, 2793538 kiriyA sAmaNNAto 2071 360 kiha paDivaNNamahanti 2011 345 kiha va apuNNaThitIyaM 3638 722 kevaliyaM paDipuNNaM 3165 611 kesaNimittaM kammaM 3775 756 ke sici indiyAI 91 23 keso tti jIvadhammo 3776757 koI mandapayatto 378 82 ko kArabho karento 4146 822 ko kArabho tti bhaNite 4147 822 ko carimasamayaNiyama 42290, 2801541 ko jANati kiM bhattaM 2852550 ko jAti kiM suddhaM 2853 550 ko jAti kiM sAdhU 2841548 ko jANati ke tubme 2867 552 ko jANati ko sIso 2856 551 ko jANati va kimetaM 2327 415 kIrati katamakataM 4097 811 kIsa kadheti kataratho 1099 209 kuMbhammi vatthupajjAya * 2721 524 kuMbho bhAvANaNo 2679 515 kuMbho vi sijjamANo 4163 826 ku vattolihitaM 1427 265 kuppacayaNa bhosahi 1459 267 kuppavayaNesu paDhamo 3512 695 kuvito harejja savvaM 3982 784 4079806 kuviyaSNagovisesro 628 127 kusumatthi bhUmi ciTThita 1095 208 koDiNNakoTTavIre 3092 597 ko tIya viNA dosro 2088 364 ko davvavIsasAkaraNato koSaM mANaM cappIti 3516 696 ko ggidA hasamaNA 1033 197 kodhAti saMparAo 1274 243 ko paDhamasamayaNAra komutiyA saMgAmitA 1474 269 kusumANi paMcavaNNANi 1881 327 ar' bhaganti gihiNo 4268 850 ke bentarasa surta ho 118 30 2878 554 keI tadaNNarvisaisA 154 13 Page #307 -------------------------------------------------------------------------- ________________ vizeSAvazyakamAdhyai ko vakkhANAvasare 925 174 kovappasAtarahitaM 3974 782 kovappasAtahetuM ca 3979 783 ko va samaegadeso 916 172 ko va sabaNAtikAle 124 91 ko vA NiccaggAho 2298 107 ko vA NiccaggAho 3797 759 ko vA NiccaggAho 2441 447 kovAdivirahitaM ciya 3975 782 ko vA visesahetU 2153 379 ko savvadheva sariso 2251 398 khaMghaduadehajogga 638 119 khandhapade'Nukyutto 89. 167 khaMdhAro'yaM sAmaNNa 2923 563 khandho vi vIsasAe 3.2 81 khattiya kuNDaggAme 1831 323 khayato vA samato va 1251 239 khayamiha kammAbhAvo 2616 506 khavaNaM paDacca paDamA 1224 233 khavite uvasamite 1252 239 khitigamaNa piva paDhamaM 1206 230 khitimAhAviyagamaNaM 1205 230 khippamacireNa taM ciya 308 68 khippetarAtimeto 279 63, 287 64 khINamudiNNaM sesaya 3428 677 khINammi uhiSNammi 527 111 khINammi daMsaNatie 1315 250 khINA NivvAtahutAsaNo 1253 239 khINe khavagaNiyaMTho 1329 252 khora Na deti sammaM 1111 263 khIramadhusappisA 495 151 khuDDAgabhavaggahaNaM 4013 798,1058801 khettaM bahutaramaMguladeg 618 126 khettaM matamAkAsaM 2560 180 khettadisAsu pagataM 3190 616 khettapaesehito 621 126 khettapaliovamA 127 92 khettamarUvaM Nicca 919 173 khettamasaMkhejjaMgula 600 124 khettamasaMkhejjAI 681 135 khettammi tu aNuyogo 1399 262 khettaM logAlogaM 1.186 khettassa vi NiggamaNaM 1535 281 khettaM havejja coddasabhAgA 128 92 khettANuvattiNo poggalA 731 111 khette kammi ba kAle 1530 283 khette jatthuppajjati 582 12. khette bharadhaM tattha 1497 252 . khete bharadheravatA 543 114 khete va jattha karaNaM 4071 8.5 khettehi bahU dIve 1398 262 khettovamANamutaM 683 135 khomaM kuNDalajuyalaM 1816 324 / gaThi tti sudummeto 1192 127 gaMtuM jeeNa maNo 212 19 gaMtuM Na svadesaM 21, 19 gantumaNo jo jaMpati 1118 266 gantumasaMkhejjAbho 379 82 ganturaNAsAto vA 3403 689 gantUNa joyaNa joyaNaM 3805 56. gantUNa sijjhati ti ya 3756 553 gandhappiyAdi ghANe 3557 7.5 gajjhassa baMjaNANaM 239 59 gajjhA muttigatAbho 2947 568 gacchejja mA hu miccha 2775 535 gaNakAyaNikAye 895 160 gaNadharateyAhAraga 759151 gaNadharatherakataM vA 547 115 gaNiyA somila dhammova 3559 705 gatipajjaMtA coisa 576 119 Page #308 -------------------------------------------------------------------------- ________________ 894 vizeSAvazyakabhASyagAthAnAmakArAyanukramaH / gatimattato viNAsI 3774 756 gammati dehAtINaM 3864 765 gaya vasabha sIha ahiseya 1823 322, 1833 1835, 323 gahaNamaNugAmiyAdINa 712 143 gahaNaM mokkho bhAsA 369 80 gahaNaM mokkho bhAsA 369 80 mahaNavisaggapayattA 371 8. gahaNAvekkhAya tao 367 79 gahita jiNAti sakkha 4199 833 gahitaM va hotu tahiyaM 277 62 gahito sIsehi samaM 2903 560 gAuta dhaNusahassaM 3803 760 gAtammi geNhitabve 1318 861 gimhasisiravAsAsu 1270 242 giriNativattaNi 1201 230 giDhakoliyAtipacche 1946 568 gihiNA vi savvavajja 3166611 gotAvAso ratI dhamme 4186 832 guNakaraNaM cAritaM 1.88 808 gurukajjasAdhaNAto 1814 321 gurucittAyatAI 926 174 guNapaccakkhattaNato 2013 346 guNapUyAmettAto 3481 689 guruNA devIbhUteNa 284. 518 guruNAbhihito jati ja 3041 586 guruNA'bhihito jati te 2819 514 guruNAbhihito bhavato 2967 572 gurubhAvovakkamaNaM 912 171, 931 175 guru lahuraM ubhaya 655 131 gurulahu teyAsaNaM 625 124 gurukahudavvArado 651 131 gurulahumagurulahuM vA 653 131 guruvirahammi vi ThavaNA 4191 832 geNhejja kAieNaM 354 77 geNhejja savvabhaMga 2131 374 geNhati tajjogaM ciya 2396 137 geNhanti paktamatthaM 207 18 gotama paccakkho cciya 2009 314 gotama patatyamevaM 2046 355 gotama vedapadANaM 2013 354 gottAtayo gavAtisu 2662 510 gosutapaJcakkhANaM 4233 844 ghaDakAravivakkhAe kattu 2720 524 ghaDakuDasaityANa 2710 522 ghaDacetaNayA NAso 2121 412 ghaNapataraseDhigaNita 599 123 ghaDasattA ghaDadhammo 2177 383 ghaDasuNNaUNNatAe vi 2175 383 ghaMsetUNa ya tImaNadhasaNadeg 1613 292 candaguttappapotto u 857 162 candappabhA ya sIyA 1873 326 cakkhusamacakkhusaM 1037 796 caturAsItI bAvattarI ya 1756 315 caturAsIti visattari 1762 316 caturaNuyogaddAraM 1.14 193 catuvatirittAbhAvA 3.2 67 catuvIsayatthayAdisu 3161 610 caturo jarAyujamme 3209 619 catusamayamajjhagahaNe 385 83 catusamayaviggahe sati 387 83 cattAri ya rataNIo 3812 761 cayati cciya paDivAtI 711 143 caraNaguNasuhito 1326 862 caraNapaDitA aNatA 3285 634 caraNAtisametammi 879 165 caraNovaladdhihetuM 1126 211 carimasamayammi samma 723 140 calacavalabhUsaNadharA 1880 327 calaNAhaNa AmaNDe 3625 718 Page #309 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye 895 cAuhasipaNNarasi ca 1133 819 cAyasapajjAyavisesa. 178 101 cittaM piNendiyAI 2916 562 cittaM saMsArita 2231 394 cittA kammapariNatI 2235 395 cittAbhAve vi satA 3678 732 cittovayogadANA 3614 716 ciraparijitaM piNa sarati 1440 266 cutisamae Neha cuvo 4.49 799 cUtAIehito ko so 36 10 cUto vaNassati cciya 33 9, 2681 516 coisa dasa ya abhiNNe 531, 112 coddasapuvvI maNuo 536 113 coddasa vAsAI tadA 2788 537 codA do vAsasatA 2838 518 chajjIvaNi AyAro 1505 273 cha?NaM bhattaNaM 1877 327 chaDDetuM bhUmIe 1469 268 chatumatvakAladucarima 1330 252 chatumatthasamayacajjA 2861 552 chatumatthassa maNometa 3676 731 chatumatthANaM saNNA 521 109 chalito chalAtiNA so 2062 358 chanvAsasalAI NavuttarAI 3032 581 chaviha nAma bhAve 94. 176 chAyAye NAliyAe ya 922 173 chikkapparoiyA chikka 2209 390 chiNNagihaloliyA vi 2957 570 chiNNAvaliruagAgi 3192 616 chiNNeNAchiNNeNa 2892 558 chiNNo va hotu jIvo 2954 57. chelAvaNamukkaTThAdi . 1633 294 jaM kajjakAraNAI 2575 184 jaM kammaM ti tu saho 3633 720 jaM kAsai paccavakhaM 2316 121 jaM kira baulAdI] 3549 703 jaM gatimato vighAtoM 3777 757 jaM ca katatthassa 1101 2.9 jaM ca jiNANa vi pujjA 3938 771 jaMca jitA'celaparIsaho 3040 585 jaM ca Na liMgehi 2020 317 jaM ca taNukammasaMtati' 3857 764 jaM ca paveso Negamadeg 3381 665 jaca maNocintita 1132 215 jaM ca va saMtaM te 2171 157 jaM ca visesa NANaM 2927 564 jaM ca visesehi ciya 2686 517 jaM ca siyAlo vai esa 2255 399 jaM cAgamA viruddhA 2008 311 jaM cAtItANAgata 2283 101,370273.. je ciya davvANaNNo 1101 813 jai ciyamuttivimuttA 1003 748 jaM ciya viggahakAle 4051 800 jaM ceha jeNa kiriyA 3759 754 jaM codasapunvadharA 141 35 jaM chamumatthA'dhodhiya 3734 715 jaM ca purA NihiTa 4296 856 jaMjaNijjIvANaM 4068804 jaM jaM saNa bhAsati 2707 522 jaM jattha Nabhodese 2803 541 jaM jANa cebha Namo 3122 676 jaM jAdhe jaM bhAvaM 3151 608 jaMjIvitasaMvaTTaNa 2517 171 jaM jIvo NANamayo 3394 668 jaM jujjaMto vi tayaM 3389 666 jaM gANaM cebha Namo 3410 680 jaM gANadasaNacaritta 1.30 197 jaMNANAdisabhAva 4158 825 jaNAragAti bhAvo 3858 764 jaNAragAtibhAvo 2433 415 ja' NicchayAtijuttA 1083 206 . Page #310 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASyagAthA nAmakArAnukramaH / a jaM NiNNayovayoge 325 71 jaM NegamabavahArA 37 10 jaM NejjarijjamANaM 1335 253 ja' teNa jujJjate vA sa 4225841 jaM thANa muNiliMgaM 4018 791 jaM teNa paca dhaNusata 30 744 jaM tiSNi bArasahaM 1256 239 jaM desaNi sehaparo 2942 567 jaM dosavedaNijjaM 3515 696 jaM paccAsaNNataraM 3478 688 aMpati paccakkhANaM 3001 578 jaM parahitayAkUtA 923 173 jaM puNa tadatthasuNNaM 26 7 jaM puNa viSNANaM tamphalaM 23153 jaM puNa samattapajjAya 2741529 jaM bahubahuvidha 306 68 jaMbUdovapamANa 1397 262 jaM bodhamaThalaNAI 1103 209 jaM bhAsati taM pi jato 152 37 jaM bhUta bhAvamaMgala 47 13 jaM miccharamANudayo 3221 jaM rAga vaitaNijjaM 3511695 jaM lessApariNAmo 2608 495 622 jaM vattaNAtirUvo 921173, 2499469, 4072805 jaM vatthuNobhihANaM 939 176 829 jaM va sitaM khehito 4171 jaM vA jadatthi taM taM 2178 384 jaM vA tadatthavikale 4031 795 jaM saMtANoNAtI veNA 2272 402 jaM saMvavahAraparo 1504 273 jaM saMsayAdayo NANa 2155 379 jaM samvajIva galaNavisa 3121602 jaM savvaNANas 3109599 jaM savvaNANalAmA 1128 214 jaM savvadhA Na vIsuM 200 49, 2822545 jaM savisayaNiyataM 2130 374 jaM sAmaNNaggAhI 76 20 jaM sAmaNNavisesA 2926 564 jaM sAmaNNa visese 2665 511 jaM sAmikAlakAraNa 85 22 jaM sutacaraNerhito 1174 224 jaM so'tiNijjarastho 3580 709 jaM so jIvA'NaNo 3431 678 jai gurubhaM lahuaM vA 657 131 isa mugdhAta gatIya 381 82, 639 129 jaNasamugdhAta sacitta 640 129 jaiNe Na parAdhAto 391 84 jaba saho ti Na gahita 259 58 jaggato vi Na yANati 198 46 jati aNNadeva bhAvo 3026 543 jati bhramaNassa vi jhANaM 3679 732 jati evaM Ayaribho 3940 774 jati evaM teNa turha 317 70 jati evaM bittharato 3934 773 jati kiMcidappayo 3170 612 jati kiriyAe Na khao 1333253 jati kevalINa jugavaM 3745 750 jati celabhogamettA 3077 594 jati chatumatthassa 3671 730 jati jiNamate pamANaM 2859 551, 2901560, 3087596 jati jiNamataM pamANaM 2901 560 jati jiNamata pavajjadha 2864552 jati jujjate parokkhe 812 153 jati jeNa visesijjati 2668 512 jati NaNNoSNAvaraNaM 3754 752 jati Na tadatthavihINa 4032 795 jati Natthi saMsayi cciya 2012345 jati Na mataM sAmaNNaM 2696 519 Page #311 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye jati NayaNindiyamappatta 24455 jati NANamaNAvaraNe 1336 253 jati NANamAgamo to 30 8 jati NAragA pavaNNA 2329 416 atiNA viga sahavAso 2854 551 jatiNo sapajjavA iva 481 102 jati taM paNa suteNa tabho 16740 jati taM tasseya mataM 2573483 jati taM pamANamevaM 2828 546 ati guNAta 3482 609 jati tappajjayaNAso 4160 826 atitamyanti to 4311 862 jati te aNitama 47119 jati tehi viNA gari 3111 600 jati se zuddha pramANa 1945567 jati davyamaNo'tibalI 219 51 jati desi cciya deso 2728 526 jati paJjavovayAro 3154 609 jati pajjAyaNayo cciya 3137 606 japi tiDavaNaM kam 2233 394 jati pattaM gevheja 211 49 jati parapaDhame sADo 4047 799 jati puNa so ego cciya 2036 352 jati bhagahetu manze 3050 588 jati miSNa' tayAne 538 113455 824 jatimappo bhayagrAhI 3140 606 jati maMgala sayaM ciya 206 jati matiraNakkhara 162 39 jati mUlaguNo 1241 137 jati payAgamavej 19946 jati va Na desobaNayo 377 756 jati batsukamo vA 2726 516 ati yA ca satahetu 3977 783 jati vANubhUtito cciya 1524 493 jati yA davyAdaNe 3153609 jati vA paDhilAbhitavya 3965 780 897 jati vA bajjhaNimita 3008580 jati vA vibhinNadesaM 2009580 ati vA saMsAre cicaya 3855064 jati vA savvAbhAvo 1109 360 jati mA hitayagata me 2002 342 jati vigatANuppaNNA 2701 520 jati vi atiggahaNAso 3931772 jati vi ya bhUtAbAda 548 115 jati vi vayaNijja-vattA 1520 276 jati vihu samyaM ciya 457 96 jati bItarAgadosa 3983 784 jati bacce NAbhAvo 2190 306 jati saNNA saMbandheNa 503 106 jati sadbuddhimettaya 253 57 jati sapariNAmato 4011 789 jati savvaM sakataM ciya 3962, 780 jati sambadhA Na jAtaM 2181384 jati savvadhA Na NAmro 3866 765, 2443448 jati sA'NugamaMga 1356 256 ati sAmarthya sAmAnya 2667 512 jati sAmibhAvato hoya 2015 604 ati NimokkAraM 3916706 ati sutanissitamakcara 166 39 jati sutamacaranAmo 124 32 jati lakkhaNa 100 27 jati so vi tassa 329 72 aso [ricaya pacacasaM 1879 786 jasto tatto va subho 4013 790 jattha visesaM jANai 3101 598 jadi te parapajjAyA 477 100 jaya bhogyaddAtisAmanyato 304 67 jadha kira Na sato 2147 377 adha gacchati ti go 4300 856 atha gAmAto gAmo 363 58 Page #312 -------------------------------------------------------------------------- ________________ 898 vizeSAvazyakabhASyagAthAnAmakArAthanukramaH / jadha vA ghaDAbhidhANaM 1508 274 jadha vA jiNida paDimA 2847 549 jadha vA NANamayo'yaM 2463 154, 3882 766 adha vA NANANaNNo 4164 827 jadha vA NihiTThabasA 1506 273 adha vA tiNi maNUsA 1208 230 jadha vA dohA rajjU 2531 175 jadha vA maNovido 677 131 jadha vA rAyANattaM 1061 202 adha vA rUvantarato 1105 813 jadha vA sa eva pAsoNa 2290 105, 3706 739 jadha vA saNNINamaNa 174 10. jadha vA so jativeso 286. 551 jadha vegasarIrammi 2400 138 jadha veha kaJcaNovala 2274 403, jadha ghaDapuvvA bhovoM 2280 101, 3699 737 jadha ghabmANaya bhaNite 2981 575 jadha cakkhuNA sudiTTho 3191 692 jadha ciragatammi vi ghaNe 3198 692 adha cetaNNamakittima 173 99 jadha jalamavagAhaMto 3083 595 jadha jaha suhumaM vatthu 719 140 adha Na jiNindehi samaM 3073 592 jaba Na vatabhaMgadAso 3018 582 jaba NavadhA matiNANaM 553 116 jadha NivutipuramaggaM 319. 691 jadha taMtavo NimittaM 2577 185 jaba taMtUNaM dhammA 2581 187 jaba taMtumayo tti paDo 3859 765 adha te salAbhakAle 3766 755 jaba dasaNaNANacaritaM 180102 jadha dIvo NivvANo 2446 419 jaba dIvo vbANo 3871 766 jadha dubdhayaNamavayaNaM 517 109 jaba dehatthaM cakTuM 135 54 jadha dhaNu purasapayatta 3768 755 jadha bahudavvo ghaNavaM 505 107 jaba bhattAtivisuddhaM 3079 594 adha maMgalamiha NAma 27 8 / jadha maMgalAbhidhANaM 57 15 jadha majagesu mado 2106 367 jadha maNuAdiggahaNe 3933 773 jadha mama Na piyaM dukkhaM 3315 642 jagha millevA'vagadeg 3762 754 jaba mucchitAdiyANaM 509/1 107 jaba mUlasutappabhavA 1.62 202 jadha ruvAtivisiTTho 3130601 jaba vA kammakkhayato 2165 155, 3881 76.. jaba vA phalAlacakkaM 3770 755 jadha veha kici maliNaM 1218 232 adha volugAdINaM 1101210 jaba saMjattiyasattho 3503 693 jadha samilA panbhaTThA 3252 627 jadha savvadosarahitaM 854 162 jadha savvadhA Na jAtaM 2182 385 jadha sA NANassa phalaM 1131 215 jadha sAyattaM dANe 3972 782 jadha sikkhita saNAmai 847 160 jadha siddhAtIyANaM 3751 752 jadha so desitaNivvuti 3492 69. jadha so pattANuggahapari 3970 781 jamaNaMtapajjayamayaM 2898 559 jamaNAtI saMtANo 3690 735 jamaNiTThabhogabhAjo 2077 361 jamaNegatthAlaMbaNa 182 43 jamaNegadhammaNo vatthuNo 2710 529 jamapajjantAI kevalAI 3720 713 Page #313 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye jamabhinimujjhati 97 26 amavasse karaNijyaM 869163 jamasuNNaM tehi tato 436 93 jamasomasurasuraguru2330 419 bindiyA 3080 757 jamiha pagataM parAstha 1364 258 amihodayAdI 2644 506 janmajarAjIvaNamaraNa 2208 390 jammi bhane uppacati 583 111 par3A jattado 3065 591 jamhA mUlaguNa cicaya 1240 236 jamhA vigacchamANa 40-48 799 jalAdie 3573708 jala - reNu-bhUmi- pavvata 3537 700 javaNAlao ti bhaNati 707 138 jassa puNa ghoSamA 3601 723 jassa va pimitto 3367 659 jassa sutaM bahutarayaM 1807 320 jagame 1122 274 jasseha kaJjamA 2791 538 jahU yiddi vi sariyo 2251398 jaha dUratthe vi dhitI 4008 789 vaha vAyA subatta 158 38 jaha suddhajalANugataM 1318 250 jaha sumaM bhAvindiya 102 27 jAmo havanti lAbho 636 129 jA gaMThI tA paDhamaM 1200 229 mAge vA'yupayukto 4211 jAgagabhambasarI 46 12 jANejja vAsaNAto 2132 374 jAtAjAtIbhavatI 2149308 jati sa pubhaM to Na tthI 1523 277 jAti saro siMgAto 2229 393 jAtisrakamamAto 2333 418 jAtissaro Na vigato 2126 373 jAtI dabe kiriyA 2056 350 899 jAtIsarI tu bhagavaM 1850 324 jAtI ThapariyAya 1806 320 jAyati jAtamajAta 2183 385 jAriegA sogagurU 1740 209 taratvadIyaya 736 142 jAvato vayaNapadhA 449 95, 2736527 jAvajjIvaM patte 4244 846 jAvajjIvatA iti 4245 846 jAvajjIvamihAreNa 4243 846 AvadaryaM parimANe 4242846 jAva ya kuNDaggAmo 1872 326 jA vi bhavekkhA'vekkhaNa 2171 382 jagappAgANaM 3086 596 jiNakappiyAdayo puNa 3067 591 jiNa kappo'Nucarijjati 3037 585 jigagaNaparapurudekhi 1078 205 jiNagaNacaraNAma 2498 461 jigarutasya 1063 202 jiNadattAtI NAmaM 1496 271 jiNamaNitaM citaM 1115 112 jigavaNAsAgato 1413 264 viramA 1888 328 jiga-siddhA deti 3956 778 jiNe bhovaNamayo 3326 640 jIvaguNo'jIvaguNo 913 171 jIvaguNo gANaM ti ya 984 184 jIvaNamaghavA jIvA 4247 846 jIvakAcA gAvo 3506 694 jIvati jIvo jayo 2619 501 jIvamajIvaM dAtuM 2986 576 jIvammi ajIvammi va 3434 679 jIvasya nivAsAto 4253847 jIvarasa ya jaM santaM 406 87 jIvassa va sAmAi 3136 605 jIvara so jimassa 3404 671 jIvAjIvara 3405 671 3409627 Page #314 -------------------------------------------------------------------------- ________________ 9 . vizeSAvazyakabhASyagAthAnAmakArAyanukramaH / jIvAjIvA savvaM 4217 839 jIvANaNNaM va jato 3827 762 jIvANaNNattaNato 942 177 jIvANamajIvassa ya 3406 671 jIvAdipatatthesu 2815 549 jIve tuha saMdeho 2004 343 jIve ya se padese 2959 571 jIvo'tthi vayo saccaM 2032 351 jIvo bhakkho atthaM 89 23 jIvo jIvo jIvo 263. 501 jovo jodho jANaM 3266 129 jIvo namo'Namo vA 3159 683 * jIvo Namo ti tullA 3410672, jIvo taNumettattho 2011 351 jIvo tti jIvaNaM 1231 844 jIvo tti NamokkAro 3107 672 jIvo tti satthayamiNaM 2030 351 jIvo viNNANamayo 2111111 jugavaM kameNa vA te 2265 381 jujjati pattavisayatA 201 48 jujjati va vibhAgAto 1368 250 juttaM gurumatagahaNa 930 171 jutaM jaM chatumatthassa 3675 731 juttaM je taMtumayassa 3862 765 juttamiha kevala cema 2607 495 juttaM saMpatamessaM 1271 851 jutto va gaNadharANaM 3941 775 jutto va taduvayAro 2829 516 je bhakAbarANusAreNa 143 35 je cciya jayappamANe 981 181 je jattiyappagArA 3054 588 jeTThA u paMcadhaNusata 3818 761 jeTThA mudaMsasa jamAti 2789 535 jeNaM ciya jIvAto 3349 652 jeNaM ciya NANAto 1133 215 jeNaM ciya patigAsaM 2888 557 jeNaM ceya Na vattA 2189386 jeNa katatthA siddhA 3935 774 jeNa kasAyaNimittaM 3043 586 jeNatirasamIvA 171 99 jeNa tu Na bondikAle 3781 750 jeNatthoggahakAle 265 60 jeNa bhavaMkurabIya 2232 394 jeNa maNoNANavibho 815 154 jeNa subhajjhappayaNaM 955 179 jeNANidiya miTuM 26.6 495 jeNovakkAmijjati 2511 166 jeNovayogaliMgo 2038 353 jeNovarimasutAto 2516 471 jetUNa poTTasAlaM 2937 566 je paDivajjati mati 773 148 je puNa abhAvitA 1460 267 je puNa saMcitetuM 512 108 je puNa sutimettaphalA 2311 421 je bhAsati ceya tayaM 148 36 je labhati kevalo 476 100 je saMsayAtigammA 319 40 jesiM ca Na pajjate 2896 559 jesi jatto sUro 3186 615 jesu aNAvesu jao 483 102 je sutabuddhiDhei 128 32 jo akkharovalaMbho 164 10 jo ira ahaNNajogo 3661 728 jo kattAti sa jIvo 2025345, 2125 353 jo koMcagAvarAdhe 3318 642 jogo joyaNamA''tadeg 1224 841 joggAjoggavisesaM 330 72 joggA badA bajhaMtagA 3509 694 joggA bA bajhaMtayA 3514 695 Page #315 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye jo jadhA vaTTate kAlo 857 162 jo jassa jatAvasarI 2535 475 jo jeNa pagAreNa 927174 jo omasAisso 586 121 jo mAragAtibhAyo 2549 178 jo Nicca vAvAro 3610 715 jo Niccasiddhajatto 3594 712 o tihi patehiM ca 2221 643 jo tulanA 2068 359 jodho na jAgarahito 3212429 jo palle'timahalle 1202 229 jo puNa aNindiyo ciya 2350 422 jo puNe puNyArabANu 3172 612 jo puNaravvatabhAvaM 3024 583 jo vA kkhivitumaNo 3171 612 jo vA damvasthamasaMjaya 3375 662 jo vA dehindiyajaM 2467 455, 3886 767 jo visavAvAro 3545 702 jo samma 3587710 jo savvasippakusalo 3588 711 * jo sAmaNNaggAhI 39 11 jo sIkho suttatthaM 1436 266 jo sumati sambato 779 149 jo suttapadaNNAso 963 180 jo sutapadeva bahu 796 151 jhANaM maNoviseso 3668 729 jhA zubhama vA 1391 436 ThavaNAe uddeso 1489 270 ThavaNAe jo'Nuyogo 1387 262 ThitikAlaM jagha sesa 3721 744 ThitivisaMvAta 3727746 Na karentaM piti Na 4275 852 Na karentaM vA bhaNite 4277 852 paNa phira dhamugdhAtalo 3652 726 Na. kkhati aNuvayoge 45395 901 Na kilammati jo tabasA 3626 719 tila 249161 gaNyAta moviya 705 130 Na jarAmaraNavimukkA 3830 762 Na jahaNNAo ThiThIe 3210 619 yogAyo 3214 622 majjati janaghAto se 21851 NaTTo asarIro cicaya 2471456 gaNita va aNNanmi 2473457 NaNu attho'Nabhilappo 1117 212 ego siga siddho 1825545 pANu karaNamaNAdIyaM 4035 796 paNa kevala phuliMge 1019 791 NaNu jaM duhAvatAra 1039 198 NaNu jadha viggahakAle 4050 800 NaNu jAvajjIvAe 1262 240 pANu jigavaNAto ciya 3485 610 NaNu jIvAto'NaNNaM 3346 651 NaNu NaMdIvakkhANe 839 159 paNu nimme gataM ciya 4109 815 pazu gimyamo go 976 183 NaNu NijjuttiaNuga me 961 180 gaNu NegamAdivasa 3432 678 NaNu taM Na jadhovacitaM 2526474 gaNu tividhaM tivigheNaM 3169 612 NaNu tumbhaM siddhaMto 2832 547 dambaparajayadviya 1660 511 pazu pazvakkhavirodho 2111 369 gaNu puJjarasema phalaM 3419 675 pazu bhaNitamavavi 4141821 NaNu bhaNitaM savvaM ciya 1263 240 zubhaNitaM jyAya 2103 607 paNu bhaNitamupakkamatA 4144 821 NaNu bhaNitamuvagghAte 4113815 zubhaNitamu 339 74 NaNu maMgalaM kataM cima 1012 193 Page #316 -------------------------------------------------------------------------- ________________ 902 vishessaavshykbhaassygaathaanaamkaaraaynukrmH| NaNu majjhammi vi 1.13 193 NaNu maNavaikAyayogA 2391 436 NaNu matisutAtilAmo0 3226 623 NaNu muNivesacchaNNe 4017 791 NaNu vatthummi padattho 3447681 NaNu saMtANo'NAdI 3686 734 gaNu saMdiddha saMsaya 312 69 gaNu saNidhaNattamevaM 3722 744 NaNu savvaNabhapadesANaM 3210 625 NaNu savvadhA Na kIrati 4091 810 NaNu savvAkAsapaesa 187 103 NaNu sAmAiyavisayo 3244 626 gaNu sAvAyabbhahiyA 188 14 NaNu simiNo vi koyiM 230 53 Nati kheDa aNavatullabha 2907 561 Natimullagamuttarato 29.8 561 Na tu NiyayAdhAra 733 142 Na tu patisamayaviNAse 2881 556 Natthi paramajjhabhAgA 2201 389 Natthi puDhavIvisiTTho 2576 181 patthi yasi koti 3316 642 Na parapariggahato 3998 787 Na parappabodhayAI 172 11 Na parANumataM vatthu 65 17 Na parovakArato cciya 3992 785 Na parovadesavasagA 3071 591 Na puNo tassa pasUtI 2296 106, 3795 NayaNindiyassa tamhA 341 75 Na ya diTThaphalattho'yaM 3120 675 Na ya pajjayato bhiNNaM 3353 654 Na ya pAsati aNumaNNo 3735 749 Na ya peccaNANasaNNA 2051356 Na ya bhAvo bhAvaMtara 7. 19 Na ya micchabhAvaNAe'va 2781535 Na ya rAsi metamicchati 2960 571 Na ya vividhasatyapallaba 850 161 Na ya savvadhA viNAso 2442118, 3865 765 Na ya savvadheva khaNiya 2128 373 Na ya savvavisodhikarI 1168 222 Na ya so'NumANagammo 2005313 Na yaso dikkhetabvo 2855 551 Narabhavarjatama'dhikataM 4241 845 garayatiriyANupuvvI. 1324 251 Na labhati sivaM sutammi 1172 224 Navari jiNajammadikkhA 2331 417 Na vasaMtaM avasaMtaM ti 2476 458 gavi abhiNivetabuddhI 3753 752 Na vikArANuvalaMbhA 2436 116, 3870 766 Na vigatamaNAgataM vA 2695 519 Na vi tAva jaNo jANati 1691 304 Na vise satthantarabhUta 35 10 Na vihINakvaramadhiyakcara 848 161 Na samattavatthugamayA 2742 529 Na samaNujANenti gate 1271 851 Na samenti Na ya sametA 2737 528 Na samugghAtagatIe 39. 84 Na simiNaviNNANAto 226 52 Na suvaNNAdaNNaM 3152 609 Na suhAti pajjayamate 2900 56. Na suhAtINaM hetU 2384 434 ' Na havaha sasarIrassa 2316 111 759 NamaNiccattaNabho vA 2312410 Nabha NiccattaNato 3789 759 Na bhavaMtaramaNNeti ya 3011 58. Na ya ego savvagato 2412110 Na ya kammassa vi puvvaM 2261 401 Na ya ghAtai ti hiMso 2218 392 Na ya jIvaliMgasambandha 2006 313 NayaNamaNovajjindiya 103 17 . Page #317 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye Na ha ve sasarIrassa 2470 156 Na hi kattA kajjaM ti ya 2265 1.1 Na hi kamma jobAto 2998 578 Na hi Navaramakkhara 184 102 Na hi NANaM viphalaM ciya 1151 220 Na hi NAragAtipajjAya 2434 445, 3860 765 Na hi dohakAliyassa bi 2520 472 Na hi paccakkhaM dhammaMtareNa 2351 423 Na hi patthAtipamANaM 2715 523 Na hi putvamahetUto khara 2261 10. Na hi sataravaccaM 2709 522 Na hi savvadhANurUvaM 2378 133 Na hi savvadhA viNAso 2875 553 Na hu NavarimadhakkhAtoM 1215 237 Na hu tammi desakAle 3576 08 NAgamagammo vi tato 2007 344 NANaM jIvANaNNaM 3112 673 jANaM Na khijjamANe 1332 253 NANaM payAsayaM ciya 1127 214 NANaM paraMparamaNaMtaraM 1134 216 NANa-kiribAhi mokkho 3 2 NANacariyAhi gajjati 2868 553 NANa tti viseso so 2632 502 NANabhilappesu sutaM 3238 625 NANamavAyaghitIyo 533 112 NANammi dasaNammi 3716 742 NANammi sute coddasa 451 95 NANarahito Na jIvo 2452 152, 3812 763 NANassa hotI bhAgI 4185 832 NANasAvaraNassa ya 1337 253 NANA'bAdhasuhaM mokkho 3958 779 NANAgAro tiriya 708 138 / NANA jIvA kuMbhAtayo 2037 353 NANANaNNANANi 106 28 . NANAtimayatte sati 3989 785 NANAdayo Na dehassa 2017 346 NANAbAdhattaNato 2478 159 NANAbhavANubhavaNAdeg 2525 473 NANAbhidhANameta 840 159 NANAsahasamUha 307 68 NANAhINaM savvaM 4317 861 NANuggahovaghAtAdeg 213 50 NANuditaM NijjIrati 1293 246 NANuppanna lakkhijjate 2635 503 NAtItabhaNuppaNNaM 11 11 NAtUNa kevaleNaM 825 156 NAtUNa rakkhitajjo 2771 534 gAto ti paricchiNNo 4320 862 NAdhikatANuvaladdho 471 99 NApuNaruttA Na samatta 170 99 NAbhippetaphalAI 1036 197 NAmaM jassuddeso 1186 27. NAmaM ThavaNA davie 3527 698, 1236 812,811 NAmaM NAmassa ya NAmato 1.28 791 NAmaM pi hojja saNNA 338. 663 NAmassa jo'Nuyogo 1386 261 NAmAitiyaM davaDhiyassa 75 20 NAmAtayo Na kumbhA 2700 520 NAmAticatubmetaM 954 179 NAmAti chavidhaM taM 1176 83. NAmAtivudAsatthaM 4201 831 NAmAtIo NAso 841 16. NAmAtI chammeto 917 172 NAmAdicatubmeto 3371 661 NAmAdimedasaitthaM 73 19 NAmAdi maMgalANa 3583 709 NAmuttassAgAro 3826 762 Page #318 -------------------------------------------------------------------------- ________________ 904 vizeSAvazyakabhASyagAthAnAmakArAdyanukramaH / NAmeNa rohagutto 2990 576 NAramme cciya dIsati 2794 539 NAlAbukAdisAdhamma 3771 755 nAvAtivakkaNaM 920 173 NAsaMtastrAvaraNaM 1233 235 NAsaMsA sevirasAmi 3023 583 NAsati sayaM va 1214 232 NAsassa va saMbaMdhaNa 989 185 NAse ya savvaNAso 2950 568 NAso bhAvo saMbhUti 2639 504 NAsovalakkhiyaM pi ya 2640 505 NindaNamatItavisayaM 4272 851 NindAgarahaggahaNA 4309 858 jindAmi tti duguMche 4299 856 Nikkhato hatthisIsA 3313 641 Nikkhippati teNa 907 170 NikkhebamettamadhavA 962 180 NiccaM honti dhuvAo 635128 cikiriyAdidosA 417 89, 2796 539 Nicca kiriyApasaMgo 4091 809 cittasAdhaNANi ya 3354 654 NiccatthANAto vA 2313 410, 3790 759 NicoddiNaM vi jadhA 1295 246 Nicco saMtANo si 2136 375 picchayato puNa bAhira0 2173 382 picchayato savvaguruM 656 131 NicchayavavahAraNao 2863 552 NijjAmaMyarataNANaM 3504 693 Nijjutti tivikappA 967 181 NijjuttisamutthANa 1182 226, 1344, 254 NiNNayakAle vi jato 32171 svipasUrtI sA 1529 283 Niddihassa vi kassai 1516 275 NisamettamuttaM 979 183 NiddosaM sAramaMta 995 188 NippheDitANi doNi 3319 642 nimitta atthasatye 3608 715 NimmaladagarayavaNNA 3801 760 niyataguNa vA NiuNaM 1122 213 NiyatANugAmiyANaM 740 143 NiyatAvadhiNo abbhataraM 765 147 Niyato va Nicchito 1417264 niyameNa dajjhamANaM 2813 543 Niyayastho pariNAmo 4007789 NiyayAvagAhaNA 600 123 NiraNuggahattaNAto 2309 409, 3786 758 Niruva madhitisaMghataNA 3064 590 Nivatati padAdipajjaMta 3386 665 NivapucchiteNa guruNA 929 174 Nibvalita mataNakova 1320, 251 nivviNNANataNato 1519 276 Nidhvuta saMsArikatA 3929 771 NivyutipuraM samatyo 3496 692 NibhittaviramaNaM 1237 236 nItiNNo vi bhadakkho 3265 629 NItI hakkArAdI 1621 293 NItuM AgasituM vA 221 51 NIluppalAdisaGghA 2731 527 upavAte 2873 553 gaMteNa kaMtattho 1100 209 gateNa maNuNNaM 4112 815 gAI' mANAI 2657 509 NecchAiyo NA'jAtaM 41689 Necchati yaNayamateNa 1148 219 yaM paDikkamAmi 4298 856 NeyAto ciya jaM so 243 55 1316 250, Page #319 -------------------------------------------------------------------------- ________________ vizeSAvazyakamAye 905 NeyA parIsahajae 3558 705 Neyo'bhivyAhAroM 4138 820 NeraiyabhavaNavaNayara' 703 138 ratiyAdibhavassa 1175 830 Nerattatto sitaM dhaMta 3635 721 hatthato viseso 438 13 Neha padesattaNato 2821 545 Nehi jito mitti 1176 269 NobhaNamokkAro puNa 3467 685 NoAgamato keyiM 886 167 NobhAgamato jANaya 862 163 NobhAgamato bhAve 874 164 pokammadavakodho 3535 700 NokammadabbarAgo 3510 695 NojI ti Na jIvAdaNaM 2958 571 Nopunvo tappariNati0 3466 685 posaNNAkaraNaM puNa 4033 796 Nosaho vi samattaM 2730 527 NosutakaraNaM duvidhaM 1085 808 taM bhappaNo vi sarisaM 2250 398 taM icchantassa tuhaM 189 44 taM kuttiyAvaNamuro 2969 572 taM ca mahaseNavaNova. 2561 481 taM ca samAloyaNa. 275 62 taM cAvayANamaMgala. 3330 646 taM cibha sadatyahetU. 183 43 taM ciya dehAdINa 2375 432 taM ciya rijumuttamataM 2699 520 taM jai jIvo NAse 540 113 taM jati jiNavayaNAto 3075 593 taM ati savvaNayamataM 2962 571 taM Na jato jIvaguNo 4154 824 taM Na yato taccatye 2336 419 taM NAmAti catudA 3541701 taNurodhAraMbhAto 3667 729 ta No'Nantarasele0 3647 725 taM taccaM jevvANaM 4166 828 taM tA NiyamA jIvo 539 113 taM tividhaM bitiyAe 4249 847 taMtU paDovakArI Na 202 45, 2826 546 taM teNa tato tammi 81 21 taM teNa tassa tammi 4029 794 taM daLUNa pavatto 1627 293 taM duvikappaM chatumattha. 1277 243 taM duvikappaM Nimbissa. 1268 241 taM pAsaMto bhUtAti 1342 254 taM pi ahu bhAvamaMgala 48 13 taM pi sumetarabhAvova 2601 493 taM puNa catumvidhaM 400 86 te puNNaM pAvai vA 3964 780 taM bajjhati tti bhaNitaM 1818 321 taM maMgalamAIe 13 4 taM maNNasi geraiyA 2322 413 taM maNNasi paccakkhA 2343 420 taM maggijjatu molleNa 2970 572 te vaMjaNoggahAto 27361 taM vayaNaM sotUrNa 1853 324 taM saMjatassa savvappa0 808 153 taM saNNA vaMjaNaladdhi462 97 takkANaM ti vA jati 2717 523 takkAlAmma vi NANaM 195 46 taggahaNe kimiha phalaM 3730 717 taccaNiyANa bitiyaM 1038 197 taccA sammAdihi tti 33.1639 tajjoggapoggalA 4254 847 tatiyasamayammi madhe 3651 726 tatiyAtimu tisu 3194 616 taNavo'NabbhAtivikAra. 221. 391 taNNa dasadisAgAraM 3183611 taNumANaM ciya teNaM 342 75 Page #320 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASyagAthAnAmakArAyanukramaH / taNuyogo cciya maNa. 358 78 tattAvagamasabhAve 532 112 tattoNaMtaramIhA 283 63 tattoya tatiyavetaM 1326 251 tatto ya daMsaNatiya 1285 244 tato saMkhAtItA 630 127, 644 130, 645 130 tatthajjhayaNaM sAmAiyaM ti 900 169 tatthaNNasya ya khette 720 140 tattha pasatthaM micchatta. 1541 284 tattha vi jogge bhAsati 826 156 tasthA'visesitaM NANa. 490 104 tatyAubhasesAhiya. 3648 725 tatthIsippanbhAro0 3799 759 tattheva NayANaM pi hu 2753 532 tattheva ya je davvA 608 124 tatthoggaho dumeto 192 45 tada'saMkhejjaguNAe 3680 733 tadarNataratadatthA0 290 65 tadabhAve bhAvAto 2054 356 tadabhigamaNavaMdaNo0 2102 367 tadavatyameva taM puvva0 268 60 tadasaMkhaguNavihINaM 3658 728 tadasaMkhajjatibhAgaM 1298 247, 1328 252 taduvarame vi saraNato. 2113 369, 2349 122, 2451 451, 3841 763 tahavvakAraNaM taMtavo 2572 483 tahasacintaNe hojja 240 55 tahesAparisesa 1216 839 . tadha kammaghaNNapalle 1203 229 vadha kammalevavigame 3763 751 tadha koSalobhakamma0 1031 196 - vadha ciragatesu vi jiNesu 3499 692 tatha cutAtivirahito 2688 517 tadha celaM parisuddhaM 3080 594 tadha jiNavejjAdesaM 3070 591 tadha jIvakammasaMjogato 3863 765 tadha Na caraNaM pasUte 1412 264 tadha NANadIvavimalaM 1170 223 tadha NihiTuvasAto 1507 273 tadha Nivvutipuramaggo 3491 691 tadha Nisi cAtukkAlaM 3059 589 tadha taggatipariNAma 3767 755 tadha taNuvAvArAhita 362 78 tadha tullammi vi kamme 2534 475 tadha thovajuNNakucchita 3084 595 tadha pariNAmaMtarato 4106 814 tadha pariNAmo suddho 4.09 789 tadha bajmasAdhaNappaga' 2387 435 tadha bhavvakammarogaM 1106 210 tadha mokkhamayo jIvo 3883 766 tadha vibha dhammo'dhammo 3986 784 tadha vi gahitegavatthA 3066 591 tadha vi Na majjhaM etaM 1015 193 tadha vi tayaM mUlaguNo 1239 236 tadha vi visuddhI pAeNa 3390 667 tadha sAdhaNabhAveNa 3113 6.. tadha suttaduruttAo 1515 275 tadha suddhamicchasammatta 1321 251 tadha suhasaMvittIto 2081 362 tadha sesehi vi savvaM 3072 591 tadha sokkhamayo jIvo 2464 454 tappariNata eva jadhA 3463 685 tappariNato ciya jatA 3397 669 tappeNa samAgAro 704 138 tambhavajIvita 4239 845 tabmetakappaNAto 3145 607' tammaNNasi jati bandho 2260 100 tammi bhave NevvANaM 1305.248 Page #321 -------------------------------------------------------------------------- ________________ vizeSAvazyakamASye 907 tadvitimosakkeuM 1817 321 tammi mato jAti divaM 1314 249 tamhA kattA bhottA 2042 354 tamhA kimatyi vatthu 3056 589 tamhA kiM sAmaiyaM 3141 606 tamhA jaM Nidisati 1526 278 tamhA jaM muttamahaM 2462 454, 3881766 tamhA jeNa mahatthaM 1021 194 tamhA NiyayaM saMpata 2697 519 tamhA tullaThitIrya 3640 723 tamhA dhammAdhammA 2307 409. ___3784 758, 3987 785 tamhA paDikkamAmi 4288 854 tamhA vatthUNa ciya 2673 514 tamhA sakAraNa ciya 3961 779 tamhA saparANuggaha' 3969 781 tamhA so suttaM ciya 3334 647 taratamajogeNArya 2910 561 taratamayogAbhAveM 285 64 taritA taraNaM taritavvayaM 1024 195 tavaNiyamaNANarukkhaM 1343 254 tavasaMjamo caritaM 3106 599 tabvayaNAto va matI 2846 549 tassa katapayaNNAso 4024 793 tassa jamukkosayakheta 567 118 tassa tadA''dhArAto 4260 849 tassa tti sa saMbajjhati 4284 853 tassa tu aNaMtabhAgo 495 105 tassa puNo sabvasuta 104 tassa phala-joga-mAla 22 tassa bhagiNI samujjhita 309. 596 tassa vicittAvaraNa 2135 375 tassAgamasuttattho 3607 715 tasmAdANaM gahaNaM 557 116 tassAdhaNasuNNassa 3981 784 * tasmAbhiNNatthAI 866 163 tasseva ya thejjatthaM 144 tassodaiyAtIyA 3685 734 taha kammaThitI khavaNe 1197 228 tAI ciya bhUtAI 2049 355 tANImANi uvakkama 905 150 tAlapisAyaM do koilA 1898 329 tAvasakhaTharakaDhiNaya 1463 268 tijjati je teNa tahiM 1023 195 ti(ta)gNANakusumavuTTi 1108 210 tiNNA samatikkaMtA 1048 200 tiSNi mahANidAo 1325 251 tiNi vi paDisedhetu 3738 749 tiNNi vi sAmaiyAI 3107 599 tiNi satA tetIsA 3807 760, 3811 761 tiNNeva ya koDisatA 1865 326 tittakaDamesayAI 860 162 titthaMkarAtipUkSaM 1216 232 titthaM ti puvvaM bhaNitaM 1377 260 titthakaraNAmakammakkhaya 2600 493 titthesumaNArovita 1261 240 tidhirikkhammi pasatthe 1858 325 tibhuvaNavikkhAtajaso 1056 201 tiriesu aNundhaTTe 3232 624 tiriyo bhaya-ppadosA 3554 704 tivida ya duviThU ya 1747 310 tividhamidANiM jogaM 1257 848 tividheNaM ti Na jutta 4289 854 tihi jANehi samangA 1891 328 tihiM NANehi samaggo 1837 323 tIe puNo vi baddhora' 3091 596 tIrati Na vottuM 130 31 tuMgaM viulakkhaMdha 1094 208 tucchA gAravabahulA 549 115 tujjhaM bahutarametA 19. 45 Page #322 -------------------------------------------------------------------------- ________________ 908 vizeSAvazyakabhASyagAthAnAmakArAyanukramaH / tuTThAmo devIo 1842 323 tubhaM ciya Na paropara 2869 553 tumme tabvesadharA 2905 56. tullaguNANaM parisaM 1053 201 tullamidaM micchassa 321 71 tullAkAradarisaNaM 2623 199 tullAkitiguNakirie 2663 511 tulle chedayabhAve 510 108 tulle taNuyogatte 359 78 tullo'yamuvAlaMbho 2574 484 tusamuccayavayaNAo 122 31 tuha baMdhe mokkhammi 2317 111 te arahaMtA siddhA 3472 687 te cciya Na santi samaya 2924 564 te jappabhavA je vA 3133 605 teNaM ciya samAi 11 1 teNa kahite tti va matI 2843 548 teNa tovidheNa maNasA 4255 847 teNa paDivajja kiriyA 2.78 361 teNa subhAlaMbaNato 4020 792 te NANAtittaNato 3688 735 teNAtA sAmaiyaM karaNaM 1159 825 teNAbhiNivesAto 2989 576 teNAbhidhANamANaM 416 94 teNAvadhIyate tammi 82 21 teNeti sAdhakatama 425. 847 teNeyANiM suttaM 993 185 | teNeva yANuyogadeg 63 teNeha kajjamANaM 2802 541 te titthakarAtIe 1067 203 tettI samo kilAmo 2886 556 te puNa hojja bihatthA 3821 761 te do vi visesetuM 3736 719 te ya jato jIvaguNA 3957 778 teyasarIraM pAsa 653 131 teyA-krammANaM puNa 1065 800 teyAbhAsAjogga 626 127 terasapadesiyaM jaM 3181 614 tesiM ciya chatumatthA 3737 749 tesi tullamatatte 38 10 tesiM bhavavicchittI 2216 391 tesiM bhAvo sattA 821 155 tesimacakkhuiMsaNa 551 116 tesiM siddhattaM piva 3854 761 tesu a Thitassa mokkho 1176 225 tehUNaM khuDbhavaM 1053 800 to'vasthitassa keNai 2121 113, 3872 766 toeNa mallayaM piva 21956 to kadhamidheva bhaNitaM 3719 743 to kammasarIrANaM 2121 371 to kidha nijjuttaue 4269 850 to kiM jIvaNabhANa va 2275 403 to kiM dehAdINaM 2383 434 to ki dhammAdINa 3693 736 to kidha savvaddavvA 4114 815 to kIsa puNo sutte 959 180 to jati taNumattaM 2087 363 to jati samvo jIvo Na 3460 684 to NaM rAyasabhAe 2964 572 to Na jadhuddesa ciya 1258 848 to Niggahito chaluA 2987 576 to taM katto bhaNNati 1138 217 to tassa NamokkAro 3339 649 to balasiriNivapurabho 2965 572 to bhAvo cciya vatthu 2706 521 to vatthusaMkarAtippa 2732 527 to vavahAro gacchati 2689 517 to vividhaM tividheNaM 4291 855 to sAmaNNaggahaNANaMdeg 2930 565 to samaNo jati sumaNo 3317 612 to sutaparivADi cciya 1085 206 Page #323 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhAgye 9.9 to suttameva bhAsati 1118 212 to hetU laddhi cciya 3366 659 thANu va gaThideso 1207 230 thANupurisAtikuThu 29265 thiM Nidisati jati 1522 277 thINaddhisahitaNANA 497 105 thUbhasata bhAtuANaM 1783 318 theravayaNaM jati pare 2842 548 therANa mataM NAkatama 2795 539 thova tti Na NihiTThA 88 103 thovamitaM NAvAyo 254 58 thovA Na sobhaNA vi bha 504 106 thovA pavajjamANA 139 93 dasaNamohakkhavaNe 1327 252 dasaNamohAtIto 1297 247 dajhejja pAvituM 209 49 dalaM kataM vivAhaM 1629 293 da?' maggatadatthe 1209 23. datti vva dANamusabhaM 1630 295 datteNa pucchito jo 3320 643 darisaNaparatthatAbho 3348 652 davate dUyati doravayavo 288 davamitaMjaNadumo 1304 248 davvakaraNaM tu saNNAkaraNaM 4030 794 davvaguNapajjavehi 1139 820 davvaM guNo tti bhaitaM 3125 603 davva-DhavaNAvajje 3378 663 davaDhiyassa davvaM 4311 860 . davvaMtaradhammassa ya 2580 186 davaM pajjAo vA 2708 522 davAriNAmameta 66 18, 3155 6.9 davvapurisAdibhedA 2568 482 davvaM bhAvamaNo vA 211 50 davvamaNatthaMtara 4102 813 davyamaNaMtaM sahiyaM 728 141 dagvamaNopajjAe 810 153 davvamaNo viNNAtA 21650 davvaM mANaM pUrita 250 57 davavivajjAsAto 1914 261 davvasutaM buddhIto 11129 davvasutaM bhAvasutaM 126 32 davvasutaM matipuvvaM 110 29 davvasutamasAdhAraNa 173 11 davvasutaM saNNakkhara 466 98 davvasutaM saNNA-vaMjana 465 97 davvassa ca davANa 4229 813 davvassa tu aNuogo 1390 262 davvassa jo'Nuyogo 1388 262 davvassa davato vA 2604 494 davvassa paraMparabho 1080 205 davvassa vattaNA jA sa 2504 463 davvaM hiraNNamesajja 1237 814 davvAiM aMgulAvali 8.3 152 davvAI sakhettAto 732 112 davvANaM aNuyogo 1391 262 davyANa mandapariNAma' 317 75 davAticatukkaM vA 1107 814 davvAticatubmetaM 941 177 davvAtitte tulle 22178 103, 3697 730 davyAtINaM tiNhaM 755 145 davvAto davvassa va 1532 283 davvAdijadhovAyANu. 3267 629 davyAdiNA va sAdiyadeg 535 113 davvAmuttattaNato 2297 107, 2110 119, 3796759 davvAmuttattasabhAva 2149 150, 3839 763 davyAmuttattA'katabhAvA 2919 568 davvuddeso davvaM 1490 271 dave gANApurise 545114 Page #324 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASyagAthAnAmakArAyanukramaH / davve NiyamA bhAvo 1106 263 davveNegaM davvaM 1391 262 dabve tattheva guNe 718 139 davve bhiNNamuhuttaM 717 139 davvesu kesu kIrati 1111 815 davvodhI uppajjati 581 120 dasapuraNagarucchughare 2992 577 dasayAliyAiNijjutti 1018 191 dAitadAravibhAgo 1.10 191 dANa'parigahaNammi 1000 787 dANa'NNa paMthaNayaNaM 1549 285 dANAdiparANuggaha0 3963 780 dANe vi parANuggaha 3996 786 dAyaNa-NijjavaNANaM 3462 684 dArakkamAgatANaM 898 169 dArakkamoyameva tu 910 171 dAravidhI vi mahatthA 1357 256 dArovaNNAsAtisu 971 182 dAvANalo vva katthaha 747 141 dAsattaM deti aNaM 1308 218 dAhovasamAdisu vA 1032 196 dikkhA vi savvaNAse 2890 550 diluto NidarisaNaM 3621 710 divyo maNussaghoso 1889 328 disi cidvitassa paDhamo 381 83 dIvAdipayAsaM puNa 1169 222 dIsaMti kAsai phuDa 225 52 dausati ya visamaphalado 3978 783 dIsati sAmaggimayaM // 2193 387 dIsati sAmaggimayaM sava 2187 386 dohaM vA hussaM vA 3810 760 dugaparivattI veThabviyammi 3222 622 dugasaMjogammi phalaM 1163 221 dulamaM vi yANamANo 1116 218 duvidhatividhAdiNA 3160 61. duvidhaM tu giravasesa 4215839 duvidhANaM ciya jIvANa 3741 750 duvidho davvakasAyo 3528 698 duvidho davvakkhevo 3534 700 dussaMti teNa tammi va 3513 695 dejja Na tu bhagga-jhAmita 4131 819 deyo sa jassa taM saMpa 2588 190 deva tti satthayamitaM 2335 418 devassa va kidha vayaNa 2814 549 devAbhAve va phalaM 2337 119 devAsuramaNuANaM arahA 3565 706 devIsumaMgalAe 1598 290 devIhi saMparivuDo 1844 324 devesu aNuvvaTe 3233 624 desakkhaye ajuttaM 3725 745 desagamaNataNAto gamaye 2739 528 desaNisedhe sayalaM 881 166 desapaDisedhapakkhe 2078 574 desavvatava mANase 3214 621 desassArAbhAgo 2194 387 desitamevaM jogo 1259 818 desI ceva ya deso 2018 521 dehatibhAgo susiraM 3815 761 dehatyavatthamallANu 3050 587 dehapphaNDaNahetU 2302 108 dehapphuraNaM sahasoditaM 232 53 deharahitaM Na geNhati 2948 568 dehasamutthANaM ciya 3358656 dehassasthi vidhAtA 2022 348, 2122 372 dehaMto jA viyaNA 3007 579 dehANaM vomaM piva 2372131 dehANaNNe vva jiye 2139 376 dehAtitArayaM jaM bajha 1025 195 dehA'viNiggatassa vi 238 54 Page #325 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye dehi bhuvaM to bhaNite 2980 574 deho NAvacayakato 2388 435 dehovakAri vA teNa 1028 196 doNhaM varamahilANaM 1839 323 do pajjave duguNite 758 146 do vAre vijayAdisu 134 93 do viggahammi samayA 4044 798 dosA jato subahuA 3039 585 dosu juga ciya duga 3213 620 dohi vi Naehi satthaM 2666 512 dhaNimetAto meto 2705 521 dhaNimedAto bhedo 2711 522 ghaNiruppAtI indiya 3355 655 ghaNNA NANAtidhaNA 3570 7.7 dhammAti dasavidhA 2943 767 dhammAdhammaNimittaM 3995 786 dhammAdhammA Na para 3980 783 dhammovadesa dikkhA 18.5 320 dhAvejja va mukkhajaNo 1996 342 dhoro cilAtaputto 3323 643 dhuvaNaMtarAiM cattAri 637 129 dhUmo va saMharaNato 206 48 nAraMme cciya dIsatI 415 89 nisirijjati NA'gahitaM 368 8. paMcaNhamUhasaNNA 520 109 paMcavidhe mANusse bhoe 1859 325 paMcasata addhapaMcama 1751 315 paMcasatA culasItA 2991 577 paMcasatA cotAlA 2933 565 paMcasamito tigutto 2220 392 paMcANautisahassA 1757 315 paMcidiyo vva baulo 3548 703 paMceva ya sippAiM 1616 292 paMtho disAvibhAgo 1430 265 paMseti pivati va hitaM 3581 709 pakkha-catumAsa-vacchara' 3539 700 pakkhatidhayo duguNitA 1075 806 pakkheva DahaNa bhosadhi 1615 292 pagataM padhANavayaNaM 1065 203 pagataM vayaNaM pavayaNamiha 1109 211 pagataM visesato teNa 2569 182 pagayAi abhivihIi 1379 26. paccakkhato'NumANA0 2151 379, 2836 517 paracakkhato'havA 10.2189 paccakkhamindiyamaNehi 467 98 paccakkhAmi tti mato 1248 817 paccakkhe vi ya daLu 3329 645 paccakkhesu Na jutto 1203 389 paccuppaNNaM saMpata. 2694 518 pacchittassa paDikkamaNato 4287 854 pajjattaNANakusumo 1098 208 pajjattamettabendiya 3659 728 pajjattamettasaNNissa 3657 720 pajjavaNaM pajjayaNaM 83 22 pajjAyakAlameto 2516 177 pajjAyaNayamatamiNaM 2897 559, 3129 601 pajjAyato aNataM 823 156 pajjAyamAsayaMto 320 7. pajjAyA'NabhidheyaM 25 . pajjAyo cciya vatthu 3128 6.4 paTuvo NAmA'vadhi 624 127 paDaNaM pasattamevaM 2311 410, 3788 759 paDiyapaDivaNNayANaM 3287 635 paDivajja maNDibho iva 2432 444 paDivajjamANao puNa 3400 67. paDivaNNo puNa kammA 1041 198 paDivattIe avirata 1311 249 paDisedhadugaM payatI 1984 575 paDhaNaM pADho taM teNa 1381 261 Page #326 -------------------------------------------------------------------------- ________________ 912 vizeSAvazyakabhASyagAmAmAmakArAdyanukramaH / paDhamakasAe samayaM 1312 249 paDhamaM diTThIjujhaM 1716 307 paDhamabitie'tisaNho 592 122 paDhama labhati NakAra 3427 677 paDhamasamara cciya 382 82 paDhamassAsAmAyigI 32.1 618 paDhameNa gaMdaNavaNe 786 150 paDhameNa paMDagavarNa 784 150 paDhameNa mANusottara 785 150 paDhamo sthaNAbhilAmo 2117 371 paDhamo dhaNUgasIti 1761 316 paDha mo'bhavvANaM ciya 2276 403 paDhamo rUvAgAraM 1424 265 paDhamovadesagahaNaM 3943 775 paDhamo vva abhavvANaM 3694 736 paNo thibuAgAro 701 138 paNatosA tIsA puNa 1755 315 paNuvIsajoyaNAI 697 137 paNNatti jaMbudIve 1396 262 paNNavao jadabhimuho 3187 615 paNNavaNijjA bhAvA 14. 35, 186 103 paNNAsatiAyAmA 1874 326 pataramasaMkhejjaMgula 587 121 patavakkapakaraNajjhAya 1112 211 pativatthu sAmaNNaM 2670 513 patisaho paDisedhe 1227 812 patisamauppaNNANaM 2797 539. patisamaya asaMkhejjadeg 726 111 patisamayakajjakoDauM 421 90, 2800 540, 2805 541 patisamayuppaNNANaM 118 89 pattAigataM suta kAraNaM 123 31 pattAdigataM suttaM 873 164 patteyamabhAvato Na 2107 368 patteyamabhAvAto 1160 221 patteyavaMdaNamido 1052 ,201 patteyAvaraNattaM 3713 741 patyAdayo vi tavakAraNaM 2716 523 padamatthavAyagaM jatagaM 1000 189 panbhIkaraNaM NAmaNa. 3561 706 pabhavo saccittAdo 1533 283 payai tti NamokkAro 3465 685 payaDi tti jo tadaMso 148 95 payatamadhakkhAtaM ti 1250 238 payatIya bhakAreNaM 2976 573 payatIya bhagAreNa ya 3464 685 parato sayaM va lAbho 3362 658 parato savaNamahigamo 3360 657 parabodhahito va'tyo 1001 189 parabhAgadarisaNaM vA 2199388 parabhAgAdarisaNato 2151 379, 2195387 paramalahUNamaNaM 660 132 paramANu-duaNuyANaM 2633 502 paramodhi asaMdeg 681 115 paramodhINANavido 685 135 parasamaegaNayamataM 2745 530 parasamayo ubhayaM vA 948 178 parahitayagatA mettI 3994 786 parikammaM kiriyAe 918 172 parikammaNAsaNAo 931 174 parigholaNaM viyAro 3613 716 parijavaNAdI kiriyA 1137 216 parijANitUNa jIve 3328 645 pariNAmasuddhihetuM 3932 773 pariNAmAsayavasato 2399 438 pariNAmiyabhAvAto 3755 752 pariNAmo puvvAvara 3617 717 pariNAmo bajjhAlaMbaNo 4012 79. pariNinvutamuNidehaM 58 16 paribhAsaNA tu paDhamA 1571 287 parimita dese'NatA 231541. pariyAyassuccheto 1265241 Page #327 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASya 913 parisuddhajuNNakucchita' 3082 595 parisoDhavvA jatiNA 3552 704 pArahAratthaM pattaM 3062 59. parihAriyANuparihArideg 1272 242 parihAreNa visuddhaM 1267 241 parihAro puNa parihArideg 1269 242 palibhAgammi cautthe 3195 616 pavayaNahitaM puNa tayaM 1121213 pavibhAgamapecchaMto 4150 823 padhvajjA sikkhAvata 7 3 paharaNasahito vi Na 3264 629 pAeNa parAdhINa 834158 pAeNa puvvasevA 1196 228 pAeNa saMpate cciya 513 108 pAtuM thovaM thovaM 1470 268 pAyaM ca jIvaloo 2074 360 pAyaM ca vaDDhamANo 3218 622 pAyaM padaviccheto 1008 191 pAyaM padavicchedo 1003 190 pAyaM saMvavahAro 2747 530 pAlanti jadhA gAvo 3505 693 pArvati pavarapaTTaNadeg 3501 693 pAvaMti sahagaMdhA 205 48 pAvapariccAyastha 3311 641 pAvaphalassa pakissa 2354 125 pAvamabajja sAmAiyaM 3310641 pAvukkarise'hamatA 2365 429 pAsaMgiyamAitiyaM 1348 255 piNDo kajaM patisamaya 71 19 . piMDo kAraNamiTTha 68 18 piyadasaNA vi patiNo 2807 512 piyadhammo daDhadhammo 4136 820 pujjassa va pajjAo 3402 671 pujjA jiNAdivajjA 3990 785 pujjo japatthavattA 106. 202 puDhe reNuM va taNummi 335 73 puTTho jadhA abaddho 2999 578 puDhavijalANalavAtA 3188 616 puDhaci tti tadhA bhaNite 2982 575 puDhavi tti deti Telu 2977 574 'puNa' sadA'ssaNNI samma- sute 3198 617 puNasaho tu visese 807 153 puNNaphalaM dukkhaM ciya 2459 153, 3878 766 puNNApuNNakataM pi hu 2523 473 puNNApuNNakatAI 2457 453, 3876 766 puNNukkarise subhatA 2364 428 puttAtisaMtatiNimitta 1270 851 puppha kalaMbukAe 3542 701 puramAtApitidikkhA 1785 318 purimaMtaraMji bhUtaguha 2934 566 puvvaM adiTThamasutaM 3599 713 puvvaM katAI pabhuNo 1626 293 pudhvaM gopuvvasutaM 4232 843 puvvaM pi Na saMdeho 2325 114 puvva va jamuddilu 4256 818 punvaM sutaparikammita 168 10 puvakato tu ghaDatayA 2185 385, 4099812 punvagahitaM va kamma 2393 436 punvapavaNNo'NAhArabho 3203 618 puvappayogato vi ya 3677 732 pubvamaNApucchacchiNNa 3038 585 punvamavise sitaM vA 4112 821 puvvANugame samatA 2881 555 puvvANupunvito taM 936 175 puvvANupubviheTThA 938 175 puvvANurAgato vA 2332 117 pubvAbhimuho uttaramuho 4132 819 puvvAvaraviNNANoM 2050 355 Page #328 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASyagAthAnAmakArAyanukramaH / puvvAvarobhayesu 2628 500 puci ukkhittA mANudeg 1879 327 puvvillasavvaNAse 2889 557 puvvovaladdhasaMbaMdha 2352 421 pUbhAphalappadA Na hi 3951 778 pUyatthamidaM sA puNa 3387 666 pUyANuvakArAtodeg 3955 778 pUyA parovakArAbhAve 3992 786 pUyA-mutti-guNANaM 4006 789 pUrijjati pAvijjati 105 28 pecchati vivaDDhamANa 727 111 podaM vibhiNNamIsaM 1429 265 poggalapariyaTTaddha 801 152 poggalamotagadante 234 53 potthaM diTThAgAraM 1926 265 porisimANamaNiyataM 2542 177 pharisANaMtaramatta 337 73 phalamegatiyamavvAhataM 3600 713 phalayalihitaM pi maMkho 1086 287 baMdhANulomanAe 1351 255 bajjhaNimittAvekkhaM 2587 490 bajjhANa cittatA jati 2086 363 baddhAlaya paDivaNNo 13.1 217 baddhAU paDivaNNo 1313 249 baddhAbaddhaM ca puNo 1081 807 baddhAyU paDivaNNo 1322 251 bandhacchetakiriyA 3769 755 balabhaddeNagyAtA 2866 552 babaM ca bAlavaM caiva 1.71 805 bahiyA ya NAtasaNDe 1892 328 bahutarabho ti va taM ciya 2692 510 bahudesamajjhamAe 3804 760 bahubahuvidhAtigahaNe 2920 562 bahuvatthatthuraNavibhiNNadeg 28.1 541 bahuvayaNato vi evaM 1389 261 bahuvigghAI seyAI 12 1 bahuviNNANappabhavo 2133 375 bahusuhumabhAvugAI 336 73 bahuso sa bhaNNamANo 2941 567 bADha ti bhANitUrNa 1832 323 bArasahinto sottaM 346 75 bAlasarIraM dehataradeg 2069 359, 2117371 bAlo abAlabhAvo 1852 324 bAhiM jadhA tadhaMto 1340 254 bAhirao egadiso 745 144 bAhiraceTThAgAro 2626 500 bAhullato ya suttammi vi 3822 761 bitima tatie kasAe 1323 251 bitiya-carimavvatAI 3239 625 bitiyassa davvamettaM 3148608 biyiyadiNe beti 2968 572 bujjhAmo NaM Niyamiva 2616 497 buddhiDhei bhatthe 127 32 boDiyasivabhUIo 3035 585 bodho sutassa dhammo 1375 260 bhaMgagaNitAti gamiyaM 546 115 bhaMtassa va sAmaiyaM 4202 834 bhaMte tti puzvabhaNitaM 4293 855 bhakkha'NNa-pANa vajaNadeg 2831 547 bhaggaNiviTra goNi 1433 265 bhaggo TThitiparivaDDhI 1211 231 bhaNati gurU sulu kataM 2939 566 bhaNato suNato va sutaM 120 31 bhaNitaM khayovasamato 1278 213 bhaNitaM khettapamANaM 622 126 . bhaNitaM ca puSvametaM 1016 193 bhaNitaM ca sute jIvo 1292 216 bhaNitaM jahaNNamukkosayaM 603 124 bhaNitaM teyAbhAsAdeg 650 131 Page #329 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye bhaNita parokkhamadhuNA 564 118 bhaNitaM pi ya paNNattI 3732 748 bhaNitamidheva ya 3711 742 bhaNitA joggA'joggA 1480 269 bhaNitA NayappamANe 980 183 bhaNite khayovasamato 4145 822 bhaNite khayovasamIyaM 985 184 bhaNito khovasamiyo 688 136 bhaNito khettaddhANaM 664 132 bhaNito'vadhiNo visayo 802 152 bhaNNataM vA Na sutaM 829 157 bhaNNati bhaNabhuvagato 1946 266 bhaNNati kammakkhayammi 3639 722 bhaNNati gurukulavAsoM 4184 832 bhaNNati gheppati ya 952 178 bhaNNati paNNavaNAe 817 154 bhaNNati bhavacarimammi 4016 798 bhaNNati bhavvo joggo 2289 105, bhavato siddho tti matI 2311 110, 3798 759 bhavibho baddhAU abhimuho 3898 768 bhavvattaM puNa tatio 2553 179 bhavvastra mokkhamaggA 12 bhagvANamaNaMtattaNama 2285 101 bhavvAbhabvaviseso 3696 737 bhavvAbhavvAtivisesaNadeg 800 151 bhavvA vi Na sijjhissaMti 2288 105, 3701 730 bhanyo tti va jogo tti va. 2586 189 bhAgo bhaciMtA sattI 1055 201 bhAgo va NiroaTTo 2532 105 bhANe jjAti mANaM 1128 265 bhAya-ahi-assatarA 168 98 bhAvaM ciya saNayA 3377 63 bhAvakaraNAdhikAre 1084 8.4 bhAvapuriso tu jIyo 2567 182 bhAvatyantarabhUtaM 69 18 bhAvammi vi saMbaddhaM 1518176 bhAvaM sahAtiNayA 3533 699 bhAvasutaM teNa matI 16. 30 bhAvasutaMbhAsAsota 101 27 bhAvasutAbhAvAto 154 37 bhAvassa kAraNaM jaha 54 15 bhAvassa bhAvato 4231 843 bhAvassa va bhAveNa 1077 806 bhAvita itare ya kuDA 1457 267 bhAve khayovasamie 137 93 bhAvassegatarassa 1403263 bhAveNa saMgahAtINa 1104 263 bhAve tItthaM saMgho 1029 196 bhAvo vi dadhvadhammo 1539 281 bhAvo paccakkhANaM 3015 583 bhAsati bA'Nuvayutto 1521 277 bhAsApariNatikAle 133 33 bhati kallANa-suhattho 4165 827 bhattAti bajjhatarabho 3479 689 bhattAti hojja deyaM Na 3959 779 bhamarAipaJcavaNNAi 2691 518 bhami dhaNi vitaNhatAdI 2108 368 bhayaNAya khettakAle 615 125 bhayarAgadosamohAdeg 2357 126 bhayarAgamohadosA 2033 352 bharadha sila paNita 1602 714 bharadha sila meNDa 36.1 711 bharadhassa rUvakamma 1619 292 bhavaNapati vANavantara 1843 324, 1871 326, 1977 337 bhavaNavativaNayarANa 709 138 bhavapaccaitA NAraga 569 118 bhavamaNubandhaMti jato 1284 244 bhavasiddhiyA'vi 1227 234 Page #330 -------------------------------------------------------------------------- ________________ 916 vizeSAvazyakabhASyagAthAnAmakArAyanukramaH / bhAsA vattA vAyA 1418 264 bhAsA sama seDhiThio 351 76 bhAsAsaladdhibha labhati 42591 bhAsejja vitthareNa vi 2749 531 bhikkhayarANamaticchA 4230 843 bhiNNamata liMgacaritA 3103 598 bhiNNamasesaM jamihega 4219 840 bhiNNammi tammi lAbho 1193227 bhiNNAI suhumatAe 380 82 bhiNNAdhAraM picchati 3438 679 maMgijjate'dhigammati 22 6 manthantarehi tatie 383 82 maMsaMkuro va sAmANa 2211 391 sAtiviramaNAo 4306 857 maggammi ruthI tadavippa 3484 690 maggasa jaghAsantIya. 1815 321 maggeNANeNa siva pattA 3480 689 maggo cciya sivahetU 3476 688 maggovakAriNo jati 3477 688 maggovadesAtI 3935 773 gova dekhaNAto 3475 687 maccho mahallakAyo 590 122 majjijjati sodhijjati 1378 260 majhillakasAyANaM 1286 245 mayaM matassa deho 1631 294 bhaNaNaM va maNNate vA 4251 847 maNaNANiggahaNaNaM 788 150 bhiNNo jadheha kAlo 2533 475 bhisamAtarato va puNo 4303 857 bhImaTTahAsa hatthI 1897 329 bhUjalajalaNA'Nila 2972 572 bhUtaggAmo gAmo 3396 669 bhUtassa paDikkamaNAdeg 4280, 4282 853 bhUtANaM patteyaM pi 2110 368 bhUtAtisaMsayAto 2146 377 bhUtindiyAtirittassa 2411440 bhUti ndiyovaladdhAdeg 2112 369 bhUtesu tujjha saMkA 2145 377 bhUpiNDAvAyAto 2589 490 bhUmikkha tasAbhAviya 2212 391 metovayArato vA vasaMti 3471 687 1 maNapaJjavaNANAto 819 155 maNaparamodhapulAe 3076 594 maNapariNAmo ya kato 1870 326 maNayAtI hArAtisu 1620 293 maNavayaNa kAyakiriyA 4086 808 maNiNAgeNArado 2932 565 maNuagatijAtita sabAdaraM 3682 733 maNueha logaNAso 2422 443 bhedakataM ca visesaNa 115 30 mesajjeNa khayaM vA 1213 231 bhottA dehAtINaM 2124 372 bhottA dehAdINaM 2024 348 maTalaM phullaM ti jadhA 1369259 maNuo devIbhUto 2253399 maNNasi kiM dIvassa 2430 444 maNNasi kiva savvaNNU 2287405 maNNasi jati cetaNNaM 2407 439 maNNasi puNNa pAvaM 2363 427 maMgalakaraNA satthaM 15 5 maMgalatiyaMtarALaM 185 maMgala padastha jANayadeg 44 12 maNNasi majjagesu va 2044 354 maNNasi viNAsi ceto 2416441 bhataNA daraNivvalitA 1217232 maMgalamaghavA NandI 78 21 matasaMvarujjhaNatthaM 3060 589 maMgalasutovayukta 49 13 maMgalANaM ca0 3906 769 maM gAlayati bhavAto va 24 7 matiaNNANAdIyA 2552 479 matikAle vi jati sutaM 165 39 Page #331 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye matipaNNAbhiNibodhiya 396 85 matipuvvaM jeNa sutaM 86 22 matipu 104 28 matisahita bhAga 147 36 mati tANaM payacA 3456 683 matisutaNANaviseso 175 41 matisutaNyANAvara 3415606 matirAma caNaM 551 116 masAtiniyatamA 851 161 madhutthi muddiyaMke 3603 714 mayasira addA pusso 4134 819 bhavatu 1468 268 maha paccakkhattaNato 2345 421 maharAtigata 289 65 mA kuNa viyatta ! saMsaya 2152 379 mA kuru saMsayamete 2324 414 mArga pamAgami 2014 523 mAgAdayo vi evaM 3536700 mA pinvaidA 1479 269 mANussAdisa dukkama 3151 627 mANo rAgo tti mato 3520697 mA meM hojja avaNNo 1472 268 mAye pi dosamicchati 3517696 mAyAe subhadIyA 3556 705 mAyA lobho ce 3521697 mAyAbaLehi-gomu i3538 700 mAraNatA jIvavadho 1624 293 mA hojja NANagrahaNa 1097 208 micchatAlayAta 3502693 micchattaM amudiNNaM 529 111 micchatAgamo 3302 639 micchattasamUhamayaM 949 178 micchatA titamAto 1546 204 micchabhavaMtara kevala 537 113 miccha sutassa vaNassa0 3289 635 micchatu bhAva 3206619 micchovayA me bhAvato 3303662 miccho hitAhita vibhAga 516 109 mithilA pare 2071 553 mIse pavajjamANA 3283 634 mIso No ussAsagaNI 3200 618 mukakusumANa gahaNA 1111 211 mukkaM tathA agahite 1478 269 mucchAraM vA 3524 697 mucchAhetU gaMtho 3045 586 mugati maNodagbAI 809 153 munisuvvate Namimmi 1753 315 muttasya ko'vakAsa 1199 407 muttassa paraM sokkhaM 2417 449, 3875 766 muttassAmuttimatA 2090 364 tAtibhAvato pola 2348 412, 2450 451, 3840 763 mutimatAmayi 3834 762 muttimato vi Na muttI 4004 788 muttaNAmuttimato 2092364 to karaNAbhAvA 2418 450, 3838 763 muto'muto va tao 2371 431 mUlakara NaMsirorasa 4040797 mUlacchejje siddhe 1249 238 moktyo ma 3473687 3096597 mojamA pavAra 3500 708 mottamayogaM jo 1107 210 mosUna ata ekaM 3090 597 motUna AuaM khalu 2394 437 moma momAhila 3095597 mo mamaM logo 1995 342 motRhetukAli 522 110 morI paDali birAmI 2936 566 mohavivajjukosaTiM 1187 226 917 Page #332 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye 919 vaNasaMDo vva kusumito 1882 327 vaNNarasagaMdhaphAsANa 619 130 vaNijjati jeNatyo 158 96 vatireo jaM viphalaM 1161 222 battIe akkheNa va 1395 262 vasthAti teNa ja ja 3.57 589 vatthAdigandharahitA 30.8 587 vatthu aruhA pujjA 3470 686 vatthu vasati sabhAve 2713 523 vatthuparicchetaphalaM 1139 214 vatthumavisesato vAjaM 2701 521 vatthusabhAvaM pati taM 193 105 vatthusarUvaM NAmaM 61 16 vatthussa desagamakata 314 69 vatthussa lakkhalakkhaNa' 63 17 vandijjamANA Na samuNNa. 3314 612 vande'bhivAtae'bhitthuNAmi 1051 200 vammA ya avammA vi 1458 267 vayaNaM va vuccate vA 1252 817 vayaNaM viNNANaphalaM 1111 274 vayaNeNAyariyAdI 1102 263 vayaso hANIha jarA 3831 762 varapaDahamerijhallarideg 1885328 varavariyA ghosijjati 1864 326 vavadesA'bhAvammi 3417 674 vavaharaNaM vabaharate sa 2683 516 vavahAramataM jAtaM 413 88 vavahArAto maraNe 3579 709 vasudhA''gAsaM cakkaM 2590 491 vasudhAtibhUtasamudaya 2105 367 vAte parAjito so 2988 576 bAyA Na jIvayogo 355 77 vAveti vA NivAto 2475 458 viccuya sappo mUsaga 2935 566 vijayAtisUvavAte 716 139 'vijayAdisu do vAre 3275 631 vijjANa cakkavaTTI 3590 511 vijjAdharo rAyagihe 859 162 . vijhaparipucchita 3003 579 viNayavayo ya vi katadeg 4129 819 viNayoNatobhivandati 1150 267 viNayovayAra mANassa 4195 833 viNayo sAsaNe mUlaM 1191 833 viNiyogataralAme 2919 562 viNivittasamugghAto 3654 727 viNNANatarapurva 2116 370 viSNoNakhaNaviNAse 2134 375 viNNANaghaNAdINaM 2110 376 viNNANamayattaNato 2159 380 viNNANavayaNavAdINa 2176 383 viNNANAto'NaNNo 2018 355 vittIe vakkhANaM 1420 261 viNayo guruyaNasevA 3604 711 vipulaM vatthuvisesaNamANa 781, 119 vipulA vimalA suhumA 3595 712 viyalA'visuddhalessA 410 88 viriyaM gurulahuyANaM 663 132 viriyaM ti balaM jIvasma 2613 506 viriya parakkamo ira 1046 199 vivarautavatthugahaNe 328 72 vividha visesato vA 4305 857 vividhA visesato vA 1419 264 visamaM sa kareti sama 3641 723 visayagrahaNasamatthaM 3513 702 visayaparimANamaNiya 245 56 visayamasaMpattassa 236 54 visayasuhaM dukkhaM ciya 2161 153, 3880 766 visayo va uvagdhAto 4115 816 vihitaM sute cciya jato 3085 595 vIro davvaM khettaM 1543 281 vIsa sayarovamANa 1181 226 Page #333 -------------------------------------------------------------------------- ________________ 920 vizeSAvazyakabhASyagAthAnA me kArAdyanukramaH / vIsA do vAsasatA 2871 553 vIsuNNa savvadha cciya 1161221 vIsuM vajrahIe Thito 2994 577 vuTThe vi doNamehe 1456 267 vevviyasaMghAto 4059 801 vetapatANa tamatthaM Na 2472 457 vetapuriyo tiliMgo 2565 481 vetayasammattaM puNa 530 111 veteti saMtakammaM 1290 245 vemAtayo NimittaM 2579 486 vemANiyavajjANaM 696 137 vemANiyAgatANaM ca 1826 322 mANiyANamaMgula 698 137 ve samavayaNa saMcatitA 1847 324 vomAti NiccajAtaM 2186 385 vomAti NiccatAto 4100 812 sauNi catuSpada jAgaM 4076 806 saMkaMtadivyapemmA 2330 416 saMkhAtItaguNANaM 648 130 saMkhAtItamata 568 118 saMkhAtItAo khalu 565 118 saMkhAmANe kAliya 946 177 saMkhivaNaM saMkhevo so 3309 640 saMkhe javakharayogA 444 94 saMkhejjaM gulabhAe 609 125 saMkhejjatibhAgAto 348 76 saMkhejjapata vakkaM 2885 556 saMkhejjamasaMkhejja 770 147 saMkhejjamasaMkhejjo 768 147 saMgahagAdhAe puNa 1361 257 saMgrahaNaM saMgiNhati 2674 514 saMgahaNayo NamokkAra 3398 669 saMgaha- vavahArANaM 4118 816 saMgahita mAgihItaM 2675 514 saMgahiyo'saMgahiyo 3382 664 saMghAtaNa parisADaNa 4042797 saMghAtaMtara kAlo 4052800 saMghAtaM tara samayo 4062 803 saMghArasaMbhavAto 3816 761 saMgho sammAvAdI 3030 584 saMjamajIta misraNa 4240 845 saMjamatavomayI jaM 1171 223 saMjalaNAdINa samo 1287 245 saMjuttA'saMjuttANa 443 94 saMjoyaNAdiyANaM 1291 246 saMjhAgataM rabigataM 4135 819 saMThavaNamaNegavidhaM 4041797 saMtaM pitamaNNaNaM 1150 219saMtapataparUvaNatA 404 87 saMtanti vijjamANaM 405 87 saMtANato aNAtI 3631 719 saMtANiNo Na bhiNNA 2880 555 saMtAno'NAIo 2120 371 saMtANo'NAtIbho 2094 365, 2268 401 saMti cciya te bhAvA 2156 380 saMtI kunth ya bharo 1752 315 saMpatagAhitti ta 3519 696 saMpati suttaphAsiya 990 185 saMpadamatthANugame 1011 193 saMpayamohAdINaM 966 181 saMpharikSaNamAmoso 777 149 saMbaMdhalakkhaNAe 4285 853 saMbaddhAsaMbaddhe 771 148 saMbaMdhovakkamato 911 171 saMbhavato jiNaNAmaM 3683 733 bhiNNaggahaNeNa va 1341 254 saMvachareNa dhUtA 1718 307 saMvaccharaNa hohiti 1861 325 saMvaTTitacaturaMsI 3280 632 saMvavahAratthAe 1374 260 saMvahAro bi balI 2063 552 Page #334 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASye 921 saMsattasattugorasa 3061 590 saMsayavivajjayA 62 17 saMsArasAgarAo ubbuDDo 1144 218 saMsArasAgarAbho kumbho 1145 218 saMsArADavIe micchattaM 3193 692 sa kimoggaho tti bhaNNati 280 63 sakkapasaMsA guNagAhi 1475 269 sakkiriyAvirahAto 1141 217 sakkiriyaM kimarUvaM 3758 753 sakkiriyammi vi NANe 1173 224 sakko bha tassamakkhaM 1856 325 sakvaM ciya saMthAro Na 2790 538 saguNimmi NamokkAro 3437 679 saccaM cetamakaMpiya 2356 126 sacca savvANugato 1488 270 saccamayaM desAtisu 884 166 saccA-hitA satAmiha 374 81 saccitto accitto 891 168 sacciya sugaThINa 1019 200 sacchandacAriNo puNa 2323 413 sa jiNo jiNAtisayato 3945 776 sajjakasAyAdIyo 3529 698 sajjIvaM mUluttarakaraNaM 4039 797 sajjhaM tigicchamANo 1105210 sajjhAmayahetUto 2529 474 sajjhAyavvAvArI 1810 321 sajjhAsajjhaM kamma 2528474 saTThANe sahANe 3284 634 saNayati teNa tahi 9.9 171 saNNi tti asaNNi tti 523 110 saNNissa sutaM jantaM 502 106 sohatarA saNhataro 591 122 satatovayogakiriyA 3951 777 sa tavastrI jassa tavoM 1808 320 satasaMtacelo'celabho 3081 595 * satasatavisesaNAto 317 70, 518 109 satasAhassaM gaMthA 3325 614 sati saMkhAtItatte 3282 633 . sattAjogAdasato 2669 513 sattAmettaggAhI jeNA 3338 619 sattA sAmaNNaM pi ya 2975 573 sattikiriyANumeyo 3017 582 sattIya tavokammaM 1813 321 sattasitesu siddhI 3020 761 satthaM ca savvasattova 2615 115 satthatyaMtarabhUtammi 165 satthapariNNAtI ya 1499 272 satyasamutthANatyo 987 185 satthassovakkamaNa 906 170 satthANathaNiyottA 1439 266 satthe tidhA vibhatte 19 5 sadasadavisesaNAto 111 29, 3374 662 sadasadubhayadosAto 1093 810 saditi bhaNitammi gacchati 2681 516 saditi bhaNitammi jamhA 2678 515 saditi bhaNite'bhimaNNati 2661 510 sahapariNAmato jati 2725 526 sadavasAibhidheyaM 1724 525 sadahaNAtisabhA 2650 507 sadahati jANati jato 3118 6.1 sadahati samattheti 1151 267 sAtayo ratiphalA 2223 393 sahAtimataM Na labhati 3365 659 sadAtimataM mANe 3522 697 saddujjusutA pajjAya 77, 20 sadde tti bhaNati vattA 252 57 saho tA dadhvasutaM 132 33 saho ti ya sutabhaNitaM 286 64 saho samANaliMgaM 1521 277 sadhaNamasaMbaI pi hu 479 1.1 sapaNaM savati sa teNaM vba 2698 519 saparappaJcAyaNato 15010 Page #335 -------------------------------------------------------------------------- ________________ 922 vizeSAvazyakabhASyagAthAnAmakArAyanukramaH / sappaM ca taruvarammi 1854 325 sappaccatrakha durguchA 4301 856 sahabhAvAsa bhAvobhaya 2703520 sanbhUtamiNaM gehasu 2286 404 samae samae geNhati 24155 samae samae jo jo 2812 543 samaesa maNodavvAiM 237 54 samaNeNa sAvaeNa ya 868 163 samatA vivajjao vA 2163 380 samatItaM paDikamate 4283 853 samayamaNe gaggaNaM 2921, 2922 563 samayAtiThiti asaMkhA 1393 262 samayA tisuhumatAto 2915 562 samayo jo siddhanto 947 178 samavAthi kAraNaM taMtavo 2578 485 samavAyA goTTINaM 1629 293 samudAe jadi NANaM 201 47 sambhaM Nisaggato'dhi 3158 610 samma saNalAbha 1230 234 sambhaM payaM payacchati 1415264 sammatacaritAI sAtI 2550 478 sammatta - caritA mIso 2648 507 sammattaNANadaMsaNa 2551 479 sammattaNANarahitassa 412 88 sammattapariggahitaM 525 110 sammattamiha visesA 2680 515 sammattammi tu laddhe 1219 232 sammattasametAiM 1236236 sammattAtimayaM taM 4307 858 sammaNadi 3495 692 sammaddiTThI kira bhAvajAgaro 3205619 sammaddiTThI saNNI 514 108 sammamayo vA samayo 4208835 sambhamayo samayo tti 3306 640 sammata desa 1188 226 sammAdayoM ya sAvappa 2210 390 sammA suraNeraDyA 774 148 sammucchimakammAkam 3189616 sayaNANI kiM saNNI 515109 sayapajjaehi taM kevaleNa 491 104 sayamapi Na pivati mabhiso 1466 268 sayalaM logaM pAsaM 667 133 sa ya sAvajjo jogo 4265 850 saraNAmodayajati 1517 276 savato tassA'dhammo 3984 784 savisaya masaddahaMtA 2774 535 savisesaM sAgAraM 760 146 savvaM khaveti taM puNa 3681 733 savvaM ca patesratayA 2521 473 savvaM ca bArasaMgaM 4126 818 savvaM ciya patisamayaM 541114, 4161 826, savvaM ciya savvamayaM 2057 357 852 savvaM tullAtullaM 2379 433 savvaM deso va jato 1229 234 savvaM paccakkhANaM 1232 235 savvaM paccakkhAmi tti 4278 savvaM pi kimuya deso 1178 225 savvaM pi jadhAjogaM 4087 808 savvaM pi bArasaMga 3575 708 savvaM payaM va khaNiyaM 1893 558 savvaM vAbhiNibodhiya 397 85 savvaM sAmaggimaya 0192 387 savvakasAyAvagame 1179 225 savvakkhINAvaraNa 3724 745 savvagato tti ya buddhI 215 50 savvajahaNaThitIo 1189 227 samvajahaNo samayo 722 140 samvaNiseghe dosro 880 165 savvaNNuppAmaNNA 1464 268 savvatto ira NAmo 2647 507 savvattha desayaMto 260 59 savvattha suttamasthi 3742 750 savvasthimayo kho 335 668 Page #336 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASyagAthAnAmakArAthanukamaH / 123 samvatyahAvAyA 284 61 samvaddavvANa zyoga' 820 155 savvadhaNaM sAmaNNaM 3343 650 savvapayatoNamevaM 2518 172 savvamasaMkhejjaguNaM 620 126 savvamiNaM sAmaiyaM 1259 210 savvavaijogarodhaM 3660 728 samvavimokkhAvattI 2089 364 savvavvatovakAri 1242 237 savvAbho laddhIo jaM 3709 740 savvAo laddhIo jati 3216 621 sabvANuyogamUlaM 1329 864 savvAtisayaNidhANaM 554 116 savvAdarisaNato cciya 2200 388 saMvvAbhAve va kato 2160 380, 2196 387 savvAbhAve vA''rAbhAgo 2198 388 savvAbhAve vi matI 2357 38. samvAvaraNAvagame 3814 763 savvAvaraNAvagame so 2454 152 savvA sammANugayA 327 72 savvAsabve danve 1213 838 sabindiyovalaMbhe 2917 562 samvindiyovaladdhA 2115 370 savvukkosapadeso 641 129 sabbuppAtAbhAvo 754 115 samve ti mUlasAhappa 4323 862 sabve vi dambajogA 3592 712 sabve samenti samma 2738 528 sabvesi pi NayANaM 4319 861 samvesu savvaghAtisu 3426 677 samvehi gaNadharehi jItaM 1114 211 sambo ciya mo'vAyo 186 14 samvo vi NamokkAro 3969 686 savvo sAvajjo tti ya 1226 842 saha uvaladdhIe vA 130 33 'sahakArite tesi 1165 222 saha pavayaNeNa juttA 1367 258 sAgAramaNAgAraM 3712 711 sA caMDavAtavIyIpaNoM 3254 628 sANugabhaMga pi ithaM 1359 257 sANuggaho'Nuyoge 2773 534 sAtaM sammaM hAsaM 2101 438 sAtAsAta dukkhaM 2466 455, 3885 767 sAtI saMtoNaM'to 2518 478 sAtI sapajjavasito 2517 478 sAdiyamaNAtiya vA 4031 796 sAdhAraNavaNNAdiva 2366 129 sAdhINasandhamato 3591 711 sAdhu tti bahujaNAto 3615716 sA bhiNNalakkhaNA vi hu 191 45 sAmaggimayo vattA 2188 386 sAmaNNaM ca viseso 271 61 sAmaNNaM sutagahaNaM 3286 634 sAmaNNamadha viseso 1312859 sAmaNNavisesobhaya 1324 862 sAmaNNatadaNNavisese 266 6. sAmaNNato viseso 34 10 sAmaNNatyAvaragahaNadeg 179 12 sAmaNNamaNiddesa 251 57 sAmaNNamaNNadeva hi 2660 510 sAmaNNamappitamaNadeg 2621 499 sAmaNNa mettagahaNaM 281 63 sAmaNNamettagAhI 3408 672, 3433 678 sAmaNNavisakataM 2672 513 sAmaNNavise samayo 2058 357 sAmaNNavisesANaM 1371 259 sAmaNNa visesassa 18012 sAmaNNAto visesaso 2682516 sAmaNNAdivisiTTha 3385 665 sAmaNNA vA buddhI 11636 sAmatthamettameta 6.2 123 sAmatthAbhAvAto 218 56 sAmAiesu evaM 2649 505 Page #337 -------------------------------------------------------------------------- ________________ 924 vizeSAvazyakabhASya-vRttI sAmAiyaM ti NapuMsaya 1502 272 sAmAiyaM ti NAmaM 957 179 sAmaiyaM vIrAto 1544 284 sAmAiyatthamuvasaMpatA 1123 818 sAmAiyatyasavaNoM 4125 818 sAmAiyapaccappaNa 1297856 sAmAiyamAtIyaM 1721 307 sAmAiyamAdimaya 4189832 sAmAiyabhAvapariNati 3119 602 sAmAiyamahapuramavi 901 170 sAmAiyavakkhANe 1.19 194 sAmAiyasamudAya 983 181 sAmAiyAtiyANaM 894 168 sAmAiyovajutto 1527 278 sAmAiyovayutto 4120 817 sAmittAivisesA 96 25 sArakkhaNANubaMdho 3053 588 sArassatamAticcA 1867 326 sArikkhavivakkhobhaya 468 / 1 98 sAvagamajjA sattavatie 1410 263 sAvajjajogavirati 1260 210 sAvajjajogaviratI 897 169, 950 178 sAvaya! saMghADI me 2808 542 sA vA sahattho cciya 174 41 sA sAgarovamAiM 721 140 sAsijjati jeNa tayaM 556 116 sA seDhI seDhiguNA 3281 633 sA hoti teNa vA 3622 718 siMghADaga tiga catukka 1863 325 siMcati kharati jamatthaM 1365 258 sikatAsu kiNNa tellaM 2191386 sikkhitamaMtaM NItaM 816 16. sijhaMti somma bahuso 2215391 siddhatyavarNa va adhA 1883 327 siddha saiMdiya kAe 3719 751 siddhA'kAiya-gosaMjatA' 3731717 siddhipadho puNa sammatta 1050 20.. siddhivasadhi uvagatA 3497 692 siddho jo NipphaNNo 3584 710 siddho videharahito 3817 761 siddho vi saMjato cciya 3021 583 simiNamiva maNNamANassa 233 53 simiNe bi suratasaMgama 227 52 simiNo Na tadhArUvo 223 52 siriguttaNa vi chaluo 2971 572 sItAlaM bhaMgasataM 1267 850 sotA sADI dIhaM 3609 15 sIyAe majjhayAre 1875 327 sIla vva samAdhANa 3665 729 sIsattaNovagatA 2101 367 sIsahitA vattAro 1061 202 sIsA paDicchagANaM 1473 269 sosAyariyaparikkhA 1349 255 sIso guruNo bhAva 924 173 sIso vi padhANataro 1435 265 sIhAsaNe NisaNNo 1878 327 suNati tadatthamadhItu' 560 117 sutakAraNaM jato 98 26 sutakAraNaM ti saddo 171 41 sutato gaNadhArINaM 943 177 sutaNissitavayaNAto 163 39 sutamAgamo tti ya 3953 778 sutamiha sAmaiyaM ciya 2610 496 sutaviNNANappabhavaM 112 29 sutasuttagaMthasiddhaMta 889167 suttaM karemi bhaNite 1026 794 suttaM ceya Na pAvati 961 181 suttaM pataM padastho 999 189 sutta bhaNiyaM taita 1380261 suttaM suttANugame te 3331 646 suttagatamatthavisayaM 1001 190 suttatthatadubhayAI 3159 610 suttapphAsiyaNijjutti 1007 191 muttAgamAdIe 1353 256 Page #338 -------------------------------------------------------------------------- ________________ vishessaavshykbhaassygaathaamaamkaaraadynukrmH| 925 sutta NugamAvasare 1353 256 suttAbhippAyoyaM 315 45 sutte'Nugate suddhe 997 188 sutte jIvAjIvA samayA 2505 163 sutte NijjuttANaM 1084 206 sutto vi kuMbhaNinvatti 3541 703 sudaDhappayattavAvAraNaM 3669 730 suddhA vi saraMti sayaM.60 97 'su'pasaMsattho khANidiyANi 1169 828 subahuya(a)taraM viyANasi 2456 452, 3816763 subhapariNAmaNimittaM 1016 79. suyamiha jiNapAvayaNaM 1361 257 sura-Neraiesu dugaM 3227 623 suratapaDivattirati 229 53 surasiddharbhava'bhavvA 2506 163 susirapaDipUraNAto 3821 762 sussUsati u sotuM 559 117 sussUsati paDipucchati 558 117 sussUsati vA je je 561 117 suhadukkhakAraNaM jati 2377 432 suhadukkhabaMdhamokkhA 2899 559 suhadukkhANaM kAraNadeg 2376 432 suhamadhavA NevvANaM 4170 828 suhumAsu caraM cittaM 2911 561 sUrNaga piva tamudUhalaM 1027 195 sUra kiriyAvisiTTho 2507 464 se Dhigatassa va suhumai 1280 241 seDhI padesapaMtI 350 76 seDhI vilaggato taM 1275 243 seDhI saNANadasaNadeg 3243 626 setavi polAsADhe 2839 548 sele ya chidda cAlaNi 1461 268 seTesA ira merU 3663 728 sesaM chatumatthANaM 828 156 . sesaM NANAvagame 1319 250 sesaMsA kodho viya 3523 697 sesa cciya deseNaM 767 117 sesamataM gasthi tabhodeg 3310 649 sesA tu NiyatabhattA 1271 242 semA pugvapavaNNA 41188 sesesu vi rUpA 291 65 sehassa NiratiyAraM 1266 241 so bhajjhavasANakato 228 52 so'NavarAdho bva Naro 3794 759 so'NavarAdho vva puNo 2295 106 so'dhigato ciya 835 158 so ira Niyamo 3217 621 so ujjusutaNayamataM 2806 542 so uppaNNo uppaNNa 1103 813 soUNa jA mai me sA 108 28 so eva jindhamANo 1717 307 so katividho tti bhaNite 3143 680 so kamavisuddhameto 2659 509 socceva gaNUvasamo 1289 215 so jati NANuvayuttoM 1525 278 so jati dehAdaNNo 1137 375 so jassa dohakAlo 3632 720 so jiNadehAdINa 1632 294 so jeNa bhAvasAdhU 4327 862 so gaMto jamhA 2021317 so tattha parissammati 1191 227 so taduvayogamettoM' 2911 561 so tassa visuddhataro 1317 250 sottAdINaM pattA 333 73 sotindiyAdimeteNa 299 67 sotindiyovaladdhI 116 30, 121 31 sotuvaddhi jati sutaM 117 30 sotuM bhaNati sa desaM 2997 578 sotuM sahahitUNa ya 4325 862 sotuM sutaNNavaM vA 1124 214 sotUNa aNAuTTi 3327 641 sotUNa kAladhamma 2993 577 Page #339 -------------------------------------------------------------------------- ________________ 926 vizeSAvazyakabhASya-vRttI sotUNa bhaNNamANa 3000 578 so pakkhaMtaramega 2063 358 so puNa IhAvAyA 282 63 so puNa sayamuvaghAtaNa 222 51 so puNa savvajahaNNo 496 105 so purisAvekkhAe 1119 212 sobhaNavaNNAtiguNaM 2395 437 so matiNANAtINa 833 158 somma jato ciya jIvA 2075 361 so micchattodayato 2779 535 so mutto'mutto vA 2244 396 so ya irAcakkhuiMsaNeNa 811 153 soya NiyayappasAdo 3988 785 so lasa vAsAI tayA jiNeNa 2815 543 so vattaNAtirUvo 2501 162 so vi hu khayovasamito 571 119 so vi hu sutakkharANaM 125 32 so sammaNNati Na guNaM 3439 679 so samvasutakkhandha 93 so sutaNANaM matimaNugataM 3429 677 hRtaM NANaM kiyAhoNaM 1156 220 . hatamiha gANaM kiriyA 1157 220 haraNappadANahetU 3976 783 / hArI vi haraNapariNAma 3971 781 hAsa-ppatosa-vImaMsato 3553 704 hiMsAmi musaM mA 3985 784 hussakkharAI majhega 3666 729 hussekAratAdesato 1182 832 he indabhUti gotama 20.1 343 hetu aNugamavairegadeg 1074 201 hetUpaccayasAmaggi 2150 378 hetUviruddhadhammattaNA 43 12 hoi apoho'vAyo 395 85 honti asaMkhejjaguNA 132 92 honti parokkhAI 94 21 / hojja Na maNomayaM 3670 730 hojja Na vA sAdhuttaM 2818 549 hojja Na vilakkhaNAI 2928 565 hojjatthalakkhaNaM 3620 717 hojja maNovittIe 2072 360 hojja matI mAya 2328 116 hojja va kiMcimpattaM 3674 731 hojja va NobhAgamato 882 166 hojja va pajjAyAto 1070 805 hojja va sa Niccamukko 2263 100 hojja sabhAvo vatthu 2241 396, 2368 430 hojjA'NAtiyo vA 2266101 hojjA'vekkhAto vA 2169 382 hojjAti maMgalaM sotaM 3333 617 hojAhi NamokkAro 3345 651 hoti asaMkhejjaime 388 83 hoti katattho vottuM 1006 190 hoti kasAyANa bandha 3530 699 hoti payogo jIva 1038 797 hoti maNovvAvAro 242 55 hotu kiriyA bhavatthassa 2304 4.8 hotu taya ciya ki 2681 433 hotu va jati kammakato 2277 103 hotu va jati pariNAmo 3695 736 hotu va puSvuppAso 3264 658 hotUNamindiyaMtara 2144 148, 3867 765 hohiti vAsudevA 1746 310 hohiti sagaro maghavaM 1744 310 Page #340 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASyavRttau uddhRtavacanAni [aGkAH pRSThasUcakAH] agniSTomena yamarAjyamabhijayate [ ] 399 AdhyAtmikAH saGghAtAH [ ]439 agnihotra juhuyAt svargakAmaH[ ] 344, iDDhi pattapamattasaMjaya [nandI. sU. 30] 153 365 iMdiyapaccakkhaM ca noiMdiyapaccakkha [nandI. agnerUrvajvalanam [vaize0 5. 2, sU0 14] sU. 10] 25 754 indra Agaccha nakhi Agaccha [ ] 120 acchandA je Na bhuti [dazavai0 2. 2] 150 indriyapratyakSamevaikaM pramANam [ ] 439 bhaNaMtA gamA bhaNaMtA pajjavA [nandI* sU0 indriyArthasanni!tpanna nyA.1.1.4] 423 7] 94 iha dRSTahetvasambhavi [ ] 132 . aNu-manasozcAdyaM karma [vaize0 a. 5, A.2, ukthaM SoDazapramRtikratubhiryathAzruti [ ] 42. ajjusutassa ege aNuvayutte bhAgamato ega davvA sU. 19] 511 aNusamayamavirahiyaM nirantaraM geNDai [prajJApanA, vassayaM ityAdi [anu0 sU.10] 20 upayogalakSaNo jIvaH 732 pada 11, su. 169] 79 aNNoNNANugayANa [sanmati. kA0 2, gA 47] UrdhvamUlamadhaHzAkham [gItA 15-1] 352 RjusUtro'pi dravyamicchati [ ] 664 atItAddhA'nAgatAddhA ca tulye dve api eka kalpitabhedamaprati hataM [ ] 711 eka eva hi bhUtAtmA [brahavindU0 12] 352 ekAdIni bhAjyAni tattvArtha0 1-31] 716 anAgatAmarzanaM sUtram [ ]818 anugrahArtha svasyAtisareM dAnam [tattvArtha0 7. ege jIvappaese jIve tti vattavvaM siyA [] 544 33] 787 anupayogo dravyam 8 etAvAneSa puruSaH / ] 186, 311, anuvartante ca nAma vidhayaH [ ] 855 anubA(vAdA)daravIpsA [ ] 532, 857 evaM khalu goyamA ! mae duvihe kamme paNNatte bhanekadharmaNo'rthasya [pramANasamuccaya 1.5]423 [ ] 246 bhaphusamANagaIe egasamaye sijjhai [ ] 740 karma cAsti phalaM cAsti [ ] 187 abhiNibujjhaIi AbhiNibohiyaM ityAdi kAzyazca RtubhiH yamarAjyamagniSTomena yajati [nandI. sU 11] 26 [ ] 420 bharthAnAM vAcakAH zabdAH [ ] 837 kimaMgamaMgAI [anu0 sU06] 159 / aliyamuvaghAyajamya [bhAva0ni0 gA.881- kimatrAha kimanahaM [ ] 439 8] 186 kenAJjitAni nayanAni [ ] 428 avisesiyA maI maiNANaM nindI. sU. 45]30 kevalI gaM bhaMte ! jaM samaya jANa No taM astamita mAditye [bRhadA0 1.3.6] 356 samayaM pAsai [ ] 717 bhasti puruSaH[ ] 344 kevalinaH kevalopayogena prathamAH nAprathamAH AkAzasyAvagAhaH / [tattvArtha0 5.18] 18. [ ] 746 Page #341 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASyavRttau uddhRtavacanAni / khuDAgabhavaggahaNA sattarasa havaMti pANupANammi dve vA(brAhmaNo veditavye, paramaparaM brahma [ ] 798 [ ] 144 gataM na gamyate tAvad [ mUlamAdhya. 2. 1] nayuktamivayuktaM vA [ ] 109, 126 378 na dIrdhe'stIha dIrghavaM [ ] 377 gatikaSAyaliGgamithyAdarzana0 [tattvArtha 0.6] na rUpaM bhikSaka. pudgalaH 344 478 na ha vai zarIrasya priyApriyayoH [ chAndo. caramANe calie jAva NijjarijjamANe NijjiNe 81211] 314 bhagavatIza 1, udde0 1, prArambhasUtra] 253 mamAvahiyaM [ anuyo* sU 11] 7 cutami tti jANati (kalpa. 3) 25 mAsagvintya matyA zrutapranthAnusAri' jAI abhigAiM sirati [prajJApanA. pada [ ] 29, 30 11, sU0 169 82 nijitamadamadanAnAm [prazamaH 238 ] 454 jAI bhinAI Nisirati pramApamA0 pada 11, nirdiSTaM hetumanumAnam [ ] 717 sU. 169] 82 nirdeza-svAmitva-sAdhanA'dhikaraNa tittvArtha jArisaya guruliGga [ ] 522 1..] 532, 665 jIvabhavyA bhavyatvAdIni ca [tattvArtha. 2 7] nRttAdiprayogeSu keSucideva bhrakuTi [ ] 699 479 naivAsti rAjarAjasya tat sukhaM [prazama0128] je egaM jANai se savvaM jANai [AcA. zruta. 1, adhya0 3, udde0 4, sU. 122] paJcAmAmekasminnavarodho'nvartha [ ] 860 70, 102, 103 parasvatvApAdanaM dAnam [ ] 787 Na ca liyA NicArisuSNA [ ] 115 palle mahatimahalle kuMbhaM pakkhivai sohae taM samAso caunvihaM paNNataM (nando0 sU0 ___nAliM ityAdi gAthAtrayam [ ] 229 ___32, 59] 86, 153 puruSa evedaM sarvam [ ] 353 taM samAsato cauvidhaM paNNattaM [nandI. sU. puvaM khalu bho ! kaDANaM kmmaannN| ] 172 9] 115 tatkRtaH kAlavibhAgaH / [tattvArtha. 1.15] pratyutpano SaNAm 860 pradIpanirvANavanirvANaprAptiH [ ] 721 titthayasvayaNasaMgahavisesa [ sanmati0 kANDa. bandhaNasaMkamaNova(vva)TaNA ya ( karmaprakRti-2) 1, gA* 2] 860 bhadre ! vRkSapadaM hyetadyadvadantyabahuzrutAH [ ] 344 tivaggasuttatthagahiyapeyAlA [nandI. sU. 61, pR. 33. prA0 tte| so0] 1. bhavyAsiddho na sidhyati [ ] 721 tRtIyaH potleshyH| tattvArtha0 1,2623 bhinna muhUrtAvazeSAyurukatyeti bhinnamuhUrtAvateNa sadde tti Aggahite ityAdi [nando. (zeSa)kAlaH [ ] 715 medagatamakhilamasaditi virauti [ ] 655 veSAM kaTataTabhraSTairgajAnAM madavindubhiH [ ] mArgA'cyavana-nirjarArtha pariSoDhavyAH parISahAH svArtha. 9.8] 704 duvihoNegamo desasaMgAhI savvasaMgAhI ya 510 mUrchA parigrahaH [ tattvArtha. 7.12] dRSTAdRSTaphalAH sarvAH / 586, 589 . Page #342 -------------------------------------------------------------------------- ________________ vizeSAvazyakamASyavRttI uddhRtavacanAni / pradakSiNA nityatayo loke [ tatvArtha0 4.14 ] 465 yat sthApyate 14 yad jJAnamarthe rUpAdau [ 423 yasya jIvasya jIvasya vA nAma kriyate 14 yasya buddhi sidhyate (gItA 18.17] 186 yAvadyaM parastAvamA [] 309 vaMjaNoggahassa parUvaNaM karisvAmi nandI0 056-50) 56 barsanA pariNAma kiyA [tasvArtha0 522 ] 462 viMzatireva labdhayaH 152 vicitrA ca sUtrasya kRtiH [ ] 464, 821 vijJAnayana eyetebhyo bhUtebhyaH [vRhadaza 2.4.12] 344 vyAkhyAgato vizeSaprati 23 vyAdhAbhAvAcca sarvajJatvAca [] 450 zubhaH puNyasya viparItaH pApasya ve [tArtha 63] [431 eSa jAyate yaH sapurISo dayate [ ] 399 zrutaM matipUrvam [ tatvArtha 1.20 ] 22 zrotrAdivRttiH pratyakSam [ vArSagaNyaH ] 423 saMyame aNaNyaphale tave vodANaphale [bhagavato 0 2 udde0 5] 493 saMrambhasamArambhayo gakRta kArita [ tatvArtha 6,8] 431 sa eSa yajJAyubhI yajamAnomA svargako gacchati [ ] 420 satatAnubandhayuktaM duHkham [ ] 425 ] 725 sarvajanyaH [ 929 satsaMkSepa[ tatvArtha 1.8 ] 532 satsamprayoge puruSasyendriyANAM [mI0 1.1.4 ] 423 ]512 ] 709 432 samanantarAnulomAH pUrvaviruddhA: [ samaye samaye mriyate maraNena [ samAsvatulyaM viSamAsu tulyam [ sayUpo yazaH katuH ( ] 420 sarvakarmakSayeniH ] 722 savvajIvANaM pi ya NaM akkharassa [ nandI0 sU0 77] 96.104 [mandI0 sU0 vyAyAma sapae 76] 103, 104 Jo38 sAta samyaktva hAsya rati [ sAdhyenAnugamo hetoH [ ] 718 sAntaraM gisira ko nirantara geSTaha [ prajJApamA pada 11 sU0 169 ]79 sAmAnyaM nirvizeSaM drava - kaThina [] 655 mukhe duHkhe manujAna [ ]015 sUtroktasyaikasyApyarocanAd [ ] 535 seki ti Agamao [ anu. sU. 13) 160 se jahANa mae kei avvattaM sarvaM suNejjA [ mandI 0 0 58 ] 59 setsvan anyaH zivaH [ saiSA guhA duravagAhA [ sthitacandrAMzuvajjIva: [ yogaha0 181] 450 svanizcayavadanyeSAM [ ] 718 hetupratyayasAmagrI] [ ] 378 heturyasya vinAzospi [ ] 46 ye pratItya sarva dIrgham [ 444 ] 378 Page #343 -------------------------------------------------------------------------- ________________ aGgam 503 aMgavi 638 vizeSAvazyakabhASya- vRttigatAH vizeSazabdAH / [ aGkAH pRSThasUcakAH ] aMtaraMji 537, 565, 566 akaMpiMbha ( aSTamo gaNadhara : ) 342, 460 ) 421 akampita ( 32 akSapAda 273 bhaggibhUtI ( gaNadharaH ) 342 bhaggivesa ( gotram ) 460 acalabhrAta ( gaNadhara : ) 427 acala ( gaNadhara : ) 460 ajita ( tIrtha karaH ) 310, 633, 772, 773 bhajjakaNha ( jainAcAryaH ) 585 ajagaMga 561 ajjarakkhita 577 ajaverA ( bhAryAH vajrasvAminaH vA AryavaizaH sthavirA: ) 533 ajjhayaNachakka vagga ( AvazyakaparyAyaH ) 163 adyAvata ( parvataH ) 303, 306 aTThAvada sela (aSTApadaH zailaH) 318 bhaTThiyaggAma 328 amba ( yavanadezaH ) 305 anaMta (anantajit tIrtha karaH ) 310 aNupavAta (daza pUrvam ) 553 [bha]Nojja 537 atibhaddA ( gaNadhara jananI) 460 anya (AcArya) 41, 38, 114, 140, 154, 699 abaddhikadRSTi 576 abhaya (zreNika nRpaputraH ) 718 abhivanda (caturthaH kulakaraH) 286 abhinaMdaNa (caturtha tIrthaMkaraH) 310 abhinandana ( ) 772 33 ambakUSmANDI (vidyAdevI) 711 bhayala (baladevaH) 310 mAtA ( gaNadhara : 342 ara ( tIrthaMkara :) 310 arivaraNemi (tIrthakaraH) 296 bhavattayadiTThI 548 avyakta 537 azvamitra 554 asogasiri 162 ahimara (cauraH ) 560 AgAsagamA ( AkAzagAminI vidyA) 533 AcAryadezI 626 AcAryadezIya 626 ANaMda (gRhapatiH) 330 ANaMda (baladeva) 310 AtappavAtapuvva 543 Atura pratyAkhyAna 843 Atreya 644 Apisa (za) la ( vaiyAkaraNaH ) 835 AmalakappA (nagarI) 543 AyAra 263 AlabhiyA (nagarI) 332, 334 Avatta (grAma: ) 331 AvazyakacUrNi 714 Avassaya 163 bhAzIviSodezaka 154 ASADhadeva 552 ASADhasAdhu 548, 552 AsaggIva (prativAsudevaH) 311 Asamapata (kAzInagaryAm udyAnam ) 296 Asamitta 553 ikkhAga 290, 322 ikkhAgakuLa ( ikSvAkukulam ) 285 Page #344 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASya-vRttigatAH vishesscndaaH| 931 iMda (aindraM vyAkaraNam ) 325 iMdabhUtI (gaNadharaH) 312 indrabhUti (gaNadharaH) 283 ilA (yavanadezaH) 305 ilAputta, ilAputraH (jainamuniH) 645 isibhAsita 535 ugga 291 uggakula (kSatriyakulam ) 322 ujuvAliyA NadI 298, 336 ujiMta (parvataH) 3.3 ujjeNI 205, 533 uNNAbha (prAmaH) 332 uttaravAcAla (pradezaH) 329 uppala 332 ului (viyA) 566 ulUma 576 ulUka 537 ulUkagotra 537 ulluga (nadI) 561 ullugAtIraM 535, 561 uvaNaMda (gRhapatiH) 330 usabha (tIrthakaraH) 289 usamapura (nagaram-rAjagRhasya aparanAma) 537, 513 usabhaseNa 306 RSabhAjitAdi 772, 773 ekkArasaMgavI (bhAcArAGgAdi-ekAdazAjhavid jaino muniH) 288 pendra 836 ovAtI (vidyA) 566 kaDapUtaNA 332 kaNha (kRSNaH vAsudevaH) 310 katapUtaNA 584 katalisamAgata (prAmaH) 331 kapila 64.. kammapavAtapunvaM 577 kammAra (lohakAraH) 329, 331 kammAraggAma (grAmaH) 328 kayaMgala (prAmaH) 330 kalaMbubhA (saMnivezaH) 331 kavila 309, 310 kAki (vidyA) 566 kAlaga (kAlakAcAryaH) 643 kAlAbha 330 kAlika 172, 531 kAlikavAta (sAmudriko jhajhAvAtaH) 693 kAlikasUtra 530 kAliyasuta (kAlikam-jainazrutam) 533, 535 kAzyapa (gotram) 111 kAsava (gotram) 46. kuNAla 162 kuNDaggAma 323, 326 kuMDAga (prAmaH-ma0ma0vi0 sthAnam) 331 kuMthU (tIrthakaraH) ,310 kumArA (prAmaH) 330 kummaggAma 332 kulakarA 285 kuviyaNNa (kucikarNaH) 127 kusuma' (nagaram) 533 kUSaNaya (kumbhakAraH) 33. kUviya (prAmaH) 331 kecit (AcAryAH) 33, 36, 13,61,129 koTTavIra 585, 596 koTathAryavAdigaNin 413 koTTAcAryavAdigaNimahattara 865 kauDiNNa 460 koDAlasagottamAhaNa 322 koDiNNa 596 koNDagAma 326 koNDiNNa (sthaviraH) 553, 585 koravva 322 kollA (saMnivezaH) 328 kollAgasaNNivesa 159 kollAya (sanniveza:) 330 Page #345 -------------------------------------------------------------------------- ________________ 932 vizeSAvazyakabhASya-vRttigatAH vishessshbdaaH| kosaMbI 205, 335 kosalA (nagarI) 160 kosibho AsavANibha 334 kauNDinya 512 kSamAzramaNa 819 khattiyakuNDaggAma 323 khaMdakSa 330 khapuTa kSamAzramaNa 711 kharabho vejja 335 khemilabha (zakuna vidyAvit) 330 gaGga 530 gaMgA 285, 330 gaNDai (nadI) 332 gayapura 301 gAmAMga 331 gujAma (devavizeSaH) 533 guNasilaya (caityam) 543 gohamAhilA (sthaviraH) 535 goDAmAla 577 gotama (gotram) 313, 460 gobahula 330 gobhUmi 332 govaragAma 332,459 gozAla 592 goSThAmAhila 537 gosaMkvI 332 gosAla 330, 586 mosA(zA)laka 592 gautama (gaNadharaH) 177, 183, 495, 412 cakkaMtA 286 cakkhuma (kulakaraH) 286 caNDakosibho sappa 329 caturviMzatistava 191 catuvIsatthaya 650 caMdakaMtA 286 caMdatta 162 caMdajasA 286 caMpA 303, 330, 335 candraprabha (tIrthakaraH) 772 cANAkya 628 citta 332 cilAtaputta 643 coddasapuvvI 188 corAma (prAmaH) 331 corAya (grAmaH) 330 chammANi (grAmaH) 335 chalaa (vaizeSikaH) 566, 576 cheyasutta 535 jaMbu 591 jaMbuddIva 262, 533 jaMbUsaMDa (prAmaH) 331 jaMbhA (devavizeSaH) 533 jabhiyagAma 335 jaNa 335 jamAli 536, 537 jaya (cakravartI) 31. jayaMtI (gaNadharajananI) 160 jayaMtI (tApasI) 33. jayantI (zrAvikA) 730 jarAsaMdha (prativAsudevaH) 311 jasama (kulakara) 286 jasotavararAyakaNNA 325 jiNaghara (jinagRham) 318 jinabhadragaNikSamAzramaNa 413, 865 jitasattu 332 jIvAbhigama 751 joNaga 305 DhaMka 537, 539 Nauli (nakulI vidyA) 566 jaMgalAma (prAmaH) 331 NaMda (gRhapatiH) 33. iNa (baladevaH) 31. Page #346 -------------------------------------------------------------------------- ________________ vizeSAvazyakabhASya-vRttigatAH vizeSazabdAH / 133 gaMdA (RSabhadevasya bhAryA) 290 trairAzikAH SaDulakaprabhavA 537 gaMdigAma (grAmaH) 335 thUNA (prAmaH) 330 NadiseNa 331 datta (gaNadharapitA) 16. gaMdI (mahAvIrapitRmitram) 335 datta (vAsudevaH) 31. Nami (tIrthakaraH) 310 . dadhivAhaNa 335 Nami (RSabhadevaputraH) 3.3 datiliyA (dAsI) 330 NaliNigumma (svargavimAnanAma) 548 damadaMta (aNagAravizeSaH) 612 NAta (jJAtakulam) 322 daridatherA 330 NAtae (jJAtajaH, mahAvIraH) 161 dazavaikAlikAdi 194 NAtavaccha (jJAtavatsaH mahAvIraH) 311 dazArNabhadra (nRpaH) 631 NAtasaMDa 296, 328 dasapura 533, 535, 577 NAbhI (kulakaraH) 286 dAhiNavAyAla (pradezaH) 329 NArAyaNa (bAsudevaH) 310 diTivAta 533, 535 NisuMbha (prativAsudevaH) 311 dIvarga ujjANaM 585 ThaNaM (neuNiyaM-anupravAdapUrvagataM prakaraNam) duviThU (vAsudevaH) 310 itijjaMtaga 328 Nemi (tIrthakaraH) 310 dRDhaprahArin 719 NelaguhA 296 dRDhabhUmi 332 takkhasilA 304 dRSTivAda 530, 820 taMbAma (grAmaH) 331 dRSTivAdavid 818 taraGgavatI 273 dRSTivAdikam 172 tArae (prativAsudevaH) 311 deva (gaNadharapitA) 160 tiSyagupta 541 devadatta (buddhaziSyaH) 592 tIsagutta 543 devadattaka 592 tisalA 323 devANandA 322 tuMgIyasaNNivesa 16. dokiriyA 561 tuNDika 12 ghaNagutta (mahAgiriziSyaH) 561 tumbavaNasaNNivesa 533 dhaNadeva (gaNadharapitA) 16. tumbikA 614 dhaNamitta (gaNadharapitA) 160 turumiNI (nagarI) 613 dhammacakka 305 tetalisuta 645 dhammila (gaNadharapitA) 16. tendugujjANa 537 dhamma (tIrthakaraH) 296 terAsiyadiTThI 565 ghigUjAtidatta (dattanAmA brAhmaNaH) 653 tosali (prAmaH) 334 tosaliputta (AcAryaH) 531 nandA (navamagaNadharajananI) 160 tripura (vimAnanAma) 116 niyuktau caturdazapUrvanibandhe 850 trairAzikahaSTi 576 pagamA 331