________________
६३६
विशेषावश्यकभाष्ये नि० ६३४मुतसम्मअपारीणं आवलियअसंखभागमेत्ता तु। अट्ट समया चरिते सव्वेसि जहण्णओं समओं ॥६३२॥३२९०॥
सुतसम्मअगारीणं इत्यादि । अगारी श्रावको देशविरतः। तेषां श्रुतसम्यक्वागारिणां निरन्तरप्रतिपत्तिकालः आवलिकासंख्येयभागमात्राः समयाः, सर्वचारित्रस्य निरन्तरं प्रतिपत्तिः अष्टौ समयान्, सर्वेषां जघन्यतः अविरहकालः एकसमयः।।३२९०॥
अनेनैव प्रतिपक्षोऽपि विरहितकाल आक्षिप्त इत्यनुद्दिष्टोऽपि द्वारगाथायां निर्दिश्यते
सुतसम्मसचयं खलु विरताविरतीय होति बारसगं । विरतीयं पणरसगं विरहितकालो अहोरत्ता॥६३३॥३२९१॥
मुतसम्मसत्तयं खलु इत्यादि । सर्वस्मिन्नेव लोके पूर्वप्रपन्नकान् मुक्त्वा सांप्रतिकप्रपद्यमानकैः सप्ताहोरात्राणि विरहितानि, ततः परमवश्यं क्वचित् कश्चित् प्रपद्यते, लोकस्थित्यनुभावात, श्रुत-सम्यक्त्वयोरेवम् । देशविरतेस्तु विरहितकालो द्वादशाहोरात्राणि, सर्वविरतेः पञ्चदशाहोरात्राणि ॥३२९१॥ 'अविरह'इति गतम् ॥
अथ 'भव' इति द्वारम् । एकजीवः कति भवग्रहणानि निरन्तरं सामायिकचतुष्टयं प्रतिपद्यते ? इति तदर्थ गाथा
सम्मत्तदेसविरता" पलितस्स असंखभागमेत्ता" तु । अह भवाणि चरित्ते अणंतकालं च मुतसमए ॥६३४॥३२९२॥ दारं ॥
सम्मत्तदेसविरता इत्यादि । सम्यग्दर्शनमेके(कस्मिन्) भवे प्रतिपद्य तस्मिन्नेव च त्यक्त(क्त्वा) पुनरनन्तरभवेऽपि प्रतिपद्यते, एवमुत्कर्षतः कियन्ति भवग्रहणानि निरन्तरं लभते ? आह-क्षेत्रपल्योपमासंख्येयभागाकाशप्रदेशसंख्यातुल्यानि भवग्रहणानि लभते उत्कर्षतः, ततः परमवश्यं सिध्यतीति । श्रुतसामायिक निरन्तरमनन्तान्यपि भवग्रहणानि लभते । मिथ्याश्रुतं प्राप्य नान्यदिति जघन्येन एकं भवम् ॥३२९२॥
अथ आकर्षाः । आकर्षणमाकर्षः कवड(कवल)ग्रहास्वादनवत् । ते चाकर्माः एकभवग्रहणे नानाभवेषु च । तत्रैकभवग्रहणे
१ 'मागा' को, सम्मसुयागा हे त, सम्मसुअमगा म, सम्मसुयअगा दी हा। ३°मित्ताओस त, "मेत्ताओ को हे । ३ °सिं हे म, सु दो हा । ४ °णदो को हे त दी हा म । ५ 'या को हे त दी हा म । ६ इ म । ७ “ए हे को त दी हा, 'इम । ८ पण को। ९ तो जे। १० 'रई दी हा । ११ °मित्ता म, 'मित्ती त। १२ भो को हे ती हाम।