________________
नि० ६३७
आकर्ष-स्पर्शनद्वारे तिहे सहस्सपुर्धत्तं संयप्पुर्धत्तं च होति विरतीए । एगभवे आगरिसा एवतिया होन्ति णातव्वा ॥६३५॥३२९३।।
तिण्ह सहस्सपुधत्तं । त्रयाणाम्- सम्यक्त्वस्य श्रुतस्य देशविरतेश्च जघन्येनेक आकर्षेः(र्षः), उत्कर्षेण सहस्रपृथक्त्वम् , सर्वविरतेः जघन्येनैक आकर्षः, उत्कर्षण शतपृथक्त्वम् ॥३२९३॥ ___ अथ नानाभवेषु-- दोण्ह पुत्तमसंखा सहसपुत्तं च होति विरतीए । णाणेभवे आगरिसा मुते अणंता तु णातव्या ॥६३६॥३२९४॥
दोण्ह . पुधत्तमसंखा। द्वयोः सम्यक्त्व-श्रुतयो नाभव आकर्षाः-जघन्येन पृथक्त्वं द्वावाकर्षों, एकस्मिन् भवे एकः, द्वितीयेऽप्येक एव, उत्कर्षेण तु एतदेव द्विपृथक्त्वमसंख्येयभवग्रहणगुणितमसंख्येया आकर्षा भवन्ति । विरते नाभवग्रहणाकर्षाः जघन्येन द्वावेव, उत्कर्षेण तावेव शतपृथक्त्वगुणितौ सहस्रपृथक्त्वं भवति, श्रुतस्य नानाभवग्रहणेष्वनन्ता भवन्ति, आनन्त्याद् भवग्रहणानामिति ॥३२९४॥
अथ स्पर्शनद्वारमुच्यतेसम्मत्तचरणसहिता सव्वं लोगं फुसे गिरवसेसं । सत्त य चोईस भाग पंच य मुतदेसविरतीए ॥६३७॥३२९५॥
सम्मत्तचरणसहिता । सम्यक्त्व-चरणसामायिकद्वये वर्तमानो जीवः असयेयभागं वा स्पृशति समुद्घातरहितः, स एव समुद्घातवान् केवली दण्डकपाटादिषु सङ्ख्येयभागं वाऽसंख्येयान् वा बहून्नङ्गान् (हून् भागान्), असंख्येयान् वा बहुतरान्, अन्तरपूणे वो समस्तं लोकं स्पृशेत् । अतोऽत्र सर्वोत्कृष्टस्पर्शने सूत्रनिपातः । श्रुतसामायिकवान् उत्कर्षेण सप्त चतुर्दशभागान् लोकस्य स्पृशेत् । अना(न)गारः श्रुतज्ञानी अनुत्तरो(रौ)पपातिकेषूत्पद्यमानः, उत्कृष्टश्रुतज्ञानी अधो नोपपद्यते, देशविरतिसामायिकी ऊर्ध्वमेवोपपद्यमान उत्कर्षेणाच्युते कल्पे नोपरिष्टात् ततः पञ्च चतुर्दशभागान् स्पृशेत्, चतुर्दशभागो लोकस्य रज्जुरुच्यते ॥३२९५॥ एवं तावत् क्षेत्रस्पर्शनम् ॥
__ अथैषामेव चतुर्णा सामायिकानां किं केन जीवेन स्पृष्टपूर्वम् संप्राप्तपूर्वमित्यर्थः । मत उच्यते
१ हे । २ 'हुत्तं को त दी हा म। ३ समयपु त, सयपु जे को दी है। ५ हुत्त को दी हा म । ५ तिण्ह दी हा म। ६ पुहुत्त को त दी हा म, तसहसमसं दी हा म । ७ हस्स जे । ८ पुहु को हे दी हा म। एवइया होति णा' दो हा में। १० चउदस भागे म। ११ भागे दी हा।