________________
विशेषावश्यकभाष्ये
[ नि० ६६१
मुच्छाऽणुरंजणमित्यादि । अथवा सर्वव्यापिलक्षणं मूर्च्छानुरञ्जनं यत्र स रागः । यत्र पर संदूषणं सदोष [द्वेषः ] इति शब्दनयस्यैवं भजना । इतरे शब्दनयव्यतिरिक्ताः एकान्तग्राहेण एकैकस्मिन् मितमेव पक्षं प्रतिपद्यन्ते 'रागम् द्वेषं च' । न भजनां प्रतिपद्यते (ते) । राग-द्वेषद्वारे व्याख्याते || ३५२४||
अथ कषायद्वारविवरणम् -
कम्मं स भवो वा समायो सिं जतो कसाया तो । कसमाययंति व जतो गमयंति कसं कसाय त्ति ।। ३५२५ ॥
कम्मं कसं भवो वा इत्यादि । कषतीति कषः - कर्माणि भवो वा । कषम् आयो येषां ते कषायाः । कषमाययन्ति चेति – गमनीयं ति ( गमयन्ति ) इत्यर्थःकर्मोपपदे 'अ' प्रत्ययस्ततः कषायाः || ३५२५ ॥
आयो ' व उवादाणं तेण कसाया जतो कसस्साऽऽया । जीवपरिणामरूवा जेण तु णामातिणियमोऽयं ॥ ३५२६ ॥
आयो व उवादाणं । अयनमायः उपादानम् कषस्य आयाः कषायाःसरूपैकशेषवद् बहुवचनम् - कषायाः ॥३५२६॥
ते जीवपरिणामा इति नामाद्यष्टधा प्ररूपणम् -
६९८
णामं ठवणा दविए उप्पत्ती पच्चए य आदेसे । रस भाव कसा वि य परूवणा तेसिमा होति ॥ ३५२७॥
णामं ठवणा दविए इत्यादि । नाम - स्थापने पूर्ववत् ॥ ३५२७॥ दुविधो दन्कसाथ कम्मदव्वे य णो य कम्मम्मि । कम्मtorsarat चतुविधा पोग्गलाऽणुदिता ॥ ३५२८॥ [२३२ - प्र० ] सज्जकसायादीयो णोकम्मद्दव्वतो कसायोऽयं । दारं । खेत्ताति समुप्पत्ती जत्तो पभवो कसायाणं ।। ३५२९ ॥
दुविधो दव्वकसायो । द्रव्यतः कषायः आगमतः नोआगमत च । पूर्ववद्भावना । उत्पत्तिकषायाः क्षेत्रादिभ्यो येभ्यः प्रभवन्ति कषायाः तत् कषायनिमितम् ॥३५२८-२९॥
१ कस को हे। "स्वम् उपगतं स्वावलम्बनं च कषति इति कषायः इति व्युत्पत्तेः कर्तृ साधनः कषायः” । कसायपाहुडे जयधवलाटीकायाम् पृ० ३१९ । २ आउ है । ३ भत्र चूर्णि सहित कसायपाहुडगतं " कसाओ ताव णिक्खिवियन्वो णाम कसाओ, टवणकसाभो, दव्वकसाओ, पच्चयकसाओ" इत्यादि सूत्रं तुलनीयम् - मुद्रिते चूर्णिसहित कक्षायपाहुडे पृ० २० सू० ३९ । सो त ।