________________
नि० ६६१] वस्तुद्वारम्।
६९७ तस्मा एपं (तस्माद् एवं) तद्यथापरिणामं मान-माया-लोभानां रागत्व(त्वम्) द्वेषत्वं वा, नैकरूपत्वमिति ॥३५१९॥
तस्य च परिणामस्य प्रविभाग आख्यायतेमाणो रागो त्ति मतो साहंकारोवयोगकालम्मि। सो चेअ होति दोसो परगुणंदेसोवयोगम्मि ॥३५२०॥ माया लोभो चेवं [२३१-द्वि०]परोक्घातोवयोगतो दोसो। मुच्छोवयोगकाले रागोऽभिस्संगलिंगो त्ति ॥३५२१॥
माणो रागो त्ति मतो। यदा मानः साहंकारोपयोगवेलायां प्रयुज्यते आत्मनि बहुमानप्रीतियोगात् तदा राग इत्युच्यते । यदा पुनः स एव मानः परगुणद्वेषे प्रयुज्यते तदा दोषे द्वेषः] ऋजुसूत्रस्य । एवं माया-लोभावपि परोपघातोपयोगवेलायां दोषः [द्वेषः] । मूर्योपयोगकाले प्रीतिमात्रत्वात् तदा 'रागः' इत्युच्यते, अभिवङ्गलिङ्गत्वात् ॥३५२०-२१॥
सदातिमतं माणे मायाएँ य सगुणावकाराय । उवयोगो लोभो च्चिय जतो स तत्थेव अवरुद्धो ॥३५२२॥
सदातिमतं । शब्दादिमतम्-लोभ एव मान-माये स्वगुणोपकारमूर्छात्मकत्वात् प्रीत्यन्तर्गतत्वात्, लोभस्वरूपवत् । ततश्च त्रितयमपि रागः ॥३५२२॥
सेसंसा कोधो वि य परोवघातमइअ त्ति तो दोसो। तल्लक्षणो य लोभो अध मुच्छा केवलो रागो ॥३५२३॥
सेसंसा कोधो वि य । स्वगुणोपकाराशं(रांशं) मुक्त्वा मान-माययोः शेषांशाः परोपघातप्रवणाः, कोपश्च सर्वप्रकार एव, त्रयोऽप्येते शब्दादीनां दोषाः, द्वेषाः], परोपघातात्मकत्वात् क्रोधत्वम् , तल्लक्षणश्च लोभोऽपि परोपघातस्वरूपः दोषा[द्वेषान्तर्गत एव, तत एव हेतोस्तद्वत् । 'अध मुच्छा केवलो रागो' अथैते सर्वेऽपि क्रोधवर्जाः मान-माया-लोभा आत्मत्वेन परिग्रहात् तत्प्रीतिस्वरूपमूर्छया परिगृह्यते(न्ते), ततस्तत्परिणामवशाच्छुद्धनयानां सर्वेऽपि 'रागः' केवलः, यथैव 'द्वेषः' केवल इति ॥३५२३॥
अथवामुच्छाऽणुरंजणं वा रागो संदूसणं ति तो दोसो। ___ सहस्स व भयणेयं इयरे एक्कैक्क थितपक्खा ॥३५२४॥
भणदों त हे को । २ भा वेवं जे । ३ 'छाव जे । ४ 'ए विय गु' को. "ए चिय गुहे। ५ घाईत।६ठि को, ढिहे।