________________
६९६
विशेषावश्यकभाष्ये [नि० ६६१जोग्गा बद्धा इत्यादि । पूर्ववद् भावना ॥३५१४॥ जं दोसवेदणिज्जं समुदिणं एस भावतो दोसो। वत्थुविकितिस्सभावोऽणिच्छितमप्पीतिलिंगो वा ॥३५१५॥
जं दोसवेदणिज्ज इत्यादि । भावतो दोषः दोषकषायवेदनीयकर्मोदीर्णम् । 'दुष वैकृत्ये' इति वस्तुविकृतिस्वभावः । द्वेषो वा द्वेषवेदनीयकर्मोदीर्णम्-अनीप्सितम् अप्रीतिलिङ्गं वा ॥३५१५॥
एतौ राग-द्वेषौ द्वावपि कषायाश्चत्वारो व्यपदिश्यन्ते, तत्र नयमतमन्यद् अन्यत् ते(इ)ति तत्प्रदर्शनम् - कोचं माणं चऽप्पीतिजातितो बेति 'संगहो दोसं । माया लोभे य सपीतिजातिसामण्णतो रागं ॥३५१६॥ मायं पि दोसमिच्छति ववहारो जं परोवघाताय । णायोवादाणे च्चिय मुच्छा लोभो त्ति तो रोगं ॥३५१७॥
कोचं माणं चऽप्पीतिजातितो इत्यादि । 'द्विष अप्रीतौ' इति निरुक्तेद्वेषः अप्रीतिरुच्यते । ततः सङ्ग्रहनयः क्रोधं मानं च(चाs)प्रीतिजातिसामान्यसङ्ग्रहाद् 'दोषम्' इति ब्रवीति । माया-लोभौ च प्रीतिजातिसामान्याद् 'रागम्' इति । कषायत्रयमुक्त्वा लोभ एवावशिष्यते, तस्य रागसंज्ञा न्यायोपादानद्रव्यमूर्छात्मकत्वात् प्रीतिमध्यप्रक्षेपात् ।।३५१६-१७॥
उज्जुसुतमतं कोधो दोसो सेसाण मयमणेगंतो। रागो चि व दोसो ति व परिणामवसेण तु विसेसो ॥३५१८॥
उज्जुसुतमतं कोधो दोसो । ऋजुसूत्रस्य क्रोध एव केवलो दोषः द्वेषो वा, अप्रीतिस्वरूपत्वात् । शेषाणां त्रयाणामपि मान-माया-लोभानां प्रीत्यप्रीत्युभयस्वरूपत्वात् नैकान्तेन रागत्वम् द्वेषत्वं वा, परिणामवशेन तु तद्विशेष उच्यते ॥३५१८॥ संपतगाहि त्ति तओ णं योवयोगद्गमेगकालम्मि। अप्पीति-पीतिमेत्तोवयोगतो तं तधा दिसति ॥३५१९॥
संपतगाहित्ति तओ। साम्प्रतम्-वर्तमानभावम्-तस्य वस्स्विति तस्मिन्नेकस्मिन् काले प्रतिस्वरूपमप्रीतिस्वरूपं वा, उपयोगद्वयस्यैककाले प्रतिषिद्धत्वात् ।
१वपी को, वाऽपि हे, वापी त । २ जाई हे। ३ वे जे । १ यथा भत्र क्रोध-मानादयः कषायाः नयैर्विचारिताः तथा चूर्णिसहिते कसायपाहुडेऽपि विचारिताःद्रष्टव्यम् चूर्णिसहितकसायपाहुडं मुद्रितम् पृ० ३४ चूर्णिसूत्राणि ८८-९१ । ५ लाभोजे । इरागो को हे त। "ण अवसेओ को हे। ८ न ओं को हे। म उवको है।