________________
नि. ६६१]
वस्तुद्वारम् । तया स्थिताः बद्धाः, जीवेनात्मसात्कृता उदीरणाकरणेनाऽऽकृष्य उदीरणावलिकां प्राप्ता यावदुदयं न यान्ति तावत् । एते चतुर्विधाः पुद्गलाः कर्मदव्यराग इत्युच्यते ॥३५०९॥
णोकम्मदवरागो पओगतो सो कुसुंभरागादी। बितियो य वीससाए णेयो संज्झऽभरागाती॥३५१०॥
णोकम्मदव्वरागो इत्यादि । कर्मद्रव्यव्यतिरिक्तः तदेकदेशो वा नोकर्मद्रव्यरागः । स द्वेधा-प्रयोगतः, विनसा च-स्वभावत इत्यर्थः । तत्र प्रायोगिकः कुसुम्भरागादिः, वैनसिकः सन्ध्याभ्ररागादिर्जीवप्रयोगनिरपेक्षः। अथ भावगमः-आगमतो नोआगमतश्च । आगमतो रागपदार्थज्ञ उपयुक्तः । नोआगमतो भावरागः ॥३५१०॥
जं रागवेतणिज्ज समुदिणं भावतो तओ रागो। सो दिद्वि-विसय-णेहाणुरागरूवो अभिस्संगो ॥३५११॥
जं रागवेतणिज्ज । रागवेदनीय कर्म उदीण भावरागः स च त्रिप्रकारःदृष्टिरागः, विषयरागः, स्नेहराग इति वा रागः अभिष्वङ्गः-गाय॑म् ॥३५११॥ __ तत्र यथासंख्येनोदाहरणानिकुप्पवयणेसु पढमो बितियो सदातिएम विसएसु । विसयादणिमित्तो वि हु सिणेहरागो सुतातीसु ॥३५१२॥ दारं ।
कुप्पवयणेसु पढमो । दृष्टिदर्शनम्-मतमिति, तद्विषयः कुप्रवचनदृष्टिरागः । शब्दादिविषयेषु गाय॑म् । विषयायऽनिमितं कारणरहितोऽप्यविनीतेष्वपि पुत्रादिषु रागः स्नेहरागः। 'रागः' इति निरुतम् ॥३५१२॥
अथ 'दोषः' निर्वचनम्दुस्संति तेण तम्मि व दूसणमध देसणं व 'देसो ति। [२३१-०] देसो वं सो चतुद्धा दवे कम्मेतरविभिण्णो ॥३५१३॥
दुस्संति तेण इत्यादि । 'दुष वैकृत्ये' दूष्यते तेन तस्मिन् वा दोषः, दूषण चे(व)ति भावसाधनः । 'द्विष अप्रीतौ' वा-द्विष्यते तेन तस्मिन् वा द्वेषः, द्वेषणं वा। सोऽयम्-दोषः [द्वेषः] इति वा नामादिश्चतुर्दा । पूर्ववच्च विस्तरः। संक्षेपेण-'दब्वे कम्मेतरविभिण्णो' ॥३५१३॥
जोग्गा बद्धा बझंतया य पत्ता उदीरणावलियं । अंह कम्मदव्वदोसो इतरो दुहव्वणातीयो ॥३५१४॥ १ दो जे । २ च है । ३ इह त ।