________________
विशेषावश्यकभाष्ये
[ नि० ६६१
जीवणिकाया गावो [२३० - द्वि०] जं ते पालेन्ति तो महागोवा । मरणादिभयाहि जिणा णेव्वाणवणं च पावेन्ति ॥३५०६ ॥ दारं ।
पालन्ति जधा गावो इत्यादि । जीवणिकाया गावो इत्यादि । 'गम्ल सप्ल गतौ' इति गन्तारः-अगच्छन्ति (गच्छन्ति इति ) कर्त्तरि गमेर्न[गमेर्डो] प्रत्ययः ि गावः सूक्ष्म-स्थूलानेकभेदपर्याप्ताऽपर्याप्तक-विकलेन्द्रिय-संश्यसंज्ञिनः संसाराटवी गताः षड् जीवनिकायाः अत्यन्त दुष्परिपालास्ताः । एवंविधाः गाः पान्तीति गोपाः यथाख्यातचारित्रिणः सर्वे, सर्वातिशयसम्पन्नास्तु महागोपाः । तीर्थकराः महागोपाः, सर्वथा सर्वदा सर्वतो मरणादिभयप्रणाशकत्वात्, , एकान्तिकात्यन्तिक सुख परमनिर्वृतिध (व) न प्रापितत्वाच्च तथाविधलोकप्रसिद्धिपतितमहागोपवत् ॥३५०५- ६॥
६९४
अथ नमोः इति निर्वचनम् -
राग - दोसकसाए य इंदियाणि य पंच वि । परीस उवसग्गे णामयंता" नमोऽरिहा ||६६१||३५०७॥ रंजंति तेण तम्मि व रंजणमधवा णिरूवितो रागो । णामातिचतुभेतो दव्वे कम्मेतरविभिष्णो || ३५०८ ||
राग-दोसकसा इत्यादि । 'रञ्ज रागे' रज्यन्ते तेन तस्मिन् वा करणाधिकरणयोर्घञ्, रञ्जनं वा राग इति भावे घञ् । स च नामादिश्चतुर्भेदः । नाम-स्थापने सर्वत्र तुल्ये इति गम्यमानत्वान्नोक्ते । द्रव्यं द्विविधम्- आगमतः नोभागमतश्च । आग मतो रागपदार्थज्ञोऽनुपयुक्तः । नोआगमतः - ज्ञशरीर भव्यशरीर - तद्वयतिरिक्तो नोआगतो द्रव्यराग इति । तत्र सूत्रं निपतितम् - 'दव्वे कम्मेतरविभिण्णो' कर्मद्रव्यरागः, इतरो नोकर्मद्रव्यरागः || ३५०७-८॥
तत्र कर्मद्रव्यरागश्चतुर्विधः । कर्मपुद्गला रागवेदनीयविषयाः भावकषायवेदनीयस्य भावरागस्य कारणभूतास्तद्यथा
जोगा, बद्धा, बज्झतगा य, पत्ता उदीरणावलियं ।
अहं कम्मदव्वरागो चतुविधा पोग्गला होन्ति ।। ३५०९ ॥
जग्गा, बद्धा, बज्झतगा य, पत्ता उदीरणावलियं इत्यादि । बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणामं प्राप्ता बध्यमानकाः, निर्वृत्तबन्धपरिणामाः सत्कर्म
१ अत्र अस्या गाथाया अनन्तरम् एषा गाथा
तो उवगारितणओ नमोऽरिहा भविअजीवलोगस्स । सव्वस्सेह जिणिंदा, लोगुत्तमभावभो तह यं ॥ दीं हा म । २ यन्तो म । ३ रज्जं को हे।