SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [ नि० ६६१ जीवणिकाया गावो [२३० - द्वि०] जं ते पालेन्ति तो महागोवा । मरणादिभयाहि जिणा णेव्वाणवणं च पावेन्ति ॥३५०६ ॥ दारं । पालन्ति जधा गावो इत्यादि । जीवणिकाया गावो इत्यादि । 'गम्ल सप्ल गतौ' इति गन्तारः-अगच्छन्ति (गच्छन्ति इति ) कर्त्तरि गमेर्न[गमेर्डो] प्रत्ययः ि गावः सूक्ष्म-स्थूलानेकभेदपर्याप्ताऽपर्याप्तक-विकलेन्द्रिय-संश्यसंज्ञिनः संसाराटवी गताः षड् जीवनिकायाः अत्यन्त दुष्परिपालास्ताः । एवंविधाः गाः पान्तीति गोपाः यथाख्यातचारित्रिणः सर्वे, सर्वातिशयसम्पन्नास्तु महागोपाः । तीर्थकराः महागोपाः, सर्वथा सर्वदा सर्वतो मरणादिभयप्रणाशकत्वात्, , एकान्तिकात्यन्तिक सुख परमनिर्वृतिध (व) न प्रापितत्वाच्च तथाविधलोकप्रसिद्धिपतितमहागोपवत् ॥३५०५- ६॥ ६९४ अथ नमोः इति निर्वचनम् - राग - दोसकसाए य इंदियाणि य पंच वि । परीस उवसग्गे णामयंता" नमोऽरिहा ||६६१||३५०७॥ रंजंति तेण तम्मि व रंजणमधवा णिरूवितो रागो । णामातिचतुभेतो दव्वे कम्मेतरविभिष्णो || ३५०८ || राग-दोसकसा इत्यादि । 'रञ्ज रागे' रज्यन्ते तेन तस्मिन् वा करणाधिकरणयोर्घञ्, रञ्जनं वा राग इति भावे घञ् । स च नामादिश्चतुर्भेदः । नाम-स्थापने सर्वत्र तुल्ये इति गम्यमानत्वान्नोक्ते । द्रव्यं द्विविधम्- आगमतः नोभागमतश्च । आग मतो रागपदार्थज्ञोऽनुपयुक्तः । नोआगमतः - ज्ञशरीर भव्यशरीर - तद्वयतिरिक्तो नोआगतो द्रव्यराग इति । तत्र सूत्रं निपतितम् - 'दव्वे कम्मेतरविभिण्णो' कर्मद्रव्यरागः, इतरो नोकर्मद्रव्यरागः || ३५०७-८॥ तत्र कर्मद्रव्यरागश्चतुर्विधः । कर्मपुद्गला रागवेदनीयविषयाः भावकषायवेदनीयस्य भावरागस्य कारणभूतास्तद्यथा जोगा, बद्धा, बज्झतगा य, पत्ता उदीरणावलियं । अहं कम्मदव्वरागो चतुविधा पोग्गला होन्ति ।। ३५०९ ॥ जग्गा, बद्धा, बज्झतगा य, पत्ता उदीरणावलियं इत्यादि । बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणामं प्राप्ता बध्यमानकाः, निर्वृत्तबन्धपरिणामाः सत्कर्म १ अत्र अस्या गाथाया अनन्तरम् एषा गाथा तो उवगारितणओ नमोऽरिहा भविअजीवलोगस्स । सव्वस्सेह जिणिंदा, लोगुत्तमभावभो तह यं ॥ दीं हा म । २ यन्तो म । ३ रज्जं को हे।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy