SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ नि० ६६०] वस्तुद्वारम् । उदधिम्मि कालियावातविरहिते गज्जहाणुकूलम्मि । जध सुणिउणणिज्जामयपरिग्गहाऽणासवा पोता ॥३५००॥ पावंति पवरपट्टणमचिरेणेवं भवण्णवे भीमे । मुणिउणजिणणिज्जामयपरिग्गहाऽणासवहारा ॥३५०१॥ मिच्छत्तकालियावातरहितसम्मत्तगज्जेंहपवाते। एगसमरण पत्ता सिद्धिवसधिपट्टणं पोता ।।३५०२॥ जध संजत्तियसत्यो पसिद्धणिज्जामयं चिरगतं पि । जत्तासिद्धिणिमित्तं पूजयति तथा जिणिन्दा वि ॥३५०३॥ णिज्जामयरतणाणं अमूढणाणमतिकण्णधाराणं । वंदामि विणयपणतो तिविधेण तिदंडविरताणं ॥३५०४॥ दारं । उदधिम्मीत्यादिगाथाः पञ्च स्फुटार्थाः । प्रमाणं तु-संसारमहासमुद्रपतितजीवपोतस्स(तस)मुत्तारणकुशलमहानिर्यामका भगवन्तोऽन्तः सर्वेणापीष्टप्रवरपट्टनकाविणा भव्यसांयात्रिकलोकेन समभिगमनीयाः, परिकल्पितयोग्योपकरणकृतानाश्र(स्र)वमिध्यात्वकालिकावातचिरसम्यक्त्वगर्जभवातानुकूलाऽमूढज्ञानकर्णधारविज्ञानसमयमात्रसिद्धिप्राप्तिकुशलत्वात् , लोकप्रसिद्धमहासमुद्रोत्तरणसमर्थ(र्था)नाश्र(स)वपोतसमारूढ(ढाs)मूढमतिकर्णधारकालिकावातविरहितगर्जभानुकूलदिक्प्रधाविताभीष्टपट्टनकालिसांयात्रिकानुगतसुनिपुणमहानिर्यामकवत् । एवं महादेशि(श)का महानिर्यामकाश्चति निरुक्ताः ॥३५००-३५०४॥ अथ महागोपाः कथम् ? इति तदुच्यतेपालन्ति जधा गावो गोवा सोवतभयातिदुग्गेहि । पउरतणपा.णयाणि य वणाणि पावंति तध चेअ ॥३५०५॥ १ वि का जे। २ झ जे :३ रव को। ४ वायविरहिए स को दी हा म । ५ "सम्यक्त्वमेव गर्जाभः प्रवातो यत्र"-म०७०गा० ८१३ पृ. १९७ प्र० । "एत्थ य अट्ठ वाया-पाईणवाए, पतीणवा० उदोणवा० दाहिणवा । जो उत्तरपुरस्थिमेणं सो सुत्तासुतो, दाहिणपुवेणं तुंगारो, दाहिणावरेणं बीयावो, अवरुत्तरेण गज्जहो।...अन्ने विदिसासु भट्ट चेवउत्तरपुम्वेणं दोनि-उत्तरसुत्तासुतो पुरस्थिमसुत्तासुओ य। इयरीए वि दोणि-पुरथिमतुंगारो दाहिणतुंगारो य । तहा दाहिणब.तावो अवरबीयावो य, अवरगज्जहो उत्तरगज्जहो य । एते सोलस वाया"-कोटया वृ० पृ. ८३५ गा० ३५२२ । ६ अत्र स्या गाथायाः अपूर्वम् निम्न. दर्शिता गाथा दी हा म प्रतिषु उपलभ्यते-पार्विति जहा पार सम्म मिज्जामया समुहस्स । भवजलहिस्स जिणिदा, तहेव जम्हा अभो भरिहा ॥ ७ 'मयमा ८ गोवो गावो को। ९ अहिसावयाइदुग्गेहिं दी हा म को।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy