________________
६९२ विशेषावश्यकभाष्ये
[नि० ६६०संसाराडवीए मिच्छत्तऽण्णाणमोहितपधाए । जेहि कत देसियत्तं ते अरिहंते पणिवतामि ॥३४९३॥ जध चक्खुणा मुदिहो विण्णाणेण य धणेण विण्णातो । गमणकिरियाहि पहतो महापधो सो तध इमो वि ॥३४९४॥ सम्मइंसणदिट्ठो गाणेहि य मुटु तेहि विण्णातों। चरण-करणेणें पहओ णेव्वाणपधो जिणिन्देहिं ॥३४९५॥ णिव्वुतिपुरं समत्थो जह सत्थाहो गतो अविग्घेणं । पत्तो परं च मोक्खं तथा जिणिन्दा सपरिवारा ॥३४९६॥ सिद्धिवसंधि उवगता णेव्वाणमुहं च ते अणुप्पत्ता । सासतमव्वाबाहं पत्ता अयरामरं ठाणं ॥३४९७।। जध चिरगतम्मि वि धणे तक्कतमग्गेण पधियसंघातो। टंकुक्खतऽक्खरागममणुसरमाणो पुरं पत्तो ॥३४९८॥ तध चिरगतेसु वि जिणेमु भवियस[२३०-०]त्योऽधुणा वि मग्गेणं । सुतणाणमणुसरंतो सिवपुरमचिरेण पाउणति ॥३४९९॥ दारं ॥ ___ अडवीय देसियत्तं इत्यादि-नव(एकादश) गाथाः-यावत् 'सिवपुरमचिरेण पाउणति [३४९९] प्रायः स्फुटार्था इति । प्रमाणेनोपसंहारः-मिथ्यात्वाज्ञानमोहितः(त)पथसंसाराटवीकान्तारविनिर्गमकुशलमहादेशि(श)काः भगवन्तोऽर्हन्तः सर्वेणापि निर्वृतिपुरसिद्धिवसतिकाङ्क्षिणा भव्यसार्थलोकेनाभिगमनीयाः, पूजनीयाश्च, बहुशः सम्यग्
दर्शनचक्षुःसमालोकितविशुद्धकेवलबुद्धिविज्ञानात्यन्तनिरवद्यसर्वसत्त्वहितचरणाहताभयप्रदानपटहावघोषणकृतसमाश्वासनिवृतिपुरयायिसत्पथप्रयातृभव्यजीवसार्थवाहत्वात् , स्वयम(स्वयमेव) विहितामलचक्षुःसमालोकितौत्पत्तिक्यादिबुद्धिचतुष्टयविज्ञानमस्य[य]क्रियासमीकृतविषमदुर्गगहनपरिकल्पितबहुतृणोदकसुखवासभक्तशयनीयादिसुविहितविधाननिवृतिपुरकाक्षिप्रा(प्रापि)ताधनेकपथिकजनानुयाताऽकारणवत्सलधनसार्थवाहवत् । निर्वतिपुरं चिरगतेष्वपि जिनसार्थवाहेषु भव्यसार्थोऽधुनाऽपि सुखमेव गच्छति, गमिष्यति च तत्कृतश्रुतज्ञानटकोत्खाताक्षरचिह्नानुसारित्वात् , धनसार्थवाहकृतबहुचिह्नसुखाऽsवासमार्गानुसारिसमुद्युक्तनिर्वृतिपुरगामिलोकवत् ॥३४८९-३४९९॥
तह जे । २ देस को ३ 'याय को। १ उवलद्धो दी हा म। ५ णेहि म। ६ सस को । ५ सो को मु०५०८३२ ।