________________
नि० ६६०]
वस्तुद्वारम् ।
आयारेत्यादि । आचार्याः गुरवः पूज्याः, आचारदेशकत्वात् मार्गोपकारित्वात्, अर्हद्वत् । आचारमयत्वाद्वा दर्शनादिवत् । तथा उपाध्यायाः पूज्याः, ग्राहिर्ताविनय • त्वात, सूत्रदत्वाच्च । विनयात्मकत्वाद्वा अर्हद्वत् ॥३४८७॥
आया रविणय साधणसाहज्जं साधवो जतो देन्ति ।
तो पुज्जा तंत्र पंच वि तग्गुणपूयाफलणिमित्तं ॥ ३४८८ ॥ दारं ।
आयारेत्यादि । एवं सर्वसाधवः पूज्याः, आचार - विनय मोक्षसाधनसाहायकदायित्वात्, अर्हदादिवत् । एवमेव सर्वेऽप्यर्हत्-सिद्धाचार्योपाध्यायसाधवः पूज्याः, तद्गुणपूज्याः (जा) फलनिमित्तत्वात् दर्शनादित्रयवत् ॥ ३४८८ ॥
इदानीं भगवतामर्हतां स्थलपथे भव्यजीवान् मोक्षपुरं प्रापयतां संसाराटवी - निर्गमनदेशकत्वेन सार्थवाहोपमानता, वारिपथे च भव्यजीवान् मोक्षपुरमिष्टपत्तनं प्रापयतां संसारमहासमुद्रोत्तारणसम्यग्दर्शना दिवातप्रधाविताऽनास्रवजीवपोतप्रस्थापकनिर्यामकोपमानता च सुखबोधार्थ प्रदश्यते
अडवीय देसियतं तव णिज्जामया समुद्दम्मि । छक्का रक्खणा महगोवा तेण बुच्चन्ति || ६६०॥३४८९॥ जt frogतिपुरमग्गं पुरा घणो विविधपधियसत्थस्स । देसेति वच्चमाणो दव्वातिविधा सुविसुद्धं ॥ ३४९० ॥
६९१
तघ णिव्वतिपुरमग्गो पुरा जिणिन्देहि भवियसत्थस्स । उवदिट्ठो सुविसुद्धो णितिपधदेसया [ २२९ - द्वि० ]तो ते ॥ ३४९१ ॥ जघ सो देसित णिच्वतिपुरमग्गो तं धणं पधियसत्थो । चिरगतमप्पभिर्णदति महोबकारि ति त चेअ || ३४९२॥
१ ते हे । २ "अथ 'जध निव्वुतिपुरमग्गं' इत्यादिका विस्तरार्थप्रतिपादनपराः सप्तदश गाथाः सुगमाः” इति नोद्धृताः हे प्रतौ । ३ दरिसे को । ४ 'णि सु' को । ५ इतो गाथापयात् भत्र निम्नाश्चतस्रो गाथाः 'संसाराडवीए' इत्यादिगाथातः पूर्वम् उपलभ्यन्ते दी हा म प्रतिषु -
भवि सपच्चवायं, वोलित्ता देसिभोवएसेणं पावन्ति जहिट्ठपुरं, भवाजवि पी तहा जीवा ॥ पावन्ति निव्वुइपुरं, जिणोवइट्ठेण चेव मग्गेणं । भडवोइ देखिभत्तं एवं नेअं जिणिदाणं ॥ जह तमिह सत्थवाह, नमइ जणो तं पुरं तु गंतुमणो । परमुवगारित्तणओ निव्विग्धत्थं च भत्तीए ॥ अरिहो र नमुक्का, भावओ खीणराग-मय-मोहो। मुक्खत्थीणं विजिणो, तहेव जम्हा अओ अरिहा ||
८७