SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ नि० ६५९] वस्तुद्वारम् । ६८९ , भत्ताति बैज्झतरओ हेतू ण य णियमतो सिवस्सेय । तदातारो गिहिणो सयं ण मग्गो ति य णे पुज्जा ॥३४७९॥ दारं। भत्ताति बज्झतरओ हेतू इत्यादि । भक्त-शयनासनादिः बाह्यतरो हेतुः । न चावश्यमसौ मोक्षस्यैव हेतुः, किं तर्हि ? संसारस्यापि । तस्मात् तस्य भक्तादे तारो गृहस्थाः मार्गहेतवो न भवन्ति । न च स्वयं मार्गः, विप्रकृष्टकारणत्वात् , अनैकान्तिकत्वाच्च, भक्त-वस्त्रादिवत् । ततो न पूज्याः गृहस्थाः, मोक्षमार्ग(र्गा)हेतुत्वात् , स्वयं च अमार्गत्वात् अभव्यवत् ॥३४७९॥ अथ द्वितीयो हेतुः 'अविप्रणाशः' इति तत्प्ररूपणामग्गेणाणेण सिवं पत्ता सिद्धा जमप्पणासेण । तेण कतत्थत्तणतो ते पुज्जा गुणमया जं च ॥३४८०॥ मग्गेणाणेण सिवं इत्यादि । पूज्याः सिद्धाः, मार्गाऽविप्रणाशख्यापकत्वात् , सम्यग्दर्शनवत् , धनसार्थवाहवत् । गुणमयत्वाद्वा दर्शनादिवदिति ॥३४८०॥ गुणपूयामेत्तातो फलं ति तप्पूअणं पवज्जामो । जं पुण जिण व्व मग्गोवकारिणो ते तयं कत्तो ॥३४८१॥ गुणपूयामेत्तातो फलं इत्यादि । 'गुणमयत्वात्' इत्यादि युक्तमुध्यते, गुणपूजातस्तत्फलमिति कृत्वा । मार्गोपकारित्वमविप्रणाशेन ते ख्यापयन्तीति कुतस्त्यमेतत् ? तस्मादसिद्धोऽयं सिद्धेषु धर्मिषु ॥३४८१॥ जति तग्गुणपूयातो फलं पवणं णणवकारो सो । तेहितो तदभावे का पूया के फलं वा से ॥३४८२॥ जति तग्गुणपूयातो इत्यादि । अविप्रणाशेन मार्गोपकारिणः सिद्धाः, तद्गुणपूजाफलसम्बन्धित्वात् , अर्हन्त इव तद्गुणपूजातः फलमभ्युपेतं चोदकेनेत्युभयसिद्धी हेतुः । स एव च गुणपूजाफलसम्बन्धस्तेभ्यः सिद्धेभ्यः सिध्यति, 'तदभावे' सिद्धानामभावे कस्य गुणाः, कस्य वा पूजा, किं वा तस्याः फलम् ! इति सिद्धस्तद्भावोऽभ्युपगन्तव्यः ॥३४८२॥ गंतुरणासातो वा सम्मग्गोऽयं जंधिच्छितपुरस्स । सिद्धो सिदेहितो तदभावे पच्चयो कत्तो ॥३४८३॥ १ ताई' हे त, २ भतरो हे त हे। ३ व को है। १ त्ति णो पु' को है। ५ स्वर्गमा इति प्रतौ । ६ मविप्प को हे। ७ कि कोहे त। ८ जहच्छित।।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy