________________
नि० ६६८ ]
वस्तुद्वारम् ।
तस्सागमसुत्तत्थोबलद्धिसारं ति गहितपेयाला । इहपरलोगगतोभयफलभावातो फलवति त्ति ॥३६०७॥
भरणित्वरणसमत्था इत्यादि । कज्जं भरो त्ति गुरुअं इत्यादि । तस्सागम० इत्यादि । भर इति गुरुकार्थं दुर्णिर्वहत्वाद भर इव भरः, तन्निस्तरण - समर्था - तस्य कार्यस्यान्तमयत्नेन गच्छतीति । त्रयो वर्गास्त्रिवर्गमिति, त्रिवर्गा लोकरूढाः - धर्मार्थकामाः, तदर्ज नपरोपायनिबन्धनं सूत्रम्, तस्य व्याख्यानमर्थः, 'पेयालं' प्रमाणं सारः । ससू (त्रः) अर्थों गृहीतो यया सा त्रिवर्गसूत्रार्थगृहीतपेयाला । अथवा त्रिवर्गः अधस्तिर्यगूर्ध्वलोकाः, तत्प्ररूपक आगम: सूत्रम्, तस्यार्थः, तयोर्गृहीतः [सारो यया सा गृहीत ] सारा । उभयलोक फलवती – विशुद्धगतिप्रापणात् फलवती ॥ ३६०५-७॥ तस्या उदाहरणानि पूर्ववत् -
णिमित अत्थसत्ये य लेहें गणिते य कूब अस्से य ।
गद्दभ लक्खण गंठी अगते गणिया य रहिए य ॥ ३६०८ || सीता साडी दीहं च तणं अवसव्वगं च कचस्स । णिव्वोतए य गोणे घोडयपडणं च रुक्खाओ || ३६०९ ॥ दारं ।
णिमित अत्थसत् य । सीता साडीत्यादि ॥ ३६०८-९॥ अथ कर्मजा बुद्धिराख्यायते—
७१५ ·
जो णिच्चं वावारो तं कम्मं होइ सिप्पमितरं वा ।
जा तदनुसारतो होति जा य कालेण बहु [२३७ - द्वि० ] एणे ॥ ३६१० ॥ जो णिच्च वावारो इत्यादि । नित्यव्यापारः कर्म, कादाचित् (कं) कर्म शिल्पम् । या कर्म कुर्वतः - तदनुसारादतिशयबुद्धिस्तद्विषयोपजायते - कर्माभ्यासात् बहुना कालेन सा कर्मजा ॥ ३६१० ॥
तस्या लक्षणसूत्रम्
-
उवयोगदिवसारा कम्मप संगपरिघोलण विसाला |
साधुकारफलवती कम्मसमुत्था हवति बुद्धी ||६६८।३६११॥
उवयोगोऽभिणिवेसो मणसो सारो य कम्मसन्भावो ।
कम्मे णिच्च भासो कम्मपसंगो ति सत्ती वा ।। ३६१२||
१ आवश्यकचूर्ण्य मुद्रितः नि ( पृ० ५५३-५५६) उदाहरणानि द्रष्टव्यानि । २ याला
जे त । ३ हि तप्पभवो । को वृ०मु०पृ० ८५३ गा० ३६३२ ।
९०