________________
विशेषावश्यकभाष्ये
[नि० ६७६अण्णतरमणिव्वतितकज्ज बीयंकुराण जं विहितं । तत्थ हतो संताणो कुक्कुडिअण्डातियाईणं' ॥३६९१॥ जध वेह कन्चणोवलसंजोगोऽणातिसंततिगतो वि । वोछिज्जति सोवायं तध जोगो जीव-कम्माणं ॥३६९२॥
अण्णतरमित्यादि । देह-कर्मणोरनादिकारण-कार्यप्रबन्धेऽप्यन्यतरदनिर्वर्तितस्वकार्यमुपरंस्यते, क्वचित् कदाचित् विहितशक्तित्वात् , बीजाङ्कुरु(र) कुकुटयण्डकवत् । जं (यत्) देह जीवकर्मणोः कारणकार्यरूपसंयोगो व्युत्से (च्छे)त्स्यते, अनादित्वे सति उपायान्तरासम्भवात् , काश्चनोपलसंयोगवत् । अतोऽनैकान्तिकः-धर्माधर्माकाशानामनादिः संयोगः, न च विघछिते(विच्छिद्यते) अनन्तत्वात् ॥३६९१-९२॥
तो कि धम्मादीण व जोगो अध कंचणोवलाणं व । जीवस्स य कम्मस्स य भण्गति दुविधोऽवि ण विरुद्धो ॥३६९३॥
तो किं धम्मादीण व जोगो इत्यादि । अतोऽत्र संशयः- धर्मादिसंयोगवद् अत्यन्ताऽवियोग एव भवतु ? आहोस्वित् काञ्चनोपलानामिव वियोगवान् भवतु जीव. कर्मणोः संयोगः ? उच्यते, अवियोगस्तावदुभयोरावयोः सिद्ध एव, वियोगो दुस्साधः, सोऽपि प्रतिपन्न एव भवता, उभयोरविरुद्धत्वादुभयसिद्धिः ॥३६९३॥
तत्रपढमो व्व अभव्वाणं भव्वाणं कंचणोवलाणं व । जीवत्ते सामण्णे भन्योऽभयो ति को भेतो ? ॥३६९४॥
पढमो व्व अभब्वाणं इत्यादि । धर्माधर्म(मा)काशयोगः प्रथमः, सोऽत्यन्तावियोगादभव्यानाम्, द्वितीयः काञ्चनोपलानामिव संयोगः उपायाद् वियोगवान् , स भव्यानामिति । आह जीवत्वे समाने कोऽयं भव्याभव्यकृतो भेदः ? उच्यते, परिणामद्वयभेदाद् भेदः ॥३६९४॥
होतु व जति परिणामो को दोसो णारगादिभेतो व्व । भणध य भव्वाऽभव्या जीवा ण सभावभेतो त्ति ॥३६९५॥
होतु व जति परिणामो । यदि परिणामभेदाभेदस्ततो जीवस्यैव परिणामविशेषाद् भव्यत्वमभव्यत्वं च भेदमात्रमेव, परिणामत्वात् , नारक-तैर्यग्योनभेदवत् । न चेष्यत एतद् भवद्भिः, भिन्नस्वभावत्वाद् भव्याऽभव्ययोः, जात्यन्तरत्वमेवेति (तद्) निषिध्यते ॥३६९५॥
१ ब्व को मु० ७० पृ. ८७१ । २६ को।