________________
नि० ६७६]
वस्तुद्वारम् । गणु संताणोऽणादी इत्यादिः । देह-कर्मणोः परस्परं हेतुहेतुस(म)द्भावसंतानो न वित्स्ये(विच्छे)त्स्यति, अनादित्वात् , बीजाकुरसंतानवत् ।। ३६८६ ॥
अनादित्वाऽसिद्धाऽऽशङ्कापरिहारार्थम्अत्थि स देहो जो कम्मकारणं जो य कज्ज कम्मस्स । कम्मं च देहकारणमस्थि य ज कज्जमण्णस्स ॥३६८७॥ [२४३-०]ते णाणातित्तणतो ण चरिमकम्म ण वा चरिमदेहो । जातो णभदेसो इव कालविसेसोऽहवा चरिमो ॥३६८८॥
अत्थि स देहो इत्यादि । अनादौ संसारे आधाभिमतो देहः कर्मणः कारणम् , देहत्वात् , वर्तमानदेहवत् । तथा स एवाऽऽद्याभिमतो देहः विद्यमानस्य कर्मणः कार्यम् , देहत्वात् । अथवाऽऽधाभिमतं कर्म देहस्य कारणम् , कर्मत्वात् , वर्तमानशुभाशुभकर्मवत् । अथवाऽऽद्याभिमतं कर्म देहकारणम् , कर्मत्वात् , वर्तमानदेहकारणकर्मवत् । एवमनादित्वे सिद्धे चरमं कर्म देहान्तरानारम्भकम् , चरमो वा देहः यः कर्मणो] नारम्भकःतदुभयं नास्त्येवेति वक्तव्यम् । प्रमाणं च-कर्म-देहयोश्चरमत्वव्यपदेशो न युक्तः, अनादित्वात् , नभोदेशवत् कालसमयब(व)द् वा ॥३६८७-८८॥
अधवा जमणातीओ संजोगो वि किर जीव-कैम्माणं । तेणाणतो वि मतो धम्माधम्मादिजोगो व्व ॥३६८९॥
अधवा जमणातीओ। अधवा(अथवा) जीव-कर्मणोः संयोगस्यापर्यन्तवत्त्वम् , अनादित्वात् , धर्माधर्मद्रव्यप्रदेशसंयोगस्येव ॥३६८९॥
अत्र दूषणमभिधीयते-अनैकान्तिकत्वम् - जमणाती संताणो तेणाणतो वि णायमेगंतो । दीसति संतो वि जतो कत्थइ बीयंकुरादीणं ॥३६९०॥
जमणाती संताणो इत्यादि । क्वचिदग्निसंयोगाद् दग्धे बीजे पूर्वस्य सन्तानस्य विच्छेदो दृष्टः, क्वचिदङ्कुरस्यानिष्पन्नस्यैव(वा)विकासात् पूर्वसन्तानविच्छेदो दृष्ट इति पूर्वपक्षबीजाकुरदृष्टान्तविसदृशेन बीजाङ्गुरसन्तानेनैव अनैकान्तिक इति ॥३६९०॥
१ज्जमण्णस्व को मु.पृ० ८७१ गा.३७०८ । हे. मु. वृ. पृ. ७६२ गा० १८१४ । २ बीयं जह उ विणस्सइ नस्सइ मुत्तस्त्र तह चरिमदेहो । अहवा णभदेसो इव का.को. मु. वृ. पृ. ८७१ गा० ३७०९ । ३ कम्मणोऽहिमओ को मु..पृ०८७१ । । सो पारंपरएणं जत्तो कम्मट्ठिई संता ॥ को मु०वृ००८७१ । ५ ज संताणोऽणाई तेणाणतो य णा को मु० ३० पृ. ८७१ ।