________________
नि० ६७९ ]
७५९ अत्थि परिमाणकारी लोगस्स पमेयभावतोऽवस्सं । णाणं पिच णेयस्सा [२४९-द्वि०]लोगस्थित्ते य सोऽवस्सं ॥३७८७।। पडणं पसत्तमेवं थाणातो तं च णो जतो छट्ठी। इध कत्तिसाधणेयं कत्तरणत्यंतरं थाणं ॥३७८८॥ णमणिच्चत्तणतो वा थाणविणासपडणं ण जुत्तं से । नध कम्माभावातो पुण' किरियाऽभावतो यावि ॥३७८९॥ णिच्चत्थाणातो वा वोमातीण पडणं पसज्जेज्ज । अध ण मतमणेगंतो थाणातोऽवस्स पडणं ति ॥३७९०॥ कतकातिमत्तणातो मोक्खो णिच्चो ण होति कुम्भो व्व । णो पद्धंसाभावो भुवि तद्धम्मा वि जं णिच्चो ॥३७९१॥ अणुदाहरणमभावो एसो ति मती ण तं जतो णियतो । कुंभविणासविसिट्ठो भावो च्चिय पोग्गलमयो सो ॥३७९२॥ किं वेगंतेण कतं पोग्गलमेतविलयम्मि जीवस्स । किं णिव्वत्तितमधियं णभसो घडमेत्तविलयम्मि ॥३७९३॥ सोऽणवराधो व्व णरो ण बज्झते बन्धकारणाभावा । जोगो य बन्धहेतू ण य सो तस्सासरीरो" ति ॥३७९४॥ ण पुणो तस्स पसूती बीयाभावा[२५०-५०]दिहंकुरस्सेव । बीयं च तीय कम्मं ण य तस्स तयं ततो णिच्चो ॥३७९५॥ दव्यामुत्तत्तणतो णभं व णिच्चो मतो स दव्यतया । णणु विभुतातिपसंगो एवं सति णाणुमाणातो ॥३७९६॥ को का णिच्चग्गाहो सव्वं च्चिय विभवभंगथितिमतियं । पज्जायंतरमेत्तप्पणा हि णिच्चादिववदेसो ॥३७९७॥ भवतो सिद्धो त्ति मती तेणादिमसिद्धसंभवो जुत्तो। कालाऽणादित्तणतो आतिसरीरं व तदजुत्तं ॥३७९८॥ तत्थीसिप्पन्भारोवलक्खितं मणुअलोअपरिमाणं । लोअग्गणभोभागो सिद्धिक्खेत्तं जिणक्खातं ॥३७९९॥
१°ग किया को। २'रीरि को। ३ भवणभंगठिति. को। ४३७९७ गाथातः पूर्व को मुद्रितपुस्तके (पृ० ८८७) इयमधिका गाथा दृश्यते-णाणा जीवा कुंभादयो ग्व भुवि लक्खणादिमेदाओ। सुहदुक्खबंधमोक्खाऽभावो य जतो तदेगत्ते ॥३८१७॥ ५ अत्थीसिप० को अच्छीसीप० त।