________________
७६०
विशेषावश्यकभाष्ये
[नि० -६७९ ईसीपब्भाराए सीताए जोअणम्मि लोगंतो । बारसहिं जोअणेहिं सिद्धी सव्वट्ठसिद्धातो ॥३८००। णिम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवण्णा । उत्ताणयछत्तयसंठिता तु भणिता जिणवरेहिं ॥३८०१।। एका जोयणकोडी बातालीसं भवे सतसहस्सा। तीसं चेव सहस्सा[२५०-द्वि०]दो चेव सता अउणपण्णा ॥३८०२॥ गाउतषणसहस्सं सत्तेव सता हवंति छावहा । एक्कत्तीसं अंगुल अद्धंगुलमेव पंरिधीयं ॥३८०३॥ बहुदेसमज्झमाए अटेव तु जोयणाई बाहल्लं । चरिमंतेसु अ तणुई अंगुलंसखेज्जती भागं ॥३८०४।। गंतूण जोयणं जोयणं तु परिहाति अंगुलपुधत्तं । तीसे वि य पेरंता मच्छियपत्ता तु तणुअतरी ॥३८०५॥ ईसीपब्भाराए उवरि खलु जोयणेस्स जो कोसो। कोसस्स" छहभाए सिद्धाणोगाहणा भणिता ॥३८०६॥ तिणि सता तेतीसा धणुत्तिभाओ य कोसछन्भाओ"। "जो परमोगाहो अंतो ते कोसस्स छन्माए ॥३८०७॥ उत्ताणओ" व पासल्लिो व ठितगो व सण्णिसण्णो वा । जो जध करेति कालं सो तघ उववज्जते सिद्धो ॥३८०८॥ इधभवभिण्णागारो कम्मवसातो भवंतरे होति । ण य त सिद्धस्स जतो तम्मैि वि तो सो तदागारो ॥३८०९"। दीई वा [२५१-०]हुस्सं वाजं चरिमभवे हवेज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिता ॥३८१०॥
१ ३८०० गाथातः ३८१४ गाथाः नियुक्तिगाथा इति त प्रतौ निर्देशः । हे मुद्रितपुस्तके (पृ० १२२०) एताः गाथाः “पञ्चदश प्रायो नियुक्तिगाथाः सुगमाः, मूलावश्यकटीकातच बोद्धव्याः" इति निर्देशः । २ स्साई दी हाम। ३ ण्णासा को। स्से को हा। ५ °रिहरियं को । ६ लऽसखिदी हाल संखिम। ते म।। सोआए हा।९
मि दी हा।1. य छन्माको हाम दो। ११ ए म । १२ को हा मदी। १३ ण्या-जेत। १४ अहवा निसण्णओ चेव को हा मदी। १५ तभी तो हा। १६ अस्या ३८.९ गाथाया अनन्तरम् एषा अधिका गाथा-जं संठाणं तु इहं भवं चयंतस्स चरमसमयम्मि। भासी भ पएसघणं, ते संठाणं तर्हि तस्स ॥ हा म दी । १७ ह को हा दी हूँ म।