________________
८३२ विशेषावश्यकभाष्ये
[नि० ७२६हुस्सेकारंतादेसतो य भंते ति सव्वसामण्णं । गुरुआमंतणवयणं विहितं सामाइयादीय ॥४१८२॥
हुस्सेकारंतादेसतो य इत्यादि । मागधदेशीपदानुवृत्त्या च "हस्वैकारान्तादेशः । 'मते' इति सर्वसामान्यं सर्वलिङ्गसामान्य नपुंसकवचनं गुर्वामन्त्रणवचनं विहित सामायिकस्यादौ ।
आमंतेति करेमि भदंत ! सामाइयं ति सीसोऽयं । आहामंतणवयणं गुरुणो किं कारण[२८५-०]मिणं ति ॥४१८३॥ भण्णति गुरुकुलवासोवसंगहत्थं जधा गुणत्थीह । णिचं गुरुकुलवासी हवेज्ज सीसो जतोऽभिहितं ॥४१८४॥ णाणस्स होति भागी थिरतरओ दसणे चरित्ते य । धण्णा आवकधाए कुरुकुलवासं ण मुंचंति ।।४१८५।। गीतावासो रती धम्मे अणायतणवज्जणं- । णिग्गहों य कसायाणं एतं वीराण सासणं ॥४१८६।। आवास पि पिच्चं गुरुपामूलम्मि देसितं होति । वीमुं पि हि संवसतो कारणतो जघऽभिसेज्जाए ॥४१८७। एवं चिय सव्वाक्स्सयाई आपुच्छितूण कज्जाई । जाणाति तमामतणवयणातो जेण सम्वेसि ॥४१८८॥ सामाइयमादिमयं भयंतसहो य ज ततातीय । तेणाऽणुअत्तति तो करेमि मंते ति सव्वेसु ॥४१८९॥ किच्चाकिच्चं गुरवो विदति विणयपडिवत्तिहेतुं च । उस्सासादि पमोत्तुं तदणापुच्छाय पडिसिद्धं ॥४१९०॥ गुरुविरहम्मि वि ठवणा गुरूवैसेवोवदंसणत्थं च । जिगविरह मिम वि जिणक्बिसेक्णामंतणं सफलं ॥४१९१॥
१ अत्र भान्त, प्रान्त, भ्राजन्न इत्यादी भा' इत्यशस्य हस्वस्वे 'भन्त' इत्यादीनि पूर्वप्रदर्शितप्रकारेण स धमीयानि । ततश्च मामधीभाषाम् ए'कारप्रत्ययो योज्य इत्येवं साधना म्याकरणानुसारिणी। २ 'भन्' इति नपुंसकवचनं वृतिकारेण सूचितम्। “अत एत् सौ पुसि मागध्याम्" 1111२८॥ इति सूत्रेण पुलिंगे एकारप्रत्ययविधानात् 'भन्ते'रूपं नपुंसकलिन सिध्यति परन्तु पुंलिमें सिध्यति । ३ मिहे, "मी को त। भंते को हेत। ५ समजे। ६ गुरुकुलवासं को। ७१ को हेल। ८ पद त । ९ वएसोव कोहे।