________________
नि० ६४७]
निक्षेपद्वारम् । पकारित्वात् , एकान्तोपकारित्वाच्च, तन्तुपटवत् । एवं तर्हि प्रत्यासन्नाभ्युपगमे एकान्तोपकारित्वे चान्विष्यमाणे ननु लब्धिरेव युक्ता कारणत्वेनाभ्युपगन्तुम् नान्यत् , प्रत्यासन्नतरत्वात् , अत्यन्तैकान्तोपकारित्वाच्च, क्षयोपशमस्वरूपवत् । ने चैतदेवं प्रत्यासन्नमिष्यते, किं तर्हि ! व्यवहितमेव । ततो न वाचनामात्रै(त्रे ए)वावस्थानम् , सर्वमपि बाह्यवस्तु करणं प्राप्तम् , व्यवहितोपकारित्वाद् वाचनावत् ॥३३६९॥
॥ एवं उत्पत्तिरिति द्वारं व्याख्यातम् ॥ ___ अथ निक्षेपद्वारावसरः । स च नाम-स्थापनादिविस्तरेणान्यत्र प्रदर्शित मि इति । इह किञ्चिद्विशेषमानं संस्पर्श(स्पृश)ती गाथाणि हाति दन्न भावोवैयुत्तो जे कुज्ज सम्मदिट्ठी तु । णेवातियं पदं दव्व-भावसंकोयणपतत्थो ॥६४७॥३३७०॥ णिण्हाति दव्व भावोवयुत्तो ॥३३७०॥
अस्य भाष्यगाथाणामादिचतुब्भेतो णिक्खेवो मंगलं वे सो णेयो। णामं णमोभिधाणं ठवणा णासोऽधवाऽऽगारो ॥३३७१॥
णामादि । नामादिश्चतुर्भेदो निक्षेप इति । चतुर्मेदवचनं द्रव्य-क्षेत्रादिर्न भवतीत्युक्तं भवति । स च विस्तरेण मङ्गलवत् व्याख्येयः । तत्र नामनमस्कारो नाम 'नमस्कार' इत्यभिधानम् । स्थापनानमस्कारो नाम नमस्कारन्यासः । असद्भावस्थापना अक्षादिषु । स एव सद्भावस्थापनानमस्कारः नकारादीनामक्षराणां विन्यासः अञ्जल्याकाररचना वा ॥३३७१॥
द्रव्यनमस्कारो द्वेधा-आगमतो नोआगमतश्चआगमतोऽणुवयुत्तो अज्झेता दव्वतो णमोक्कारो । । णोआगमतो जाणय-भव्वसरीरातिरित्तोऽयं ॥३३७२॥
आगमतोऽणुवयुत्तो अज्ञता। नमस्कारज्ञोऽध्येता अनुपयुक्तः द्रव्यनमस्कारः। नोआगमतो द्रव्यनमस्कारः नमस्कारज्ञस्य जीवविप्रयुक्तं शरीरम् अतीतभावत्वात् , द्वितीयम् एष्यनमस्कारं भव्यशरीरम् आगामिभावत्वात्, तृतीयः एतद्वयव्यतिरिक्तो नोआगमतो द्रव्यनमस्कारः सूत्रगाथाखण्डेन 'णिण्हाति दन्न भावोवयुत्तो[गम० ३३७०]इत्यनेन ॥३३७२॥
अस्य खण्डस्य भाष्यम्
न चेदेवं-प्रतौ । २ मिहणाइ हे। ३ वउत्त को हे त दी म, 'वउत्तु हा। यको, भोस। ५ चहे।६ मोऽ' त । सः जन्याका प्रती। .