________________
६२०
विशेषावश्यकभाष्ये
[नि ६००उक्कोसठितीकम्मो। [उक्कोसाय ठितीये], आयुर्वर्जानां कर्मणामुत्कृष्टस्थितौ वर्तमानः परमसंक्लेशत्वान्न किश्चित् प्रतिपद्यते, न वा पूर्व प्रतिपन्न(न्नः) तत्सहित एव परमसङ्क्लेशमनुप्रविशति । आयुष उत्कृष्टस्थितौ देवस्त्रयस्त्रिंशत्सागरोपमायुषः(युः) पूर्वप्रपन्नो द्वयम् , अधःसप्तमायां(म्यां) नारकः स्तोकायुःशेषः सम्यक्त्व श्रुते प्रतिपद्येत, पूर्वप्रतिपन्नो वा । अजघन्यानुत्कृष्टस्थितिः सर्वाणि प्रतिपद्यते, पूर्वप्रपन्नो वा भवेत् । जघन्यायुष्कस्थितिर्न प्रतिपद्यते, न पूर्व प्रतिपन्नः । 'सेसे पुव्यपवण्णो देसविरतिवज्जिते होज्जा' आयुर्वर्जशेषकर्मराशौ जघन्यस्थितिः त्रीणि सामायिकानि देशविरतिवर्जितानि पूर्वप्रपन्नो भवेत् , यत् कारणं श्रावकः उपशमश्रेणी क्षपकश्रेणी वा नारोहति विशुद्धतरगुणस्थाना[ऽना]क्रान्ते[:] ॥३२०८-१०॥
चतुरो वि तिविधवेदे चतुसु वि सण्णासु होति पडिवत्ती । "हेहा जघा कसाएमु भणियमिहई पि य तहेव” ॥६००॥३२११॥दार। चतुरो विगाहा । चतुरोऽपि त्रिषु [वेदेषु], चतसृषु संज्ञासु चतुर्णामपि प्रतिपत्तिः । ___ 'हेटा जघा कसाएसु भणियमिहइं पि य तहेव'
"पढमिल्लुगाण उदये णियमा संजोयणाकसायाणं । सम्मइंसणलभं०" [गा० १२२३] "बिइयकसायाणुदए" [गा० १२२८] एवं "तइयकसायाणु०"[गा० १२३१] एवं संजलण."[गा० १२३५] अनुक्रमेणं सर्वाणि ॥३२११॥ संखेज्जाऊ चतुरो भयणा मुत सम्मऽसंखवासम्मि ।
ओघेण विभागेण य णाणी पडिवज्जते' चतुरो ॥६०१॥३२१२॥ दोसु जुगवं चिय दुगं भयणा देसविरतीय चरणे य । ओधिम्मि ण देसवतं पडिवज्ज[२११-द्वि०]ति होज पडिवण्णो
॥३२१३ ॥ दारं ॥ __ संखेज्जाऊ चतुरो । श्रुत-सम्यक्त्वयोरसङ्ख्येयायुषो भजना । सङ्ख्येयायुषां सर्वसम्भवः । 'ओघ' इति ज्ञानसामान्यम् । ज्ञानी चत्वार्यपि प्रतिपद्यते । विभागेन भाभिनिबोधिक-श्रुतज्ञानी युगपदेव 'द्विकम्' सम्यक्त्व-श्रुते, देशविरति-चरणयोजना। अवधिज्ञानी देशविरतिं न प्रतिपद्यते, पूर्वप्रपन्नो भवेद् गुणप्रत्यलयब्धेः ॥३२१२-१३॥
जिहा त। २ वणियं हे त दी हा म । ३ तह य इधयं पि त दी हा म । भणितं तध चेव इधई पि जे । १ सम्मसुयऽस को दी हा म। सम्मसुएऽसं हे। ५ 'वासाणं हे दी म, वामीणं त हा । ६ 'जई दी हा म । ७ 'रईए हे। .. होइ त हे।