________________
७०२
विशेषावश्यकभाष्ये [नि० ६६१पुप्फ कलंबुकाए इत्यादि । सर्व श्रोत्रं कलम्बुकापुष्पाकारम् , सर्व चक्षुः धान्यमसूराकारम्, सर्व घ्राणेन्द्रियं प्रति[भति] मुक्तकपुष्पचन्द्रकाकारम्, सर्व रसेन्द्रियं शुरु[र]प्राकृतिः, स्पर्शनेन्द्रियं तु बाह्यनिर्वृत्त्या त्य]नुकारि विचित्रम् । एतदुभयं निर्वृत्तीन्द्रियम् उपकरणद्रव्येन्द्रियम् ॥३५४२॥
विसयग्गहणसमत्थं उवकरणं इन्दियंतरं तं पि । जं ह तदुवघाते गेहति णिव्वेत्तिभावे वि ॥३५४३॥
विसयग्गहणसमत्थं इत्यादि । स्वविषयग्रहणशक्तियुक्तं खड्गस्येव धारा छेदनसमर्था तत् शक्तिरूपमिन्द्रियान्त[यमान्त]रम् । निवृत्तौ सत्यामपि शक्त्युपपाते विषयं न गृहातीति । एतद् द्रव्येन्द्रियं द्विविधमपि निर्वृत्त्युपकरणविषयमुक्तम् ॥३५४३॥
अथ भावेन्द्रियम्लधुवयोगा भाविन्दियं तु लद्धि त्ति जो खयोवसमो । होति[२३३-५०]तदावरणाणं तल्लाभे चेव सेसं पि ॥३५४४॥
लद्धवयोगा भाविन्दियं तु । तत्र प्रतिस्वमिन्द्रियस्य आवरणक्षयोपशमो लब्धिरुच्यते । 'तल्लाभे च स्वावरणक्षयोपशमलाभे शेष निर्वृत्त्युपकरणजातं लभ्यते, न लब्धिविरहितं तद् भवतीति ॥३५४४॥
उपयोगस्तुजो सविसयवावारो सो उपयोगो स चेगकालम्मि । एक्केण चेय तम्हा उवयोगेगिन्दिओ सन्वो ॥३५४५॥
जो सविसयवाचारो इत्यादि । यः स्वविषयस्य व्यापारः प्रणिधानवीय स उपयोगः तद् भावेन्द्रियम् । स चैकेन्द्रियेण एकस्मिन् काले एक एवोपयोग इति निश्चयनयं प्राप्य उपयोगैकेन्द्रियः सर्व एवं जीवः ॥३५४५॥
एगिन्दियातिभेदा पडुच्च सेसिन्दियाई जीवाणं । अधवा पडुच्च लद्धिन्दिय पि पंचिन्दिया सम्वे ॥३५४६॥
एगिन्दयातिभेदा इत्यादि । ये पुनरेकेन्द्रियादिभेदाः जीवानाम्एकेन्द्रियः द्वौन्द्रियः त्रीन्द्रियश्चतुरिन्द्रियः पञ्चेन्द्रिय इति च, ते भेदाः शेषेन्द्रियाणि
मातीत्य-उपयोगादन्यानि शेषेन्द्रियाणि । निर्वृत्युपकरणलब्धीन्द्रियाणि- तानि-यस्य .. वि को त।२ को त ।