________________
विशेषावश्यकभाष्य
नि० ६६५सव्वे वि दव्व जोगा परमच्छेरयफलाऽधवेगो वि । जस्सेह होज सिद्धो स जोगसिद्धो जधा समिओ ॥३५९२॥ दारं । आगमसिद्धो सव्वंगपारयो गोतमो व्व गुणरासी। पउरत्यो अत्थपरो व मम्मणो वेऽत्थसिद्धो तु ॥३५९३॥ दारं । ___सव्वे वि दव्वजोगा। विदिताऽलक्षितसर्वयोगः आश्चर्यफलैकयोगो वा स योगसिद्धः, प्रदर्शिताश्चर्यफलत्वात् , शमिकवत्। आगमसिद्धो अधिगतद्वादशाङ्गः आगमसिद्धः, प्रवचनपारगत्वात् , गौतमस्वामिवत् । प्रभूतार्थ चार्थसिद्धः, अर्थपरत्वात् , मम्मणवत् ॥३५९२-९३॥
जो णिच्चसिद्धजत्तो लद्धवरो जो व तुंडियाति व्व । सो फिर जत्तासिद्धोऽभिप्पाओ बुद्धिपज्जाओ ॥३५९४॥ विपुला विमला मुहुमा जस्स मती जो चतुविधाए वा । बुद्धीए संपण्णो स बुद्धिसिद्धो इमा सा य ॥३५९५॥
जो णिच्चसिद्धजत्तो । विपुला विमला । यस्य नित्यमेव स्थलपथ-वारिपथेषु सिद्धा यात्रा स यात्रासिद्धः, सर्वदाऽस्खवलितयात्रत्वात् , तुण्डिकवत् । अभिप्रायो बुद्धिः अध्यवसाय इति पर्यायाः । सा च बुद्धिः विपुला विस्तारवती एकपदेन अनेकपदानुसारिणी, विमला संशयः(य)-विपर्ययो(या)ऽनध्यवसायविरहिता, 'सूक्ष्मा' अत्यन्तदुरवबोधः(ध)-सूक्ष्म-व्यवहितार्थपरिच्छेदसमर्थो()। यस्यैवंविधा बुद्धिः स बुद्धिसिद्धः-अभिप्रायसिद्ध उच्यते । अथवा चतुर्विधया बुद्ध्या संपन्नः अभिप्रायसिद्धः ॥३५९४-९५॥
सा चतुर्विधा बुद्धिरिमा(यम्)उप्पत्तिया वेणइया कैम्मया पारिणामिया । बुद्धी चउविधा वुत्ता पंचमा [२३६-द्वि०]णोवलब्भती ॥३५९६॥
उप्पत्तिया वेणइया कम्मया पारिणामिया इत्यादि ॥३५९६॥
अस्या व्याख्या१व्व को। २ 'समित' इति हारि० ७० पृ० ११२ तथा मलय० वृ० पृ. ५१५ प्र.। ३. °म्मि° दी म। परिम। ५ औसत्तिकीप्रमृतिचतसृणां बुद्धीनां तन्नाममा विशदीकरणाय अत्र ३५९६ गाथातः ३६२६पर्यन्ता या गाथा निर्दिष्टाः तासु या पाथा उदाहरणदर्शिकाः लक्षणसूचिकाच ताः सर्वा नन्दिसूत्रमूले पृ.१४१-१६५ (गा. ६२-७१) पर्यन्तं दृश्यन्ते किन्तु तासु लक्षणसूचिकाः कतिपया गाथा अल्पपाठान्तरसहिता