________________
७१३
नि० ६६६]
वस्तुद्वारम् । उप्पत्तीए च्चिय जा ण सत्थकम्माणुमाणतादीहि । उप्पज्जति ण चिरेण य ण वाहतफला य जा किंतु ॥३५९७॥
उप्पत्तीए च्चिय । उत्पत्तिरेव यस्याः कारणं नान्यत् शास्त्र-कर्माऽभ्यासाऽनुग्ना(मा)नादिकम् । यद्यपि क्षयोपशमादुपजायते अन्तरङ्गनिमित्तात , तत् सर्वबुद्धिसाधारणमिति न विवस्यते, अन्यद् बाह्य कारणमुत्पत्तो नापेक्ष्यते । उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी विवक्षितार्थकृता(त्य,नन्तरमेव समुपजायते न परिमैलेन । उत्पन्ना चाभिप्रेतार्थनिष्पादनसमर्था अव्याहतफलेति ॥३५९७॥
नैतावदेव लक्षणम् किन्तु अन्यदपि लक्षणं सूत्रोक्तमस्तिपुवं अदिट्ठ-असतावेतिततक्खणविसुद्धगहितत्था । अव्वाहता फलस्ती बुद्धी उप्पत्तिया णाम ॥६६६॥३५९८॥ पुव्वं अदिट्टमसुतं अपरिग्णात खणम्मि तत्थेव । ईसि व्व तं मुहुत्तं गहितत्था अवगतत्थ ति ॥३५९९॥
पुव्वं अदिट्ठ० इत्यादि । पुव्वं अदिहमसुतं इत्यादि । बुद्धयुत्पादात् पूर्व स्वयमदृष्टम् , अन्यतो वा न श्रुतम् , अवेदितं मनसाऽपि पूर्वमनालोचितम् किन्तु तस्मिन्नेव क्षणे विशुद्धो यथावस्थितगृहीतोऽवधारितोऽर्थो यया सा अगृहीताऽश्रुताऽवेदिततत्क्षणगृहीतार्था अथवा आवेदितमीषत् परिज्ञातं किश्चिदुद्घट्टितम् अदृष्टाऽश्रुताऽऽवेदितं तत्क्षणमेव सर्वथा विशुद्धमर्थं गृह्णाति या सा गृहीतार्था अवगतार्थेत्यर्थः । ॥३५९८-९९॥
अब्बाहता फलेति व्याख्यायतेफलमेगंतियमव्वाहतं ण वा दूसितं जमण्णेण । इध-परलोगगतं वा जीसे अव्वाहतफला सा ॥३६००॥
फलमेगंतियमित्यादि । अवश्यंतया निष्पन्नमैकान्तिकं फलं यस्याः-न चान्येन फलान्तरेण दूष्यते-इहलोक-परलोकयोः शुद्धफला वा अव्याहतफला औत्पत्तिकी बुद्धिः ॥३६००॥
तस्या विषयप्रदर्शनार्थमुदाहरणानि१ "न शास्त्रव्यापारात्न कर्माभ्यासात् न अनुमानादिभिः"-कोटया वृ०मु.पु. ८५४ । २ परिमलो विमर्दनम्-विचारणा-चर्चादिकरणम् इति आशयः । ३ -मस्सुयमवे को दी हा म। १ लजोगिणिणी) दी हा लजोगा म। ५ संसयरहिय विसुद्धा ग° को। ६ इदम् 'अगृहीत'पदम् 'भदृष्ट' पदार्थबोधकं ज्ञेयम्