________________
नि० ६५० ]
प्ररूपणाद्वारम् ।
६७७
तत्रापि--
सव्वेसु सव्वघातिसु हतेसु देसोवघातियाणं च । भाएहि मुच्चमाणो समए समए अणंतेहिं ॥३४२६॥ पढम लभति णकारं एक्केक्कं वण्णमेवमण्ण पि । कमसो विसुज्झमाणो लभति समत्तं णमोक्कारं ॥३४२७॥
सव्वेसु सम्बघातिमु गाथा । पढमं लभति णकारं गाथा । सर्वेषु सर्वघातिस्पर्द्धकेषु हतेषु देशोपघातस्पर्द्धकानां च समये समये विशुद्धयपेक्षं भागैरनन्तैः क्षयमुपगच्छद्भिर्मुच्यमानः क्रमेण प्रथममक्षरं लभते णकारम् । एवमेकैक वर्ण विशुद्विप्रकर्षक्रमेण विशुद्धयमानः समस्तनमस्कारम्-"णमो अरहंताणं । णमो सिद्धाणं"। इत्यादि-पञ्चप्रकारम् ॥३४२६-२७॥ एवं कर्माण्युक्तानि ।।
कः क्षयोपशमः ? इति गाथा--- खीणमुदिण्णं सेसयमुवसन्तं भण्णते' खयोवसमो । उदयविधात उपसमो जा समुदिण्णस्स य विसुद्धी ॥३४२८॥
खीणमुदिण्णमित्यादिः स्फुटार्था ॥३४२८॥ किं पुनः कारणम्-त्रितयं कर्मावरणं परिगृहीतम् ! इत्युपपत्तिरुच्यते-- सो सुतणाणं मतिमणुगतं च तं जं च सम्मदिहिस्स । तो तल्लामे जुगवं मति-मुत-सम्मत्तलाभो ति ॥३४२९॥दा। केण ति गत।
सो सुतणाणं इत्यादि । स नमस्कारः स्वयं श्रुतज्ञानम् । तच्च मतिज्ञानमनुगतं पूरण-पालनभावात् । तच्चोभयं सम्यगदृष्टानं भवति । तस्मात् तल्लामे नमस्कारलाभे मति-श्रुत सम्यक्त्वानां युगपल्लाभो भवति, स्वावरणक्षयोपशमात् ॥३४२९॥'केन' इति द्वारं गतम् ॥
'कस्मिन्' इत्युच्यते-"जीवमजीवे अट्टसु भङ्गेसु तु होइ सव्वत्थ" [गा०३४२३] सूत्रगाथापश्चार्द्धम् । तस्य भाष्यगाथाकम्हि णमोक्कारोऽयं बाहिरवत्थुम्मि कत्तुराधारे णेगम-ववहारमतं जीवादावट्ठभे २२५-द्वि०]दम्मि ॥३४३०॥ १ भन्ने को । २ ई को, ' हे । ३ °म्मि त । १ रो को हे त।