________________
विशे षावश्यकभाज्ये
[नि० ७२३च पूजयिता धर्मफलमवाप्नोति गुरुविनयप्रयोगात् न पुनद्रव्यं लभते, न च तदर्थोऽत्र यत्न इति, साध्यसाधनधर्मशून्यतादि अनेन प्रकारेणेति तथारूयातमेव ॥३९९२॥
यतः-- पूया परोवकाराभावे वि सिवाय जिणवरादीणं । परिणाममुद्धिहेतो मुभकिरियातो य बंभ ॥३९९३॥
पूया परोवकाराभावेवीत्यादिर्गतार्था ॥३९९३॥ परहितयगता मेत्ती करेति भूताण कमुक्कारं सा । अवकार दूरत्यो [२६२-द्वि०] कं वा हिंसादिसंकप्पो ॥३९९४॥
परहितयगता । परिणामविशुद्धिरेवाभिप्रेतफलसाधिका, परिणामविषयार्थानुपकारित्वात् , हृदयगतमैत्रीभावनावत् । अशुद्धपरिणाम एव च पाफ्कारणम् , परानुपकारित्वात् , हिंसासंकल्पवत् ॥३९९४॥
धम्माधम्मणिमित्तं तथा वि तध चेव णिरुवकारो वि। पूया सुभसंकप्पो धम्मणिमित्तं जिणादीणं ॥३९९५॥
धम्माधम्मणिमित्तमित्यादि । आचार्यादिनमस्कारोऽपि अभिप्रेतफल(ले)न फलवान् शुभसंकल्पात् , जिन-सिद्धनमस्कारवत् । मैत्रीसंकल्पवद्वा । दानवद्वा ॥३९९५।
यतःदाणे वि पराणुग्गहलक्खणसंकप्पमेत्ततो चेय।। फलमिह ण तु पच्छा तक्कतोवकाराऽवकारातो ॥३९९६॥
दाणे इत्यादि । यस्माद् दानेऽपि परानुग्रहलक्षणसंकल्पमात्रादेव फलम् , न नु (तु)पश्चात् तत्कृतौ(तो)पकारो(रा)ऽपकाराभ्यामिति ॥३९९६॥ इधरोक्युत्तभत्ताजिण्णादि बम्मि दक्खिणेयस्स । देन्तस्स वधावती तेणादाणप्पसंगोऽयं ॥३९९७॥
इधरोक्युत्त० इत्यादि । इतरथा अनुग्रह संकल्पमात्र मुक्त्वा यदि दक्षणी(दाक्षिणे)यानुसहोषघातापेक्षं शुभाशुभं कर्म स्यात् , ततः परिणामविशुद्धिपूर्वकप्रदानेऽपि दातुः
(प्र)तिमहीतृविषयोफ्युक्तमत्ताऽजीदिविसू(धू)चिका-सू(स)लादिनिमितबद्धे(वधे) दक्षसीदाखिने)यस्योपजाते तद्भकं प्रयच्छतो दातुः तेन च सम्बन्धिना पापेन भवितव्यम्, अनिष्टं च विशुद्धभावत्वात् तस्य । स्याऽजीर्णाद् बालवधि(क)न मातुरिव पाषास
1 को है त । २ ॥दा को। ३ धम्मो त । १ वेह हे । ५ य को।