________________
७८५
नि० ७२३]
प्रयोजन-फलद्वारे। तम्हा धम्माधम्मा जुत्ता णिययप्पसादकोवातो। घम्मत्थिणा पयत्तो कज्जो तो सप्पसादम्मि ॥३९८७॥ __तम्हा धम्मा० इत्यादि । तस्माद्धर्माऽधर्मों निजप्रसाद कोपाभ्यामेव युक्तौ, धर्मार्थिता(ना) चातः स्वप्रसादोत्पादे एव यत्नः कर्त्तव्यः ॥३९८७॥
सो य णिययप्पसादोऽवस्सं जिण-सिद्धपूयणातो ति । जस्स फलमप्पमेयं तेण तदत्यो पयत्तो ति॥३९८८॥
सो य णियय० इत्यादिः स्फुटार्था । तस्माज्जिन-सिद्धाः सततमेव पूज्याः, ज्ञाता(ना)यात्मकत्वे सति निजप्रसादहेतुत्वात् , ज्ञानादित्रिकवत् ॥३९८८॥
णाणातिमयत्ते सति पुज्जा कोवप्पसातविरहातो। णिययप्पसादहेतुं णाणादितियं व जिण:सिद्धा ॥३९८९॥
णाणातिमयत्ते इत्यादिर्गतार्था ॥३९८९॥ पुज्जा जिणादिवज्जा ण हि मोक्खत्थं सरागदोस त्ति । अकतत्थभावतो "वि य दव्वत्थाए दरिदो व्य ॥३९९०॥ कलुसफलेण ण जुज्जति किं चित्तं तत्थ ज विगतरागो। संते वि जो कसाए "णिग्गिण्हति सो वि तत्तुल्लो ॥३९९१ ॥
पुज्जा जिणादिवज्जा इत्यादि । एवं तर्हि जिन-सिद्धान् मुक्त्वा आचार्योंपाध्याय-साधवो मोक्षार्थिना न पूजनीयाः, सराग-दोषत्वात् , अकृतार्थत्वात् , द्रव्यार्थिना दरिद्रवत् । इह दरिद्रः किमिति न पूज्यते द्रव्यार्थिना ! तस्य द्रव्यं नास्तीति उपकाराऽसमर्थत्वात् । यद्यनेसा(ना)भिप्रायेण प्रमाणमिदम् ततः साध्यसाधनधर्मशून्यता दृष्टान्तस्य ॥३९९०-९१॥
ण परोवकारतो च्चिय धम्मो ण परोक्कारहेदं च । पूयारंभो गणु सपरिणामसुद्धत्थमक्खातो ॥३९९२॥ ___ण परोवकारतो च्चिय धम्मो इत्यादि । न ह्याचार्यादीनामुपकारः कर्त्तव्यः इति पूजा, न वा पूजय(यि)तुरु[प]कारसमर्था इति । किं तर्हि ! स्वपरिणामशुद्धयर्थः । ततो दरिद्रेऽप्येवं दृष्टान्ते भावना-द्रव्यं तस्य तु भवतु वा मा भूत् साधोरिव, तथापि तस्य गुरोः सतः स्वपरिणामशुद्धयर्थ गुणाभिष्टवपूर्वकं पूजनं क्रियत एव । स
१ त। २ जा त। ३ 'यं को हे त। च्चिय त । ५ न गिण्हइ हे। . "इयं च गाथा केचिदादर्शेषु न दृश्यते, पूर्वटीकाकारैरपि न व्याख्याता; अस्माभिस्तु बहुष्वादशेषु दर्शनात् सोपयोगत्वाच्च लिखितेति" हे. मु. पृ० १२४८ । . 'न वा न' इति सटीक त प्रतौ ।