________________
७८४
विशेषावश्यकभाष्ये । [नि० ७२३तस्साधणमुण्णस्स वि जति वा धम्मो परप्पसादातो। तो जो जस्स पसण्णो स तस्स दे'ज्जा जगदम्म ॥३९८१॥ कुवितो हरेज्ज सव्वं देज्जा धम्म व तध य पावन्ति । अतागमकतणासा मोक्खगताणं पि वा पडणं ॥३९८२॥
धम्माधम्मा ण परप्पसाद० इत्यादि । न हि "परप्रसादाद्धर्मस्य साधनशून्यस्यापि धर्म(मः) सर्वगतधर्मदानप्राप्तेरजक(रकृ)तागमदोषात् । नापि परप्रकोपाय धर्मः सर्वलोकाऽधर्मदानप्राप्तेः कृतनाशात् । मोक्षगतानामपि च पुनः प्रपतनं स्यात् तदीयधर्मस्यान्यत्र केनचित् प्रयत्नेन सञ्चारित वात् ॥३९८०-८२
जति वीतरागदोस मुणि अक्कोसेज कोयि दुटप्पा । कोवप्पसातरहितो मुणि ति किं तस्स णाधम्मो ॥३९८३॥ सवतो तस्साऽधम्मो जति[२६२-५०]वंदन्तस्स तो धुवं धम्मो । कोवप्पसातरहिते तध निणसिद्ध वि को दोसो ॥३९८४॥
जति वीतरागदोसं इत्यादि । यदि परप्रत्ययकोप-प्रसादाभ्यां पुण्याऽपुण्यसम्भवस्ततो वीतरागाक्रोशे कस्यचिदधर्मो न स्यात् कोपरहितत्वात् । यदि पुनः भवतः तस्मा(तस्मै) शपतः-तं वीतरागमाक्रोशतः-अवश्यमेवाधर्मः स्वपरिणामदोषात्। एवं तर्हि वीतरागं वन्दमानस्यापि ध्रुवं धर्माःमः) स्वपरिणामशुद्धेः । एवं कोपप्रसादरहितजिन-सिद्धपूजायामपि धर्म एवेति ॥३९८३-८४॥
हिंसामि सं भासे हरामि परदारमाविसामि त्ति । चितेज्ज को वि ण वि चिंतिताण कोवादिसंभूती ॥३९८५॥ तध वि अधम्मोऽधम्मो दयादिसंकप्पतो तधेहावि । वीतकसाए सवतोऽधम्मो धम्मो य संथुणतो ॥३९८६॥
हिंसामि मुसं भासे इत्यादि । हिनस्मि भूतानि, मृषा भाषे, वर्द(एवम् ) परद्रव्यं हरामि, परदारं गच्छामि इत्येवं चिन्तयतो विनापि हिंसादिविषयकोपेन दुष्टाशयपरिणामादधर्मः । तथैव तद्विपर्ययपरिणामाद् धर्मः दयादिचिन्तनया परप्रसादविरहेऽपि दृष्ट इति । एवं वीतरागशपन-स्तवाभ्यां पुण्यं पापं चेति ॥३९८५-८६॥
१देज्जो जे२ अस्य आशयस्य विशदीकरणाय कोटयावृ० मु०पू०९१५ गतं वाक्यमेतत् तुलनीयम्-'यदि वा धम्मो परप्पसायाओ तो तस्साधणरहितस्स वि जो जस्स पसण्णो स तस्मै जगद्धर्म दद्यात् । कुपितस्तु सर्व धर्म हरेत् अधर्म वा दद्यात् । तथा च एकस्य अकृतागमः सर्वजगद्धर्मलाभात् , शेषस्य तु धर्मनाशात् कृतनाशः" इत्यादि । इममेव भाशयं श्रीमलधारी हेमचन्द्रसरिः गाथात्रयेण स्पष्टितवान् -वृ. पृ० १२१५-१६ गा० ३२५४-५६ । ३ धम्माऽधम्मो हे पम्मेऽयंत