________________
८५०
विशेषावश्यकभाष्ये
स य सावज्जो जोगो हिंसादीयो तयं सयं सव्वं । करेमि ण कारेमि य ण याणुजाणे करेन्तम्पि ॥४२६५॥ करणतिगेणेक्क्कं कालतिगे तिघणसंखितमिसीणं । सव्वंति जेतोऽधिकतं सीयालसतं पुण गिहीणं ॥ ४२६६ || सय सावज्जो जोगो । स च सावद्ययोगः प्रसिद्ध एव हिंसादिः तं स्वयं • सर्व न करोमीत्यादि एकैकं करणत्रिकेण मनसा, वाचा, कायेनेति त्रिविधो भवति । अतीताऽनागतवर्त्तमानकालत्रय सम्बन्धाच्च त्रिधैनः सप्ताविंशतिर्भवति । एतद् ऋषीणां संयतानां सप्तविंशतिविधं सर्वमिति प्रतिज्ञातः । एतदेव असर्व सप्तचत्वारिंशदधिकं शत(तं) भङ्गानां भवति ॥४२६५–६६॥
उक्तं च
[ नि० ७२९
सीता भंगतं पच्चक्खाणम्मि जस्स उवलद्धं ।
सो सामाइयकुसलो सेसा सव्वे अकुसला तु ॥ ४२६७॥ hi भणन्ति गिहिणो तिविधं तिविषेण णत्थि संवरणं । ण जतो णिहिं पण्णत्तीए विसेसेतुं || ४२६८ ॥
सीतालं भंगसतं इत्यादि । केहूं भणन्ति गिहिणो । केचिद् ब्रुवते - गृहिणः श्रावकस्य त्रिविधं त्रिविधेन संवरणे नास्त्यनुमतिः, प्रत्याख्यानासम्भवात् 1 ततश्च सप्तचत्वारिंशत्ातभङ्गपूरण न सम्भवतीति । नू (न्यू) नता शास्त्रस्य, तच्च न, यस्माद् नदिष्ट (तदिष्टं) विशेष्य श्रावकस्य व्याख्याप्रज्ञप्तौ त्रिविधं त्रिविधेन प्रत्याख्यानमिति । प्रमाणं चाङ्गप्रविष्टं सूत्रम्, गणधरदृष्ट (ब्ध)त्वात् ॥४२६७-६८॥
तो कि णिज्जैत्तीऽणुमतिणिसेघो त्ति सो सविसय[ २८० - द्वि० ]म्मि । सामणे वत्थ तुतिविध तिविधेण को दोसो ॥४२६९॥
तो कि णिज्जुतीऽणुमतिणिसेधो ति । उच्यते, निर्युक्तौ चतुर्दशपूर्व निबन्धे श्रावकस्य स्वविषयेऽसौ त्रिविधस्या (स्य) असम्भव उक्तः, अनुमति (ति) समनुज्ञानात् । गुणव्रत - शिक्षादिषु तु सामान्येन त्रिविधं त्रिविधेनापि भवत्येव ॥ ४२६९॥
अन्ये पुन[:] ब्रुवते—
१ जो गहियं त । २ " त्रयाणां यो घमः' (त्रिघमः ) - कोटथा० बृ० मु० पृ० ९६६ गा० ४२८३ । ३ निम्फसीए हे | ४ण्णेणान्न को णेणन्म' हे त । ५ स्वविषयादन्यत्र । “अन्यत्र तु विशेषतो विषयबहिर्भागे । त्रिविधं त्रिविधेन इति न दोषः " - हे० मु०वृ० पृ० १३३२ । ६ तुलनीयमेतत् -- "ततः कथं प्रत्याख्यानभिर्युक्तौ अनुमतिनिषेध उक्तः " दुविहं तिविहेण । पढमओ ति वचनात् ? उच्यते स स्वविषये अनुमतिनिषेध उक्तः" इत्यादि कोटया • बृ० मु० पृ० ९६७ गा० ४२८६ विवरणम् । तथा मल० हे० वृ० पृ० १३३२ गा० ३५४३ विवरणमपि ।