SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ नि० ७२९] तस्स तदाsधारातो कारणतो य तप्परिणतीतो । परिणतुरणत्थंतरभावातो करणमेव तओ ||४२६०|| तस तदाधारातो इत्यादि । योगस्यात्मव्यापारस्य क्रियायाः तदाधारत्वात् मनो-वाक्कायाधारत्वात् तत्कारणत्वात् तैर्जन्यत्वात् क्रियायास्तत्परिणतेः करणानां तथा क्रियारूपेण परिणतेः परिणतु (न्तु ) व परिणामोऽनर्थान्तरमिति करणमेव योग इति ॥ ४२६० ॥ एतो च्चिय जीवस्स वि तम्मयता करणजोगपरिणामा । गम्मति णयंतरातो [ २८० - प्र० ]कता समए जतोभिहितं ॥ ४२६१ ॥ तो च्चिय इत्यादि । अत एव च परिणतुः (न्तुः) परिणामादनर्थान्तरत्वात् जीवस्यापि परिणतु (तु) स्तन्मयता करणात्मरूपत्वं करणानां कायादीनां योगत्वेन क्रियारूपेण परिणतेः गम्यते नयान्तरेणैकत्वम् ॥४२६१॥ परिणाम - परिणन्त्रोश्व अमेदो नयान्तरेण । ૧ यतः समये सिद्धान्तेऽभिहितं ज्ञापकमाह आता चैव अहिंसा आता हिंसेति णिच्छयो एस । जो होति अप्पमत्तो अहिंसओ हिंसओ इतरो । ४२६२ ॥ अहिंसा निरवद्ययोगः, आत्मा कायादिकरणपरिणत्येकरूपः, स तेन निरवद्ययोगेन परिणत आत्मैवाऽहिंसा। हिंसाऽपि सावद्ययोग आत्मैव तथा परिणामात् । स चाप्रमत्तयोगः अहिंसक(कः), प्रमत्तयोगः पुनः पूर्वस्मादितरः, स एव हिंसको भवेत् ॥ ४२६२ ॥ आहेत्ते कत्ता कम्मं करणं ति विभागोऽयं । भणति पज्जायंतर विसेसणातो ण दोसो ति : ४२६३||_ आहेकत्ते । आहा(ह) चोदकः- यद्येकत्वम् कुतोऽयं विभागः एकस्य कर्त्ता, कर्म, करणमिति ? उच्यते, पर्यायान्तरविशेषणान्न दोषः || ४२६३ ॥ भावितमेव पूर्वं तदेव स्मर्यते— एगं पि सव्वकारगपरिणामाणण्णभावयामेति । ताणाणाणणो जध विष्णेयादिपरिणामं ॥ ४२६४॥ एगं पि सव्वकारग० | यदा आत्मा अन्ये (ज्ञाने) नोपयुज्यते तदा आत्मा ज्ञाता सन् कर्ता, स एव ज्ञानरूपपरिणामात् करणं ज्ञानम् स एव आत्मा ज्ञानस्य 'स विषयः' इति स्वसंवेद्यतया ज्ञेयपरिणाम इति कर्म संवृत्तः । एव (वं) सर्ववस्तुष्विति न दोषः ॥४२६४ ॥ १ हिंसो त । २ एम त प्रतौ वृत्तिसहितायाम् । ३ तुलनीयमेतत् - स एव हि स्वज्ञाने. उपयुज्यमानः कर्ता” - मलघा० ० मु०पृ० १३२९ गा० ३५३८ ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy