________________
८४८
विशेषावश्यकभाष्ये। [नि० ७२९जीवस्स णिवासातो। 'चिञ् चयेने(यने)' चयनम् चीयते वा अनेनेति "निवासा(स)वि(चि)ति-शरीरोपसमाधानेष्वादेश्चः कः"[३।३।४११पाणि] इति कायः । जीवस्य निवासात् , पुद्गलानां चयात् , पुद्गलानामेव केषाश्चित् शरणात् , तेषामेवावयवसमाधानात् कायः शरीरम् । सोऽपि चतुर्धा नामादिभिः । तत्र द्रव्य-भावकायौ-तेजोग्रउमाला (तज्जोग्गपोग्गला) ये शरीरत्वयोग्याः अगृहीताः, तत्स्वामिना च जीवेन मुक्ताः यावत् तं परिणाम न मुञ्चति(न्ति) तावद् द्रव्यकायः । सा(भा)वकायस्तु तत्परिणताः जीवबद्धाः, जीव(व)सम्प्रयुक्ताश्च ते। मनो-वाक्-काययोगेन त्रिविधेन त्रिविधं पूर्वाधिकृतं सावधं योगं न करोमि, न कारयामि, कुर्वन्तमन्यं न समनुजानामि नानुमन्येऽहमिति ॥४२५३-५५॥
पुव्वं व जमुदिट्ट तिविधं तिविधेण तत्थ करणस्स । तिविधत्तणं विवरितं मणेण वाआए कारणं ॥४२५६॥
पुव्वं व जमुद्दिडं । यत् पूर्वमुद्दिष्टं त्रिविधं त्रिविधेन, तत्र अस्य अनन्तरस्य करणस्य विवरण सूत्र एव कृतम्-मनसा वाचा कायेनेति । तस्य करणस्य कर्म प्रत्याख्येयं योग सूत्र एव विवृणोत्याचार्यः 'न करोति(मि)' इत्यादि ॥४२५६॥
[किं] पुनः कारणमुदेशक्रममतिलय व्यत्यासेन निर्देशः क्रियते - तिविधमिदाणि जोगं पच्चक्खेयमणुभासएँ मुत्तं । किं पुणरुक्कमितूपं जगं करणस्स णिद्देसो ॥४२५७।। तो ण जधुद्देसं चिय णिद्देसो भण्णते णिसामेहि । जोगस्स करणतंतोवदरिसणत्थं विवज्जासो ॥४२५८॥ देसितमेवं जोगो करणवसों णियतमऽप्पधाण त्ति । तब्भावे भावातो तदभावे चाऽप्पभावातो ॥४२५९॥
तिविधमिदाणि जोगमित्यादि । तो ण जधुद्देसमित्यादि । इह व्यत्यासे प्रयोजनम् - योगस्य करणं(ण)तत्रो(न्त्रो)पदर्शनार्थम् -योगः करणवस(श) इति । करणानां भावे योगस्य भावात् करणाभावे योगस्याप्यभावादिति करणप्राधान्यं व्यत्यास. निर्देशेन प्रख्याप्यते ॥४२५७-५९॥
१ "शरणात् प्रतिक्षणं च विशरणधर्मकत्वात्। -हे.वृ०म०पृ० १३२६ । २ अत्र कोटथाचार्यवृत्तिगताया १२७३ गाथाया विवरणं तुलनीयम्-मु० पृ. ९६३-९६४ । तथा 'किं पुनः कारणम् येन योगमुस्काय...करणस्य प्रपमं निर्देशः” इत्यादि अपि मलधारिहे. विवेचनमपि तुलनीयम् -गा. ३५३.९० पृ. १३२८ । ३ °भासतो जे। १ 'वसा त।