________________
नि० ७२८ ] प्रत्याख्यामि त्रिविधं त्रिविधेन इत्यस्य निरूपणा |
पच्चक्खामि ति मतो उत्तमपुरिसेगवयणतो कत्ता । तिण्णि विधा जस्स तभ तिविधो जोगो मतोऽधिकतो ||४२४८॥ rtooneer | स्फुटार्था ॥४२४७-४८॥
तं तिविधं बितियाए पच्चक्खेयमिह कम्मभावातो । तिण्ण विधा जस्स तेयं तिविधं तिविधेण तेणं ति ॥ ४२४९ ॥
तं तिविधं । तिश्रो (स्रो) विधा यस्य योगस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म सम्पद्यते । कर्मणि च द्वितीया विभक्तिः । तं त्रिविधं योगम् त्रिविधेनैव करणे तृतीयेति ॥ ४२४९ ॥
तेणेति साधकतमं करणं ततियाऽभिधाणतोऽभिमतं । केण तिविषेण भणिते मणेण वायाए कारणं ॥ ४२५० ॥ तेणेति । गतार्था ॥ ४२५०॥
मणणं व मण्णते वाऽणेण मणो तेण दव्वतो तं च । जोरपोग्गलमयं भावमणो भण्णते मंता ॥४२५१ ॥
८४७
मणणं व । 'मन ज्ञाने' मननम् मन्यते वा तेनेति 'असुक्' प्रत्यये मनः, तच्चतुर्धा-नाम-स्थापना-द्रव्य-भावैः । द्रव्यमनस्तद्योग्य पुद्गलमयम् । भावमनः मन्ता जीव एव ॥ ४२५१ ॥
वयणं' व बुच्चते वाऽणयेति वाय चि दव्वतो साय । तज्जोम्पोला से गहिता तप्परिणता भावे ॥४२५२॥
वय व बुच्चते वा । 'वच भाषणे' वचनम्, उच्यते. वा अनयेति वाक् । सापि चतुर्षा एव नामादिभिः । तद् द्रव्यवाक् शब्दपरिणाम योग्यपुद्गलाः जोवपरिगृहीताः । भाववाकू पुनः त एव पुद्गलाः शब्दपरिणाममापन्नाः || ४२५२ ॥
जीवस्स णिवासातो पोग्गलचयतो य सरणधम्मातो । कायोsवयव समाधाणतो य सो दव्वभावमयो ||४२५३ ॥ तज्जोग्गपोग्गला जे मुक्का[ २७९ - द्वि० ] य पयोगपरिणता जाव । सो होति दव्वकाओ बद्धा पुण भावतो कायो ||४२५४॥ तेण विविधेण मणसा वाया कारण किं तयं तिविधं । पुव्वाधिक जोगं ण करेमिच्चादि सावज्जं ॥ ४२५५।। १णं वागुच्चए को हे त । २ जे को हे त । ३ भावो है ।