SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ नि० ७२९] प्रत्याख्यानार्थनिरूपणा । पुत्तातिसंततिणिमित्तमेत्तमेकादसिं पवण्णस्स । पति के गणो दिक्खाभिमुहस्स तिविधं ति ॥ ४२७० ॥ पुत्तातिसंततितिणिमित्तमे । एकादशीमुपासकप्रतिमां प्रतिपन्नस्य दीक्षाभिमुखस्य गृहिणोऽपि त्रिविधं त्रिविधेन प्रत्याख्यानं भवतीति सिद्धा (द्धम् ) ॥४२७०|| आह कश्चित् जुत्तं संपतमेस्सं संवरणं कधमतीत विसयं तु । उणवण्णभेतं कते व ण कधं मुसावातो ॥४२७१॥ ८५१ जुत संपतमेस्सं । युक्तमेकान्नपञ्चास (श) दुद्भेदं साम्प्रतिकविषयं प्रत्याख्यानम्, वर्त्तमानत्वात् । अथ अनागतविषयमेष्यदपि युक्तमेव एकोनपञ्चाशद्भेदम्, तस्य अनागतस्य निवारयिष्यमाणत्वात् ॥ ४२७१ ॥ यत् पुनरिदमतीतविषयं एकान्नपञ्चाशद्भेदं प्रत्याख्यानमेतद् अनिवृत्तै(अतिवृत्त) त्वात् समाचरितत्वात् कथं मृषावादो न भवेत् ? इति उच्यते - णिन्दणमतीतविसयं ण करेमिच्चातिवयणतोऽभिहितं । Prणुमतिसंवरणं वा तीतस्स करेमि जं भणितं ॥ ४२७२ || णिन्दणमतीत विसयमित्यादि । सत्यम्, अतीतविषय न निवार्यते, वृत्तत्वात् किन्तु तद्विषयं यत् स्वयंकरणम्, यच्च परविषयं कारणम्, यच्चानुमननं कृतं तस्य निन्दाप्रयोगात् निवृत्तिरभ्युपगता भवति, अनुमतेर्वा संवरणमईय (मतीत ) विस(ष)र्यं सम्प्रति जुरोषी (करोमी ) ति न दोषः ॥ ४२७२ ॥ अधवा तदविरतीतो विरमे संपदमतीतविसयातो । संपत सावज्जातिव पवज्जतो को मुसावादो ||४२७३॥ अधवा तदविरतीतो । अथवा तस्याः अतीतविषयायाः अविरतेः सम्प्रति 'विरमेऽर्हेम्'[इति] प्रतिज्ञायां नैव मृषावादः ||४२७३ ॥ सम्प्रति सावद्ययोगविरता (ति) विवरण [म् ] ) मेकारसिं को हे त । २ तुलनीयमेतत् - "वृत्तत्वेन समाचरितत्वात् " - कोटया • खू० मु० पृ० ९६७ गा० ४२८८ । ३ तुलनीयमेतत्- "अणुमतिसंवरणं वा तीतस्स करोमि इत्यादि वचनम् । द्वाष्टव्यमत्र 'न करोमि, इत्यादिना अतीतस्य संवरणं करोमि” इत्यादि मलघा वृ०मु०पू०१३३३ गा०३५४६। ४ तुलनीयम्- 'विरमेऽहम्" इति प्रतिज्ञायाम् - कोटघा० मु० पु०९६८ । १०५
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy