________________
नि० ६४६ ]
उत्पत्तिद्वारम् । रिक्तं नैव भविष्यति, स्वपरायत्तरूपत्वात् , इदानीन्तनकारणवत् , तृतीयविकल्पासम्भवात् । तस्माद् ऋजुसूत्रमतात् समुत्थाननिमित्ताभावान्निमित्तद्वयमेव-वाचना लब्धिश्चेति ॥३३६४॥
अथ शेषनयमतम्सदातिमतं ण लभति जं गुरुकम्मा पवायणाए वि। पावति य तदावरणक्खयोवसमतो जओऽवस्सं ॥३३६५॥ तो हेतू लद्धि च्चिय ण वायणा जति मतीखयोवसमो। तक्कारणो त्ति तम्मि वि णणु सा गन्तिगी दिवा ॥३३६६॥ . सदातिमतं गाहा । तो हेतू लद्धि च्चिय गाहा । वाचना नमस्कारोत्पत्तिकारणं न भवति, व्यभिचारित्वात् , अङ्कुरस्येव भूमा(म्या)दि, गुरुकर्मा प्रवाचनायां विद्यमानायामपि नमस्कारं न लभते । तदावरणक्षयोपशमलब्धौ तु सत्यामवश्यं लभते । तस्माल्लब्धिरेव कारणमव्यभिचारि, अङ्कुरस्य बीजवत् । अवं परस्य बुद्धिः स्यात्-नमस्कारकारणस्य क्षयोपशमस्य कारणं वाचनेति, तस्मान्नमस्कारकारणं, वाचनाऽपि, तत्कारणकारणत्वात् , पटस्य कर्पासादिवत् । एतदपि न, तत्कारणकापणत्वहेतोरव्यापकासिद्धत्वात् , काचिद् वाचना क्षयोपशमकारणं प्रलघुकर्मणः चिद् वाचना क्षयोपशमकारणं न भवति, गुरुकर्मणस्तस्यां सत्यामपि क्षयोपशाभावात् । अतस्तत्कारणकार[ण स्वमनैकान्तिकं वाचनाया इति । तस्मिन् क्षयोपशमे उत्पाघे सा वाचना अनैकान्तिकी दृष्टेति [न] नमस्कारस्य कारणम् ॥३३६५-६६॥ .
अथवाऽभ्युपगम्योच्यते-अस्तु वाचना अनैकान्तिकी दृष्टेति न नमस्कारस्य कारणम् । अथवाऽभ्युपगम्योच्यते-अस्तु वाचनानिमित्तः क्षयोपशमः, तथाऽप्यसौ वाचना नमस्कारकारणं न भवति, अन्यकारणत्वात् , पटतन्तुवत् , अन्यस्य क्षयोपशमस्य कारणमित्यन्यकारणत्वं सिद्धम्, अतः क्षयोपशमस्यैवासौ कारणं भवतु, मा अर्हन्नमस्कारस्येति तदर्थ गाथा
जस्स वै स तंणिमित्तो तस्स वि तम्मत्तकारणं होज । ण णमोक्कारस्स तई कम्मखयोवसम[२२१-द्वि०]लभस्स ॥३३६७॥
१ वि को हे त । २ य को । ३ तन्नि को हे। १ तम्मि त । ५ 'ज्जा को है।६ 'लभ को हे त ।
८३