________________
२. विशेषावश्यकभाष्यगाथानामकाराद्यनुक्रमः ।
[ प्रथमाङ्कः गाथाङ्कः, द्वितीयः पृष्ठाङ्कः] मंगसुतक्खंधज्झयणाणं ११९२ २७॥
अच्चत्थदुक्खिता जे २३५५ १२५ भंगाइसुत्तरयणा ११२० २१३
अच्छतु तावुग्घातो १३४५ २५५ अंगाणंगपविलृ ५२४ ११०
भच्छित्तिणयस्सेतं ५३४ ११३ भंगादिपण्हकाले ९७५ १८२
अच्छेरगादि किंचि ३८२३ ७६१ अंगुलिरियुता णियय २६३७ ५०४
अज्जीवाणं करणं १.६७०४ अंतम्मि उवण्णसितुं १३५२ २५६
भज्झीयणं उद्देसो ९७० १८२, १५०१ २७२ अन्तावयवो ण कुणति २८३३ ५४७
अज्झयणलङ्गखणं ९७८ १८३ अन्तिमकोडाकोडोय ११९१ २२७
अज्झीणं दिज्जंत ९५६ १७९ अन्तिमतंतू ण पडो २८३१ ५४७
अटुंतकडा रामा १७६५ ३१६ अंते केवलमुत्तम ८८ २३
भट्टविघं पि य कम्मं ३५६३ ७०६ अन्ते च्चिय आरद्धा २७९९ ५४०
अटुकासो य अतो ६४२ १२९ भंतेरिचय आरदो १२० ९.
अट्ठाबीसतिमेदं ३०५ ६८ अन्ते व सम्वणासो २८९५ ५५९
अट्ठावोसतिमेय ३०.६७ अंतोमुहुत्तमेत ३२७६ ६३१
अट्ठावीसा दो बासमता २९०६ ५६० अंतोमुत्तमेव य ३७५. ७५१
भट्टेव गता मोक्खं १७५८ ३१६ भंतो वि अस्थि कम्म ३०१२ ५८१ अड्ढातिएहिं रातिदि° ३३२१ ६१३ अधोऽणवयोधो ११५१ २१९
अडवी भवो मण्सा १२१० २३१ अंबत्तणेण जीहाए १४६५ २६८
अणधिगता जा तीसु ३७५८१ अकतं पिणेव कीरति १०९२ ८०९
भणिताणकदा रामा १७६१ ३१६ अकतहारमणगरं ९०३ १७०
अणिबद्धाउ होतुं १३०२ २४८ अकतमसुद्धणयाणं १०९६ ८११
अणुओगातिविभागे १३६० २५७ अकसायमऽहक्खातं १२४४ २३७
अणुगंतव्व सुत्तं ४०२३ ७९२ अक्षरलं मेण समा १४२ ३५
अणुगम्मति तेण तहिं ९०८ १७१ अक्खरलंभो सण्णीण १७२ ९९
अणुगामिभोऽणुगच्छति ११ १३९ अक्खरसरणेण सरा ४५९ ९६
भणुगामिणियतसुद्धाई ७३९ ११३ अखस्स पोग्गलकता ९० २३
अणुतो पदेसवुड्ढीए १४५ ९४ भक्खेवणिण्णयसंग १४४२ २६६
अणुदाहरणम २२८१ ४०१, २२९३ ११६, अगणिस्स य उट्ठाणं १६१४ २९२
३७०० ७३७, ३७९२ ७५९ भंगुरुलहुगहणं पि ६७५ १३४
अणुपालेतुमपत्तो ३०८८ ५९६ अगुरुलहुसमारद्धो ६५२ १३१
अणुपुब्धिसमोतारो ९३५ १७५ अग्गिहवणातिकिरिया° २०१७ ३५५
अणुभवितु देवादिसु १०५७ ८०१ अच्चतमणुवलद्धाबि २२४२ ३९६,
अणुभूतदिहचिन्तित° २१५८ ३८० २३६ ९४३०
अणुयोगद्दाराई ९०२ १७०