________________
७८० विशेषावश्यकभाष्ये
[नि०-७२३जति सव्वं सकतं चिय ण दाणहरणातिफलमिहाऽऽवण्णं । णणु जत्तो च्चिय सकतं तत्तो च्चिय तं फलं जुत्तं ॥३९६२॥
जति सव्वं सकतं चिय इत्यादि । यदि सर्वफलं स्वकृतमेव न तर्हि दान-हरणादिकियाजनितं पुण्यं पापं चापरप्रत्ययं कस्यचित् प्राप्नोति । उच्यते, नन्वेतदपि स्वकृतमेवेति एतस्मादेव कारणात् तदुभयमपि फलं पुण्यपापाख्यं युक्तम् ॥३९६२॥
यस्मात्दाणादिपराणुग्गहपरिणामविसेसतो सतो चेय । पुण्णं हरणादिपरोवघातपरिणामतो पावं ॥३९६३॥
दाणादिपराणुग्गह० । दानादिक्रियापुण्यं स्वात्मफलदम् , परानुग्रहपरिणामविशे. षात्मकत्वात् , अहिंसा-सत्यभाषणक्रियावत् । परस्वहरणादिक्रिया च पापम्(यापापं च) आत्मन एव तदुः(तदुः)खफलदम् , परोपघातपरिणामात्मकत्वात् , हिंसानृतभाषणक्रियावत् ॥३९६३॥
तं पुण्णं पावं वा ठितमऽत्तणि बज्झपच्चयावेक्खं । कालंतरपागातो देति फलं ण परतो लभं ॥३९६४॥
त पुण्णं पावं वा । तदेतदेवंप्रकारं पुण्यं पापं वा स्वपरिणामजनितमात्मन्यवस्थितम् किन्तु तद् बाह्यप्रत्ययमवेक्ष्य(मपेक्ष)ते अनुग्राह्यमुपघात्यं वा, तेन विना तन्नाभिव्यज्यत इति । तदिदानी कृतं तीव-मध्यमं दान(नानु)भावापेक्षं कालान्तरफलपाकं भवतीति पाककाले तस्य तद्विध एव परस्माल्लाभो जायत इति परकृतं फलं भव. तीति व्यपदेशमात्रम् , परमार्थतस्तत् पूर्वमेवात्मना कृतमिति न परतो लभ्यमस्ति किश्चित् ॥३९६४॥
___ यदि वाऽयं कस्यचिदभिप्रायः यद्यस्योपकृतमपकृतं वा तत् तत एव दानग्रहणप्तौस्नातिकवत् प्रतिलभते नान्यत इति । तदयुक्तत्वमाख्यायते
जति वा पंडिलभितव्वं तत्तो च्चिय जेण तं परिग्गहितं । तो तम्मि सिवं पत्ते कुगतिगते वा कुतो लब्भं ॥३९६५॥ लमतु अदेता व कतो साधू जं देज्ज पुन्वदाइस्स । कत्तोऽवहारिणो तं जं पडिहीरेज्ज वा धणिणी ॥३९६६॥ अधव मई जं तेण वि दिणं अण्णस्स तं ततो लर्छ । पडिदेति तथा हारी हारीतो अण्णतो लहूं ॥३९६७॥
परल' हे त । २ तप्प हे । ३ परत । १ लहइ को हे त । ५ तो को 'दितो हे। ६ वा हे । ५ से ध° को हेत। ८ णो को हे। .