________________
नि० ७२३]
प्रयोजन-फलबारे। च फलम् , तौ च न कस्मैचिद् दीयेत(ते), नापि हियेते, न च कश्चिद् दाता, नाप्यपहर्ता, कृतनाशाऽकृतसम्भोगः(गोसकरैकत्वदोषेभ्यः ॥३९५७॥
पूजायाश्च फलमभिमतम्माणाऽणाबाधमुहं मोक्खो पूयाफलं जतोऽभिमतं । तं गाऽऽतपज्जयातो देयं जीवादिभावो ब्व ॥३९५८॥
णाणाऽणाबाध० इत्यादि । ज्ञानाऽनाबाधरूपं मोक्षसुखं पूजाफलं न दीयते केनचित् कस्मैचित् , जीवादिभाववत् ॥३९५८॥
भत्ताति होज्ज देयं ण तदत्यो प्यणप्पयत्तो यं । तं पि सकतोदयं चिय बज्झणिमित्तं परो गवरं । ३९५९॥
भत्ताति होज्जेत्यादि । ननु भक्कादि वस्तु शयनीयादि च फलं देवमस्ति, किमुच्यते फलमदेयमिति ? उच्यते, न तदर्थः पूजाप्रयत्नः, कि तहिं ! मोक्षार्थः, स च फलम् । ततो भक्तादौ फलत्वमेव नास्तीत्यभिप्रायः । यस्य वा तदपि धर्मफलत्वात् फलमेव तं प्रत्युच्यते-तदपि स्वकृतकर्मजनितोदयमिति आत्मपर्याय एव स्वकृतकर्मफलत्वात् न कश्चित् परः प्रयच्छति, परस्तु बाह्यनिमित्तमात्रम् ॥३९५९॥
यतःकम्मं सुहादिहेतू बज्झतरं कारणं जधी देहो । सहादिवज्झतरयं जति दायारे कथा का शु १ ॥३९६०॥ तम्हा सकारणं चिय महादिबझं णिमित्तमेतायं । को कस्स दे२ि६०-द्वि०]ति हरति व णिच्छयतो का कघा सिद्ध ॥३९६१॥
कम्मं सुहादिहेतू । तम्हा सकारणं चिय । स्वकृतं कर्म सुखादिहेतुः । देहैन कर्म क्रियत इति बाह्ये (ह्य)तरं कारणं देहः । तेन च देहेन नमस्कारशब्दः क्रियते, स च ततोऽपि बाह्यतमः, ततः स्वयमस्य नमस्कारः सिद्धादेः प्रयुज्यते । स कथं दाता भविष्यति ? इति दूरनष्टेयं कथा । तस्मात् स्वयमेव परिणामान्तरं कर्माख्यं सुखादेः कारणम् , न बाह्य(ह्यः) कश्चिन्नमस्करणीयोऽर्थः फलदानहेतुः, किन्तु निमित्तमात्रमेवासौ पटस्य तुरि-वेमादिवत् । ततश्च कः कस्मै ददाति, कः कस्याऽप्यपहरति निश्चयात् ? लोकप्रसिद्धदानाऽपहारे(रौ) प्रत्यक्ष(क्षा), सिद्धे त्वत्यन्तपरोक्षे कोपप्रसादरहिते निष्क्रिये का कथा दातृत्वं प्रतीति ! ॥३९६०-६१॥
१ 'भव्यो त । २ हे को। ३ जो को, जया हेत।