________________
७२३]
प्रयोजनफल-द्वारे। अधव मती इत्यादि वितार्था ॥४००५॥ पूया-मुत्ति गुणाणं संबंधे फलमितीह को हेतू । अण्णो परिणामातो तस्स य को केण संबंधो ॥४००६॥
पूया-मुत्ति-गुणाणं इत्यादि । पूजायाः मूर्तेस्तद्गुणानां च सम्बन्धे फलं भवतीत्यत्र को हेतुरन्यः स्वपरिणाम मुक्त्वा ? स च स्थापितः, तस्य च परिणामस्य कः सम्बन्धः ? केनचिद्वाऽन्येन ? तस्मान्न किञ्चित् सम्बन्धान्वेषणे फलमिति ॥४००६॥
यस्मात्णिययंत्यो परिणामो बझालंबणणिमित्तमेत्तातो। देति फलं सव्वो च्चिय सिद्धगुणालंवणो चेव ॥४००७॥
णिययत्यो परिणामो इत्यादि । निजे एव आत्मनि स्थितः परिणामः, स बाह्यालम्बननिमित्तमात्रात् फलं प्रयच्छतीति तत् तुल्यं सिद्धगुणेषु । आलम्बनत्वं दूरमासन्नं चेत्यकारेण(रण)मेतत् व्यभिचारित्वात् ॥४००७॥
जह दूरत्थे वि धिती बंधुम्मि सरीरपुद्विफलहेतू । तणुदोब्बल्लादिफलो कत्थइ सोकातिसंकप्पो ॥४००८॥ तध परिणामो सुद्धो सद्धम्मफलों त्ति दूरसंत्थे वि । अविसुद्धो पावफलो दुरासणं ति को भेतो ? ॥४००९॥
जह दूरत्थे वि धिती इत्यादि । तध परिणामो सुद्धो इत्यादिः स्फुटार्था ॥४००८-९॥ [२६३-द्वि०]अधवाऽऽतसभावोऽयं परिणामो तेण सव्वमेवेह.। दूरमधालंबणतो तस्सासण्णं ततो सव्वं ॥४०१०॥
अधवाऽऽतसभावो इत्यादि । अथवा आत्मस्वभावः परिणाम इति तस्य सर्वमेव बाह्यमत्यन्तदूरं विप्रकृष्टत्वात् । अथ तस्यालम्बनभावेन सर्वमप्यासन्नम् आ पृथिवीपर्यन्तात् आ लोकमर्यादायाः ज्ञानविषयत्वात् । तस्माद् दूरमप्यासन्नमिति ॥४.१०॥
जति सपरिणामतो च्चिय धम्मोऽधम्मो व्यं कि 2 बज्झेणं । जं बझालंबणतो सो होति ततो तदत्थं तं ॥४०११॥
जति सपरिणामतो च्चिय । यदि स्वपरिणामादेव धर्मोऽधर्मश्च किमिति बाह्येनापेक्षितेन ? अवश्यापेक्षणीयं बाह्यालम्बनम् , स्वपरिणामहेतुत्वात् ॥४०११॥
१ नियत्थो हे। २ बज्झस्थाल' हे। ३ 'तागो को हे। ४ को है। ५ जह त।६ बल को हे त । ७ धम्म हे। 6 लाति दूजे । ९ तयं त।१०वत। १३त्य को हे, व त।