________________
विशेषावश्यकभाज्ये
[नि० ५९७संज्ञीति समनस्कः प्रतिपद्यते चतुष्टयमपि । 'पुनः'शब्दादसंज्ञी सम्यक्त्वश्रुते पूर्वप्रतिपन्नः सास्वादन उपपत्तिकाले भवेत् । नोसंज्ञी नोअसंज्ञी मिश्रो भवस्थकेवली सम्यक्वचारित्रे पूर्वप्रतिपन्नः ॥३१९८॥
उस्सासग णीसासग मीसे पडिसे ह[२१०-द्वि.]दुविध पडिवण्णो । दिट्ठीय दो गया खलु ववहारो णिच्छओ चेव ॥५९६॥३१९९॥ मीसो णो उस्सासगणीसासो तेहि जो अपज्जत्तो । होज्ज पवण्णो दोण्णि तु सेलेंसिगतो चरितं च ॥३२००॥ दारं ॥
उस्सासग णीसासग मीसे गाहा । उच्छ्वासकः निःश्वासक मानप्राणपर्याप्तिपरिनिष्पन्नः । स एव तया पर्याप्त्या अपर्याप्तौ मिश्रस्तत्र प्रतिपद्यमानकस्य प्रतिषेधः द्वयोः सम्यक्त्वश्रुतयोः, पूर्वप्रतिपन्नको भवेत्-'दुविध' इति द्विविधप्रतिपत्तिः । पर्याप्ते चतुष्टयमप्रतिषिद्धम् । उच्छ्वासनिःश्वासनिरोधे शैलेप्ती(शी)गतश्चारित्रमपि पूर्वप्रतिपन्न एव ॥३१९९-३२००॥
- दृष्टौ नयद्वयं व्यवहारनिश्चयो तत्रपढमस्सासामायिगी पडिवज्जति बितियगस्स सामयिगी। ववहारणिच्छयमतं णेयं मतिणाणलाभे" च ॥३२०१॥
पढमस्सासामायिगी। व्यवहारनयस्य-असामायिकी सामायिक प्रतिपद्यते। निश्चयनयस्य सामायिकी सामायिक प्रतिपद्यते । एतच्च मतिज्ञामलामे प्ररूपितम् -
सम्मत्तणाणरहितस्स णाणमुप्पज्जति त्ति ववहारो। ‘णेच्छइयगयो भीसति उप्पज्जइ तेहिं सहितस्स" [गा० ४१२] ॥३२०१॥ आहारगो तु जीवो पडिवज्जति सो चतुण्हमण्णतरं । एमेव तु पज्जत्तो सम्मत्तसुते सिया इतरो ॥५९७॥३२०२॥ पुव्वपवण्णोऽणाहारओ दुगं सो भवन्तरालम्मि । चरणं सेलेसातिसु इतरो ति दुगं अपज्जत्तो ॥३२०३॥ दारं ।।
आहारगो तु जीवो । पुव्वपर्वेण्णोऽणाहारी । आहारकः चतुष्टयं प्रतिपद्यते । पर्याप्तोऽपि चतुष्टयमेवेति । [अ]तिदेशात् अनाहारको भवान्तराले पूर्वप्रतिपन्नः सम्यक्त्व-श्रुते एतद्विकम् । केवलिसमुद्घातशैलेस्य(श्य)वस्थायां वा नाहारकः
१ ऊसा को हे त। २ मीसग दी हा । मीसय म । ३ "सेहु को, "सेधो जे त, सेहो हे। इ दी हाम। ५ ऊसाको । ६°वण्णा त । ७ सेंलि को।
'गता जे । ९ मिश्रसूत्र इति प्रतौ । १० मयि त को हे। ११ भो को है त । १२ मण्णइ-प्रतौ । १३ य को हे त दी हा म । १४ 'ण्णाहा -प्रतौ