________________
विशेषावश्यकभाष्ये
[नि० ५९१लोके संज्ञिनः पञ्चेन्द्रिया बहुप्रकाराः प्रतिपद्यन्ते । अधोलोके महाविदेहाधोलौकिकग्रामेषु नरकेषु च । विरतिः सर्वविरतिस्तु मनुष्यलोक एव । ते चाधोलोक-तिर्यग्. लोकवर्त्तिनो मनुष्याः लभन्ते । विरत्यविरतिः श्रावकधर्मः, तां मनुष्यास्तिर्यञ्चश्च प्रतिपद्यन्ते, तिर्यग्लोके च । पूर्वप्रपन्नकाः(कानां) पुनस्तृ(त्रि)त यमेतत् सम्यक्त्व-श्रुत-विरतिसामायिकानां(नि) त्रिष्वपि लोकेषु सम्भवन्ति । ऊर्ध्वलोके मेरुचैत्यक्न्दनं कुर्वन्ति विद्याधरश्रावकाः । सर्वविरतिसामायिकस्य चरणपूर्वप्रतिपनकाः तिर्यग्लोकाधोलोकयोनियमतः सम्भवन्ति प्रतिपत्तिस्थानमिति कृत्वा । ऊर्ध्वलोके तु चारणश्रमणाः संहरणतो वा नान्यत्रेति भजनीयाः । एवं क्षेत्रानुवाद उक्तः ॥३१७८-७९॥
दिश(म्)निरूपणायणामं ठवणा दविए खेत्त दिसा ताव खेत पण्णवए । सत्तमिया भावदिसा परूवणा तम्मैि कातव्या ॥५९१॥३१८०॥
णामं गाहा। नाम-स्थापने सर्वत्र तुल्ये । द्रव्यस्य दिग् , द्रव्येण निष्पन्ना, व्याद्वा आगता, द्रव्यमेव वा दिक् ॥३१८०॥
तेरसपदेसियं जं जहण्णतो दसदिसागिति दव्वं । उक्कोसमणंतपदेसियं च सा होति व्वदिसा ॥३१८१॥ एकेको विदिसा मज्झे य दिसासुमायता दो दो। केन्ति दसाणुगमण्णे दसदिसमेक्कक्कयं कातुं ॥३१८२॥ तण्णा दसदिसागारं जं रस्सं ति तो*ण दबदिसा । खेतदिसपतेसिषरुअगातो मेरु[२०९-द्वि०]मञ्झम्मि ॥३१८॥
तेरसपदेसियं जं । एक्केको विदिसासु मज्झे य । एकैकः प्रदेशो विदिक्षु, ते च चत्वारः प्रदेशाः, मध्ये च एक एव प्रदेशस्तेन सह पूर्वे जाताः पञ्च, शिक्षु, चतामा आयताकारेण स्थितौ द्वौ द्वा प्रदेशौ, तेऽष्टौ पूर्वे च पञ्च एवं
मोदनप्रदेशिक द्रव्यं दिगनुगमं ब्रुवन्त्याचार्याः । अन्ये पुनर्दशदिशमेककै मध्यस्थितप्रदेशस्य कृत्वा वर्गयन्ति । तेषामेकादशप्रदेशिकं द्रध्यं तुम्बिकासहितं चक्राकार प्राप्नोति । सिद्धान्ते च चतुरस्रमुपायतेः । अतस्त्रयोदशप्रदेशिकमेव सर्वजघन्य · दशदिमा प्रस्थरमसामिति । उत्कृष्टमनेनाकारणान्तप्रदेशिकार । अस्य चालेखक
मा होमवारसर्विहा प० हा म। २ तस्स को हे त दी। ३ "पिई को है। . दिसा त। ५ तन्न को हे त।