________________
नि० ७२३]
क्रम-प्रयोजनद्वारम् । सुषमसुषमाकालवद्वा । अत्र भण्यते, अविद्यमानार्हत्त्वस्य हेतोरसिद्धत्वात् । स्वपक्षसाधनप्रमाणं च-तदानीमप्यर्हदादिरवशेषजनानां नमस्कारः, सदैव विद्यमानार्हत्त्वात् , समयक्षेत्रकर्मभूमयो हि महाविदेहानि पञ्च अर्हद्भिरविरहितानि [इति] सर्वदा अहंदादिनमस्कार इति ॥३९४७॥
___पूर्वानुपूर्वीक्रम एवायमिति भावितम् ॥ अथ प्रयोजनद्वारं फलद्वारं च एकयैव गाथयाएत्थ य पयोयणमिणं कम्मक्खय मंगलागमो चे। इधलोगपारलोइयदुविधफलं तत्थ दिहतो ।।७२१॥३९४८॥
एत्थ य पयोयणमिणं इत्यादि । कः पुनः प्रयोजन-फलयोविशेषः ! उच्यते, इहैव प्रतिसमयमेतदुपयोगक्रियागुणलाभः परमनिर्जरा कर्मक्षयः तत्क्षण एव च मङ्गलार्थागमः । कालान्तरप्रतिपत्तिसु(स्तु) वर्तमानभवे भवान्तरे वा सर्वजनप्रकाशं फलम् ॥३९४८॥
इध लोए अत्य-कामा आरोग्गं अभिरती य णिव्वत्ती। सिद्धी य सग्ग मुकुले पंच्चायादी व परलोए ॥७२२॥३९४९।।
इध लोए अत्थ-कामा इत्यादि । अर्थ-कामाऽऽरोग्याऽभिरति-निर्वृत्त(त)यश्चे(श्चै)हलौकिकं फलम् , अत्यन्ततो[s]बाधमोक्षसुख(खम्) अभ्युदयलक्षणं वा स्वर्गसुखम् , मनुष्यलोके वा सुकुलप्रत्यायातिरिति पारलौकिकम् ॥३९४९॥
तत्रोदाहरणानिइहलोगम्मि तिदंडी सा देव्वं मातुलुंगवणमेव । परलोए चण्डपिंगल हुंडियजक्खो य. दिलुता ॥७२३॥३९५०॥
इहलोगम्मीत्यादि । गतार्था ॥३९५०॥ सततोवयोगकिरियागुणलाभो तप्पयोयणमिधेव । कालंतरणिप्फत्ती फलमिह परलोग-मोक्खेसु ॥३९५१॥
सततोवयोग० इत्यादि । भावितार्था ॥३९५१॥ कम्मक्खयोऽणुसमयं तल्लाभे चेय तदुवयोगातो । सव्वत्थेमु य मंगलमविग्यहेतू णमोकारो ॥३९५२॥
१चेव को है त दी हा म । २ त । ३ निष्फ को हेत दी हाम। ४ पज्जा हे, पच्छा त । ५ लिंग त दी हा म।