________________
७७६
विशेषावश्यकभाष्ये (नि० ७२०उच्यते, तत्ता(नन्वा)चार्यत्वमेव सिद्धम् स्वप्रत्ययाहत्त्वसद्भावात् ना(नो)पदेष्ट(ष्ट)त्वसामान्यात् अतो यत्प्रसादादाचार्यत्वम् स एव गुणः कथमुपसर्जनीक्रियते ! इति अहंदादिरेवासौ, शेषाचार्याश्च गुरुशब्दवाच्यास्तदुपदिष्टस्यैवानुभाषकाः नोपदेष्टारः । अतोऽसौ स्वयंबुद्धत्वात् सर्वपूजाहत्वादहन् , आचारदेशनादाचार्यः, स्वाध्यायोपायादिदेशनादुपाध्यायः, सर्वार्थसाधु(ध)नात् साधुः । ततः सर्वेषामपि गणधरादीनामस्मदादिपर्यन्तानामर्हदादिरेव नमस्कारो युक्तः, सर्वगुणसम्पदाधारत्वात् , ज्ञानादित्रयवत् ॥३९४३॥
एतदर्थ गाथायुगलम्अरहंतगुरूवज्झायभावतो तस्स गणधराणं पि । जुत्तो तदातिओ च्चिय ण गुरु त्ति तओ जिणो ण भवे ॥३९४४॥ स जिणो जिणातिसयतो सो चेय गुरू गुरुवदेसातो। करणादिविणयणातो सो चेव मतो उवज्झाओ ॥३९४५।।
अरहंतगुरू० । स जिणो जिणा० इत्यादि वितार्था ॥३९४४-१५॥
एवमपि जिननिष्क्रमणकाले जिनस्य सिद्धनमस्कारकरणात् सिद्धप्राधान्यात् सिद्धादिस्तदा प्राप्नोतीति तदवस्थो दोषः -
जति सिद्धणमोक्कारं छतुमत्थो कुणति ण य तदादीओ। [२५९-द्वि०]तं पति तदा ण दोसो ण हि सो तक्कालमरहंतो ॥३९४६॥
जति सिद्धणमोक्कारं इत्यादि । निष्क्रामणकाले भगवान् छमस्थो यदि गुणाधिकानां सिद्धानां प्रणामं करोतीत्यतः को दोषः ? भवतु नाम तं प्रति तेषां प्राधान्यम् , न चासौ नमस्कारः तदादिः-सोऽभिनिष्क्रामन् आदिरस्येति तदादिर्नमस्कारः । तस्य तदानीमहत्त्वाभावात् स सिद्धादिमेव नमस्कारं करोति, सिद्धसाधनं सिद्धादिनमस्कारस्तं प्रति, तीर्थकरनिष्क्रमण] समये तदा न दोष इत्यर्थः ॥३९४६॥
अथैवमपि चोदकश्चोदयेत् - एवमकतत्थकाले सिद्धादी होतु भण्णति तदा वि। अण्णे संतरता ततो तदादी तओ णिच्चं ॥३९४७॥ कमो ति दारं ॥
एवमकतत्थकाले इत्यादि । अनुत्पन्नकेवलज्ञाने भगवति अकृतार्थे तदानीमन्येषामपि सिद्धादिरेव नमस्कारः प्राप्तः, अविद्यमानार्हत्त्वात् , तीर्थच्छेदकाले इव,
नया त । २ महतो को।