________________
७७५
नि० ७२०)
क्रमद्वारम् । जति एवं आयरिओवदेसतो जं जिणादिपडिवत्ती। तेणायरियादिकमो जुत्तो पो चेदणेगंतो ॥३९४०॥
जति एवं आयरिओवदेसतो इत्यादि । आचार्येभ्योऽर्हन्तः अप्रधानतमाः, तदुपदेशेन ज्ञायमानत्वात्, अर्हद्भय इव सिद्धाः । अथ च नैवं प्रधानत्वेऽप्याचार्यादिनमस्कारः, ततो नैकान्तिकः, अहंदादिनमस्कारेऽपि तत्प्रधानस्य सम्भवादिति । अप्रधानमप्यादौ क्रियत एवेति । अथवा यो यदुपदेशेन शेषं जानाति स तस्य प्रधानमिति केषाञ्चिदर्हदादिगणधरादीनां तदुपदेशेन शेषपरिज्ञानात् । शेषसाधनामाचार्यादिर्भवतुं, तदुपदेशेन जिन-सिद्धादिपदार्थपरिज्ञानात् एवम् ॥३९४०॥
जुत्तो व गणधराणं जिणातिओ जं जिणोवदेसेणं । जाणंति तेऽवैसेसे सेसा यं गुरुवदेसेण ॥३९४१॥
जुत्तो व गणधराणमित्यादि वितार्था । अथवा गणधरादीनामप्याचार्यपूर्वक एव नमस्कारो युक्तः, स्वस्य स्वस्योपदेष्टुराचार्यत्वात् । एवं चार्य(ह)न्तोऽन्याचार्याः, पञ्चविधाचारदेशनात् , प्रसिद्धाचार्यवत् । अतः सर्वसाधूनां गणधरप्रमुखाना(णा)माचार्यादिरेव नमस्कारः प्राप्तः, तत्प्रधानत्वात् पूर्ववत् ॥३९४१॥
एतदर्थप्रकाशनी गाथाअधवा आयरिओ च्चिय सो 'तेसिं जतो ततो पसतो य ।
आयरियातीओ च्चिय एवं सति सव्वसाधूर्ण ॥३९४२॥ अधवायरिओ च्चिय इत्यादि वितार्था ॥३९४२॥ पढमोवदेसगहणं तच्चारुहतो ण सेसएहितो ।
गुरवो वि तदुवदिहस्स चेव अणुभासया णवरं ॥३९४३॥ पढमोवदेसगहणमित्यादि । इह आचारदेशनाचार्य इति द्विविधमाचारदेशनम्प्रथमं स्वप्रत्ययात्, परम्परतश्च परप्रत्ययात् । तत् प्रथमाचारदेशनादर्हन्नेकान्तेनाचार्य एव, स्वयंबुद्धत्वात् , शेषाः पुनः परप्रत्ययोपदेष्टारः । आचार्याश्च स्वशिष्यान् प्रति, आचार्य प्रति त एव शिष्याः। अतस्तेषूभयसद्भावात् कथमाचार्यादिरिति प्रतिपत्तुं शक्यम् ! ननु चाह(है)न् भगवानाचार्य एवेति आचार्यादिरेव युक्तः,
१ अहंदुपदेशेन गणधरादीनां शेषपरिज्ञानम् , अतः तेषाम् भर्हदादिः प्रधानः । २ प्रधानरूपः इति अध्याहार्यम् । ३ पिंको हे। उ को है, भो त । ५ °स पि को त। ६ मई है, जइत। . नास्ति तप्रती। ८ मे को हेत।९ योइड है। १.तं चाको है।