________________
विशेषाभाष्ये
[नि०७२६__ आलोयणा य इत्यादि । आङ् आभिमुख्ये, 'लोच दर्शने' । आभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचना ॥४१२२॥
सामाइयत्थमुवसंपता गिहत्थस्स होज्ज जतिणो व । उभयस्स पयुत्तालोयणस्स सामाइयं देज्जा ॥४१२३॥ आलोइतम्मि दिक्खारुहस्स गिहिणो चरित्तसामइयं । बालातिदोसरहितस्स देज्ज णियमो ण सेसाणं ॥४१२४॥
सामाइयत्यमित्यादि । सामायिकप्रतिपत्त्यर्थ गृहस्थस्य पा(बा)लादिदोषरहितस्याजुगुप्सितस्य दीक्षाहस्य प्रयुक्तालोचनस्य योग्यतावधारणानन्तरं सामायिक दद्यात्, 'न शेषाणाम्' प्रतिषिद्धदीक्षाणाम् ॥४१२३-२४॥
एवं तावत् गृहस्थस्याकृतसामायिकस्य सामायिकार्थमुपसंपद् युक्ता । अथ यतेः कृतसामायिकस्य निष्पन्नार्थत्वात् कथं सामायिकामालोचना भवेदिति ? तदर्थमुच्यते
सामाइयत्थसवणोवसंपता साधुणो हवेज्जाहि । वाघातमेस्सकालं व पति मुतत्थं चै होज्जाहि ॥४१२५॥
सामाइयत्थसवणोवसंपता। सामायिक शब्दः, तदर्थः, तदुभयं च । तत्र यते(:) शब्दमात्रेणाधीतसामायिकस्य तदर्थश्रवणार्थमालोचनाप्रयोगो भवेत् । मन्दग्लानादि-व्यन्तराधिष्ठानादिव्याघातं वा प्रतीत्य विस्मृतग्रन्थस्य श्रुतार्थमप्यालोचनामावात् । एष्यत्कालं वा दुःषमात्त(त)मालोक्य "अनागतामर्शनं सूत्रम्" [ ] इति असमाप्तसामायिकसूत्रा असमाप्तसामायिकसूत्रा अधिपतये इति तां प्रति श्रुतार्थमपि भवेत् ॥४१२५॥
सव्वं च बारसंग सुतसामइयं पितदुभयस्थम्पिं । होज्जोऽऽलोइयभावस्स देज्ज सुत्तं तदत्यं वा ॥४१२६।।
सव्वं च बारसंग इत्यादि । पूर्वमुद्देशकालेऽपि सूत्रेणार्थेन तदुभयेन सर्वनयैः सर्वानुयोगद्वारैः हेतुकारणपरिवाराकारैरनन्तैः पर्यायैरनन्तैर्गमैदृष्टिवादविदः सामा
१°मेस त।२पित। ३ अतिशयताख्यापनाय एतस्य पदस्य द्विरुक्तिः। तुलनीयम्मलधा• हे. वृ० मु०पू० १२९२ गा० ३३९९ विवरणम् । १ अधिपतयः-आचार्या भविष्यन्ति इति वाक्ययोजना। ५ तित।६ विहे। वात।