________________
नि० ७२६] करणद्वारे कदा नयतश्च इति। . ८१७
संगह-ववहारा० इत्यादि । संग्रह-व्यवहारयोः प्रत्यासन्नतरकारणे उद्देशानन्तरं वाचानाप्रार्थनाय गुरुपादमूलावस्थाने' [समासीनः शिष्यः] सामायिकस्य कर्ता ॥४११८॥
उज्जुसुतस्स पढंतो तं कुणमाणो वै णिरुवयोगो वि । आसण्णासाधारणकारणतो सह-किरियाणं ॥४११९॥
उज्जुसुतस्स पढंतो इत्यादि । उद्देशानन्तरं गुरुपादमूले समाश्रितः सामायिकं पठितुमारब्धः कर्ता, सामायिककियां वा प्रतिपद्यमानः तदुपयोगरहितोऽपि कर्ता. यस्मात् सामायिकार्थस्य सामायिकशब्दक्रिया असाधारणं कारणम् असाधारणकारणेन च व्यपदेशो न युक्तः ! ॥४११९॥
सामाइयोवयुत्तो कत्ता सदकिरियावियुत्तो वि । सद्दातीण मणण्णो परिणामो जेण सामइयं ॥४१२०॥ __सामाइयोवयुत्तो इत्यादि । त्रयाणां शब्दादीनां नयानां शब्दक्रियावियुक्तोऽपि सामायिकोपयुक्त एव कर्त्ता, मनोज्ञतया परिणामरूपत्वात् ॥४१२०॥
सामायिकस्य कदा कारक इति मतं नयतः-नयः(य)प्रपञ्च[तः] इत्यर्थः । अथवा कदा कारकः ? इति एतद् द्वारं गतम् ॥ नयतद्वा(तो वा) इति द्वारान्तरम्, तदर्थमिय गाथा
कत्ता णयतोऽभिहितो अधवा णयतो त्तिणीतितो णेयो। सामाइयहेतुपयोज्जकारओ सो णयो य इमो ॥४१२१॥
कत्ता णयतोऽभिहितो इत्यादिद्वारान्तरं नयत इति । नयः नीतिविशेषो घा(वा) नयः-सामायिकहेतुक प्रयोज्यकर्तेत्यर्थः ॥४१२१॥
स च तयो(या) अष्टप्रकारोऽयमुच्यतेआलोयणा य विणए [२९१-०] खेत्तदिसाहिग्गहे य काले य । रिक्खगुणसंपता वि य अभिवाहारे य अट्ठमए ॥७२६॥४१२२॥
१ "समासीनः शिष्यः" हे. मु. वृ० पृ० १२९० गा० ३३९२ । २ वि त। ३ अपि तु युक्त एव । द्रष्टव्यमत्र हे. मु. वृ० पृ० १२९१ गा० ३३९३विवेचनम् । १ मणु" को हे। ५ नीत्या । ६ एतां गाथां 'द्वारगाथा' इत्येवं निर्दिशति-कोटथा. मु. वृ. पृ० ९१० गा. ११३९ । “इति नियुक्तिगाथासंक्षेपार्थः" इति निर्दिश्य एनां गार्था निर्यक्तिगत मन्यते मलभारि० हेम. मु.क. पृ. १२९१ गा० ३३९६ ।