________________
नि० ७२६]
करणद्वारे अष्टप्रकारो नयः ।
-८१९
यिकमुद्दिष्टवन्तः । सम्प्रति क्षमाश्रमणानां हस्तेन सूत्रेणार्थेन तदुभयेनेति असमाप्तं सामायिकं सर्वस्यापि यतेः, अतस्तदुभयार्थमप्यालोचनं यतेरिति न विरोधः ॥ ४१२६ ॥
आलोचनानन्तरं विनयद्वारम्, तदर्थं गाथा कुलकम्— आलोयणसुद्धस्स विदेज्ज विणीतस्स णाविणीतस्स । हि दिज्जति आहरणं पलियत्तितकण्णहत्थस्स ||४१२७॥ अणुरत्तो भत्तिगतो अइ अणुअत्तओ विसेसण्णू | उज्जुतं अपरिततो इच्छितमत्थं लहति साधू ॥ ४१२८ ॥
विणयवयो य विकतमंगलस्स [ २७१ - द्वि०] तदविग्धपारगमणाय । देज्जसु कतोवयोगो | दारं । खेत्तादिसु सुप्पसत्थे ॥ ४१२९ ॥
उच्छुवणे सालिवणे पउमसरे कुसुमिते व वणसंडे । गंभीर साणाते पदाणिजले जिणघरे वा ॥ ४१३०॥ देजण तु भग्ग - झामित - सुसान- सुण्णाऽमणुण्ण गेहेसु । छारंगार - कैया मेज्झादी दव्वदुट्ठे वी ॥ ४१३१|| पुव्वाभिमुो उत्तरमुहोब्व देज्जाधवा पडिच्छेज्ज । जाए जिणातयो वा दिसाय जिणचेतियाई व ॥ ४१३२ ॥ चाउसि पण्णरसिं च वज्जए अट्ठमिं च णवमिं च । छट्टि चाउत्थि बारसिं च सेसासु देज्जासि ||४१३३|| दारं ।
मसिर अहा पुसो तिणि य पुव्वा य मूलमस्सेसा | हत्थो चित्ता य तथा विद्धिकराणि णाणस्स ||४१३४|| दारं ।
संझागतं रविगतं वरं सग्ग ं 'विलंबि' च । राहुहतं गहभिण्णं च वज्जए सत्त णक्खते ॥ ४१३५|| दारं ।
१ अत्तित । २ तो त । ३ ४१२८ गाथातः प्रारभ्य ४१३७ गाथापर्यन्तम् एता दश गाथा निर्युक्तिरूपा इति मत्वा स्थूलाक्षरेर्मुद्रितवान् मूलगाथामुद्रणे विशेषावश्यकमलधारिवृत्तिसंपादक: परन्तु एतास मिर्यु कगत्वे वृत्तिकारो मलधा० हे० किमपि न सूचितवान्-मु० वृ० पृ० १२९३ - १२९४ गा० ३४०२-३४११ । ४ मसा' को है । ५ 'कयवरा' को । ६ सु को है । 'ड्डे को हे त । ८ वा वि° है । ९ बं को हे त ।
१०३