________________
विशेषावश्यकभाष्ये । [नि० ६९१ण वि अत्थि माणुसाणं तं सोक्खे णेइक सव्वदेवाणं । अं सिद्धाणं सोवलं अव्वाबाधं उगताणं ॥६८५॥३८४७॥ मुरगणमुहं समत्तं सव्वद्धापिण्डित अणंतगुर्ण । ग पावति [२५३-द्वि०]मुत्तिमुहं गतेहि वि वग्गवेग्गेहिं॥६८६॥३८४८॥ सिद्धस्स मुहो रासी सव्वद्धापेण्डितो जति हवेज्ज । सोऽणवग्गभइतो सव्वागासे ण माएज्जा ॥६८७॥३८४९।। जध णाम कोइ मेच्छो जगरगुणे बहुविधे वियाणतो । ण चएति परिकहेतु उवमाए तर्हि असन्तीए ॥६८८॥३८५०॥ इय सिद्धाणं सोक्खं अणोवमं णस्थि तस्स ओवम्म । किंचि विससेणेत्ती सारिक्खमिणं अंतो वौच्छं ॥६८९॥३८५१॥ जध सव्वकामगुणितं पुरिसो भोतूण भोयणं कोयि । तण्हाछुधाविमुक्को अच्छेज्ज जघा अमततित्तो ॥६९०॥३८५२॥ इय सव्वकालतिचा अतुलं जेव्वाण वगता सिद्धा । सासतमव्वाबाधं चिट्ठति मुही मुहं पत्ता ॥६९१॥३८५३॥ तेसि सिद्धत्तं पिव सोक्खमसाधारणत्ततोऽणुवमं । देसोवणयातो पुण पुरिसोदाहरणमक्खातं ॥३८५४॥ जति वा संसारे च्चिय होज्ज तयं किं स्थं मोक्खचिन्ताए । तविधमच्चंतमुहं जत्थ व सो केण संसारो ? ॥३८५५।। अतुलं अणण्णसरिस णेव्वाणं णिव्वुतीपरं सोर्ख। [२५४-५० अण्णेसि व्वाणं दीवस्स व सव्वधा णासो ॥३८५६॥ जं च तणुकम्मसंततिणासो बीर्यकुराण वा मोक्खो। अण्णो ण य संताणी संताणातो ततो णासो ॥३८५७॥ जं णारगातिभावो भवो ण य णारगादितो भिण्णो । कोऽयं जीवो तो णारगादिणासम्मि तण्णासो ॥३८५८॥
नविय को म, नैव दी हा । २ °त जइ हवेज्जा का।३°ण ताहि हा मदीं। गहि हाम दी। ५ °तभाग को। ६ °सेसो णे जे त, "सेसेणित्तो वो हो । ७ गुणह वौँ को हो म । ८ 'रणं तओऽणु' को हे त। ९ व त। १० व सोक्खेण सं हे मु. पृ. १२९६ । ११ भवो व य को हे त । १२ कोई जीवो मोत कोई जी० को है।