________________
नि० ६८४]
वस्तुद्वारम् । केवलणाणुवयुत्ता जाणन्ती सव्वभावगुणभावे । पासन्ति सव्वतो खलु केवलदिट्ठीहऽणताहि ॥६८॥३८३६॥ णाणम्मि दंसम्मि य एत्तो एक्कतरैयम्मि उपयुत्ता । सव्वस्स केवलिस्सा जुगवं दो पत्थि उवयोगा ॥६८४॥३८३७॥. मुत्तो करणाभावादण्णाणी खं व णणु विरुद्धोऽयं । जमजीवता वि पावति एत्तो च्चिय भणति तं णाम ॥३८३८॥ दव्वामुत्तत्तसभावजातितो तस्से दूरविवरीतं ।। ण हि जच्चंतरगमणं जुत्तं णमसो व्व जीवत्तं ॥३८३९॥ मुत्तातिभावतो णोवलद्धिमन्तिदियाई कुंभी व्व । उवलंभद्दाराणि तु ताई जीवो तदुव[२५३-५०]लद्धा ॥३८४०॥ तदुवरमे वि सरणतो तव्वावारे वि णोवलंभातो । इंदियभिण्णो णाता पंचगवक्खोवलद्धा वा ॥३८४१॥ णाणरहितो ण जीवो सभावतोऽणु व्व मुत्तिभावेणं । जं तेण विरुद्धमिदं अस्थि य सो णाणरहितो य ॥३८४२॥ किध सो णाणसरूवो णणु पच्चक्खाणुभूतितो णियए । परदेहम्मि वि गम्मति स पवित्तिणिवित्तिलिंगातो ॥३८४३॥ सव्वावरणावगमे सो सुद्धतरो हवेज्ज सूरो व्व । तम्मयभावातो वा अण्णाणितं ण जुत्तं से ॥३८४४॥ एवं पयासमइओ जीवो छिद्दावभासयत्तातो । किमित्तं भासति छिद्दावरणप्पदीवो व्व ॥३८४५॥ सुबहुयतरं वियाणसि मुत्तो सवप्पिधाणविगमातो । अवणीतघरो व्व गरो विगतावरणोऽधवा दीवो ॥३८४६॥
१३८३५ तथा ३८३६ संख्यायुक्तया अनया गाथया सह 'इय सव्वकाल. गा. ३८५३ इत्यादिकगाथा पर्यन्ता एकोनविंशतिर्गाथाः हे मुद्रितपुस्तके (पृ. १२२५) त प्रतौ च न सन्ति। एतत्स्थाने त प्रतौ हे मुद्रितपुस्तके (पृ. १२२५) च एवं सूचितम्-'असरीर' इत्यादिनियुक्तिगाथात्रयं सुगम प्रायो गतार्थ च। 'मुत्तो करणाभावे' इत्यादिकास्तु 'सुबहुतरं' इत्यादि गाथार्यन्ता नव गाथाः पूर्वमेकादशगणधरे व्याख्याता इति नेह लिख्यन्ते । तथा 'भवि अस्थि माणुसाणं' इत्यादिकास्तु 'इय सम्वकाल.' इत्यादिगाथापर्यन्ताः सप्त गाथाः सुगमा आवश्यके व्याख्याताश्च । २ मंमी एको। ३°गंमि को। १ 'स्त्रवि को। ५ °स्सहाव वि.को। ६ भावा: भावादण्गाणि' को मु. पृ. ८९३ । ७ वा दण्णा. जे त ।