________________
नि० ६९१
वरद्वारम् । जध तंतुमयो' त्ति पडो तंतुविणासम्मि सव्वधा पल्वि । तध णारगादिमइओ जीवो तदभावतो पत्थि ॥३८५९ ।। ण हि णारगातिपज्जायमेतणासम्मि सव्वधा णासो। जीवद्दव्वस्स मतो मुद्दाणासे ब्व हेमस्स ॥३८६०॥ कम्मकतो संसारो तण्णासे तस्स जुज्जते णासो। जीवत्तमऽकम्मकतं तण्णासे तस्स को णासो १ ॥३८६१॥ जुत्तं जं तंतुमयस्स तंतुणासे पडस्स णासो ति । अपडमयतंतुणो ण तु णासो पडमेत्तणासम्मि ॥३८६२॥ तध जीवकम्मसंजोगतो भवो तन्चियोगतो तस्स । जुत्तो णासो णात[२५४-द्वि०]म्मयस्स जीवस्स तण्णासो ॥३८६॥ गम्मति देहातीणं परोप्परं कज्जकरणभावातो । कत्ता संताणऽहिओ दण्डघडाणं कुलालो व ॥३८६४॥ ण य सव्वधा विणासोऽणलस्स परिणामतो पयस्सेव । कुंभस्स कवालाण व तहाविकारोवलंभातो ॥३८६५॥ जति सव्वधा ण णासोऽणलस्स किं दीसते ण सो सक्खं । परिणाममुहुमतातो जलदविकारंजणरयो व्य ॥३८६६॥ होतूणमिन्दियंतरगझा पुणरिन्दियंतरग्गहणं । खन्धा एन्ति ण एन्ति य पोग्गलपरिणामतो चित्ता ॥३८६७॥ एंगेगिंदियगज्झा जध वायव्वादयो तधग्गेया । होतुं चक्खुग्गज्झा घाणातिग्गज्झतामेन्ति ॥३८६८॥ असतो खरसंगस्स व सतो वि दूरातिभावतो जं च । अग्गहणमतो णियमा ण पते तेण पाथि ति ॥३८६९॥
'यो पडओ तक्रो हेत। २मस्या ३८५९ गापाया अनन्तरम् अत्र निर्दिया ण हि णारगाति' (३८६०) गाथातः भारभ्य 'सिद्धाण णमोक्कारों' (३८९४) गायापर्यन्ताः पञ्चत्रिशद गाथाः त प्रतौ म सन्ति 'एतत्स्थाने त प्रती एवं सूचितम्-'म हि नारगा इत्यादिकाः 'कयगाइभावो' इत्याद्यन्ता एकोनत्रिंशद् गाथाः पूर्वम् एकादशादिगणवस्वादे याः । "सिद्ध ति य (गा० ३८८९) इत्यादिकास्तु षड नियुक्तिगाथाः । इति सिद्धनमस्कारः समः ॥ हे मुद्रित वृ. पृ. १२२७ गा. ३१८८ वृत्तौ अपि एषमेव सूचनम् । १ तंणासे को मु. पृ. ४९४ । १ मवेचित्ता को। ५ एगिन्दि जेत। ६ मो न यऽपत्ते तेण को मु०१०,८९५