________________
जध वा कम्मक्खयतो सो सिद्धत्तातिपरिणतिं लभति । . तध संसारातीतं पावति तत्तो च्चिय मुहं पि ॥३८८४।। सातासातं दुक्खं तन्विरहम्मि य मुहं जतो तेणं । देहेन्दिएस दुक्खं सोक्खं देहेन्दियाभावे ॥३८८५॥ जो वा देहिन्दियजं मुहमिच्छति तं पडुच्च दोसोऽयं । संसारातीतमिदं धम्मंतरमेव सिद्धमुहं ॥३८८६॥ कधमणुमेयं ति मती णाणाणाबाधतो त्ति णणु भणितं । तदणिच्चं गाणं पि य चेतणधम्मो 'त्ति रागो व्य ॥३८८७॥ कतकादिऽभावतो वाणावरणा बाधकारणाभावा । उप्पातहितिभंगस्स भावतो वा ण दोसोऽयं ॥३८८८॥ सिद्ध ति य बुद्ध ति य पारगत ति य परंपरगत ति' । उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥६९२॥३८८९॥ णित्यिण्णसव्वदुक्खा जातिजरामरणबंधणविमुक्का । अव्वाबाधं सोक्खं अणुहोन्ती सासैतं "सिद्धा ॥६९३॥३८९०॥ सिद्धा[२५६-द्वि०]ण णमोक्कारो जीवं मोएति भवसहस्सातो । भावेण कीरमाणो होति पुणो बोधिलाभाय ॥६९४॥३८९१॥ सिद्धाण णमोकारो घण्णाण भवक्खयं करेन्ताणं । .. 'हितयं अणुमोयंतो विसोचियावारी होति ॥६९५॥३८९२॥ · : सिद्धाण णमोक्कारो एवं खलु वण्णितो महत्थो ति । जो मरणम्मि उवग्गे अभिक्खणं कीरती बहुसो ॥६९६॥३३९३॥ सिद्धाण णमोकारो सव्वपावपणासणो । मंगलाणं च सवेसि बितियं होति मंगलं ॥६९७॥३८९४॥ णाम ठवणा दविए भावे य चतुविधो तु आयरिओ। दव्वम्मि एगभवियादि लोइए सिप्पसत्याति ॥६९८॥३८९५॥ पंचविधं आयारं आयरमाणा ता य भासेन्ता । आयारं 'देसेन्ता आयरिया तेण वुच्चन्ति ॥६९९॥३८९६॥ आगमदब्वायरियो आयरियवियागओ अणुवयुत्तो।। णोआगमतो जाणयमव्वसरीरातिरिचोऽयं" ॥३८९७॥
१ वि को! २ त्ति य म। ३ °च्छिण्ण को दी हा म 'सया में। ५ 'कालं म। ५कुर्णता.दी। ६ हरिभद्र वृ. (मु.पु. १०७) 'हिअयं - भणुम्मुंअंतो' अर्थच-"हृययम्। अनुमुञ्चन् इति । ७°वा पयासेंता को हेत । 'धा पभासता दी हा। °धा पगासंता म । ‘दं० को। ९ भायारविको हेत।१. 'याणाउ हे। तो य को।'